% Text title : lakShmIhayavadanaratnamAlAstotram % File name : lakShmIhayavadanaratnamAlAstotram.itx % Category : vishhnu, vishnu, लक्ष्मी, पन्चरत्न, देवी, मालामन्त्र, देवी % Location : doc\_vishhnu % Author : Abhinava RanganAthabrahmatantraparakAlamahAdeshika % Transliterated by : Rujuta rujuta5879 at gmail.com % Proofread by : Rujuta rujuta5879 at gmail.com % Latest update : April 2, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. श्रीलक्ष्मीहयवदनरत्नमालास्तोत्रम् ..}## \itxtitle{.. श्रीलक्ष्मीहयवदनरत्नमालास्तोत्रम् ..}##\endtitles ## || श्रीः ॥ श्रीलक्ष्मीहयवदनपरब्रह्मणे नमः । श्रीमते श्रीकृष्णब्रह्मतन्त्रपरकालयतीन्द्रमहादेशिकाय नमः । श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मे नारायणाख्याने हयशिर उपाख्यानस्य व्याख्याने हयशिरोरत्नभूषणे तद्विवरणदीधितौ च परिशीलितानां श्रुतीनामर्थस्य सङ्ग्राहक श्रीलक्ष्मीहयवदनरत्नमालास्तोत्रम् । वागीशाख्या श्रुतिस्मृत्युदितशुभतनोवसुदेवस्य मूर्तिः ज्ञाता यद्वागुपज्ञं भुवि मनुजवेरैर्वाजिवक्त्रप्रसादात् । प्रख्याताश्चर्यशक्तिः कविकथकहरिः सर्वतन्त्रस्वतन्त्रः त्रय्यन्ताचार्यनामा मम हृदि सततं देशिकेन्द्रः स इन्धाम् ॥ 1॥ सत्वस्थं नाभिपद्मे विधिमथ दितिजं राजसं तामसं चा\- ब्बिन्द्वोरुत्पाद्य ताभ्यामपहृतमखिलं वेदमादाय धात्रे । दत्त्वा द्राक्तौ च हत्वा वरगणमदिशद्वेधसे सत्र आदौ तन्त्रं चोपादिशद्यस्स मम हयशिरा मानसे सन्निधत्ताम् ॥ 2॥ अध्यास्तेऽङ्कं परावाग् वरहयशिरसो भर्तुराचार्यके या वाञ्छावानैतरेयोपनिषदि चरमात्प्राक्तने खण्ड आदौ । यस्या वीणां च दैवीं मनसि विनिदधत्ख्यातिमेत्यन्त्यमन्त्रे सेशाना सर्ववाचो मम हृदयगता चारु मां वादयेद्वाक् ॥ 3॥ कृष्णं विप्रा यमेकं विदुरपि बहुधा वेदयो (रैतरेये) रादिमान्ते स्रष्टा विस्रंसमानस्स्वमथ समदधाच्छन्दसां येन दानात् । कृष्ण विष्णुं च जिष्णुं कलयितुरपि यत्संहितामायुरुक्तं वाक्ष्लिष्टं प्राणमेनं हयमुखमनुसन्दध्महे किं वृथाऽन्यैः ॥ 4॥ प्रख्याता याऽऽश्वलायन्यधिकफलदशश्लोक्यभिख्या तदन्तः श्रुत्युक्ता वाक् सरस्वत्यपि हयमुख ते शक्तिरन्या न युक्ता । पूर्णा त्वच्छक्तिरर्धं भवति विधिवधूर्या नदी सा कलास्या इत्युक्ते ब्रह्मवैवर्त इह समुदिता स्यात्परा निम्नगाऽन्या ॥ 5॥ श्रीहर्षों विष्णुपत्नीं वदति कविरिमा नैषधे मल्लिनाथः ख्यातामेतां पुराणे हयमुख भुवि च स्थापितां विष्णुपार्श्वे । धीवाग्मित्वार्थजप्यं दिनमुखसमये शौनकस्सूक्तमत्याः श्रीयुक्तं बह्वृचस्स स्मृतिकृदपि तदा चिन्तनीयं तथैनाम् ॥ 6॥ वागाम्भृण्यादिसूक्ते निरवधिमहिमा या श्रुता वाक् च देवी पूर्वे सूक्तेऽपि हंसस्त्वमधिकमहिमा विश्रुतो बह्वृचैर्यः । युक्तावारण्यके तौ कथितबहुगुणौ सामनी संहितेत्य\- प्याराध्यो व्यूहरूपी हयमुखविदितो ज्ञानिनां कर्मभिस्त्वम् ॥ 7॥ इन्द्रो वृत्रं हनिष्यन् सखिवर वितरं विक्रमस्वेति विष्णुं सम्प्रार्थ्यातो हतारिस्तत उपजनितब्रह्महत्त्यापनुत्त्यै । सूक्ताभ्यामाहुतिं यं प्रति परमजुहोन्मूर्ध्नि गन्धर्व एको देवानां नामधारी स मम दृढमतावद्य वाचस्पतिस्तात् ॥ 8॥ वेदे चाथर्वणाख्ये प्रथमत उदितं यत्त्रिषप्तीयसूक्तं तन्मेधाजन्मकर्माङ्गमिति निगदितं कौशिकेन स्वसूत्रे । मेधाकामः पुमान् यस्तुरगमुख ततस्सर्वलोकाधिनाथं ध्यायेद्वाचस्पतिं त्वां प्रभवति सकलस्तच्छृतार्थोऽप्रकम्प्यः ॥ 9॥ नासन्नो सत्तदानीमपि तु कमलयाऽवातमेकं तदानीत् तस्माद्धान्यत्परं किञ्चिदपि न तमसा गूढमग्रे प्रकेतम् । अद्धा को वेद हेतुं द्विविधमविगुणं वासुदेवाभिधानं व्यूहं त्वां प्रातरर्च्यं हयमुख भगमाहुः क्रमात्तैत्तिरीयाः ॥ 10॥ प्रातःपूज्यं भगाख्यं प्रथममकथयन् बह्वृचाः पञ्चमेऽथो नासत्सूक्तेऽष्टमे प्राग्वदपि समवदन् तैतिरीयक्रमात्त्वाम् । पाराशर्योऽवतीर्णं वदति हयमुखाथर्वणः कौशिकस्त्वाम् मेधार्थं प्रातरर्च्यं भगमनुमनुते संहिताऽप्याह साधु ॥ 11॥ प्रद्युम्नान्तं त्रिपाद्भास्वरवपुरमृतं वासुदेवादिवृन्दे पादस्तत्रानिरुद्धो भुवि तत उदभूदात्मभूऋग्विधिज्ञाः । हुत्वा त्वां यज्ञरूपं हयवदन जितन्ते स्तुतिं तन्वतेऽतः निर्णीतं सर्ववेदेष्वनुपममिति तत्पौरुष सूक्तमाप्तैः ॥ 12॥ सर्वे वेदाः प्रजाश्च प्रचुरबहुभिदाः संश्रयन्ते यमेकम् । शास्ता योऽन्तःप्रविष्टस्स्वयमपि दशधात्माचरत्यर्णवे यम् । ब्रह्मा चैकोन्वविन्दद्धरिमिह दशहोतारमन्तश्च चन्द्रे देवास्सन्तं सहैनं न हि विदुरवतात्सोऽद्य वाचस्पतिर्माम् ॥ 13॥ यस्माद्ब्रह्मा च रुद्रस्सकलजगदिदं जायतेऽन्तर्बहिर्यत् व्याप्त्या सत्तां च यस्मिन् लयमपि लभते यश्चतुर्वेदमूर्तिः । विष्णुर्नारायणोऽष्टाक्षरपदविदितो देवकीपुत्र एको योथार्वाङ्गे मधोः सूदन उपनिषदि ज्ञायते मे स इन्धाम् ॥ 14॥ शक्तिः स्वाभाविकी सात्र च विविधपरा श्रूयते ज्ञानमेवं त्रेधा तत्र क्रियेत्थं बलमपि तदसौ वासुदेवः स हंसः । यो ब्रह्माणं विधाय प्रथममथ परान् प्राहिणोत्सर्ववेदान् तस्मै देवं प्रपद्ये शरणमहमिमं चामृतस्यैष सेतुः ॥ 15॥ वम्र्यो विष्णोर्धनुर्ज्यां हयवदन वरान्नेच्छया चिच्छिदुस्तत् । कोट्या च्छिन्नं च विष्णोः शिर इति गदितं यत्प्रवर्ग्यार्थवादे । तच्छीर्षं याजमानं श्रुतिमुखत इदं स्थापित युक्तितोऽपि प्रादुर्भावः स गौणो बहुमुखहरिवंशादिनिर्धारितो वा ॥ 16॥ शुक्लं वेदं विवस्वानुपदिशसि परं याज्ञवल्क्याय वाजी वेदैकार्थैर्वचोभिर्मितमिदमखिलाम्नायधीकारिणीं याम् । वाग्देवीं मोक्षधर्मे कथयति मुनिराट् तत्कृपालब्धभूमा त्वच्छक्तिस्सेत्यकम्प्यं हयमुख गदितं ब्रह्मवैवर्तवाग्भिः ॥ 17॥ तस्माद्वेदेऽपि तत्रोपनिषदि बृहदारण्यके काण्ड आत्मा त्वं वाग्देव्या सहादौ जनयसि मिथुनीभूय सर्वांश्च वेदान् । धातारं तस्य पत्नीं तदनु तदुभयद्वारिकां व्यष्टिसृष्टिं तद्यज्ञाराधितोऽस्मै हयवदन वरान्यच्छसीति प्रतीमः ॥ 18॥ तुर्येऽध्याये द्वितीयं तुरगमुख शिशुब्राह्मण व्यूहरूपम् प्राण स्थूणां शिशुं त्वां चमसमपि शिरोऽर्वाग्बिलं चोर्ध्वबुध्नम् । सप्तानां देवतानामधिकरणममित्रेन्द्रियाणां जयार्थं वाचाष्टम्या युतं त्वां परिकलयति तद्ब्रह्म भक्तार्तिहारि ॥ 19॥ दध्यङ्ङाथर्वणोश्वित्रिदशकृतशिरोधारणादश्वमूर्ध्ना ताभ्यां प्रावर्ग्यतत्त्वं हयमुख समुपादिक्षदेतद्यथार्थम् । एतावत्येव तत्त्वे कलिबलवशतस्तामसाश्शक्त्यधीनं भावत्कं शीर्षमाहुर्भुवि जनिसमये त्वत्कटाक्षातिदूराः ॥ 20॥ दध्यङ्ङाथर्वणो यो हयमुख बृहदारण्यके काण्ड आदौ आह प्रावर्ग्यतत्त्वं यदपि शतपथे दीक्षणीयार्थवादे । विष्ण्वाख्यं तत्त्वमुक्तं पुनरुपनिषदि ब्रह्म वागीशरूपं यच्च प्रोक्तं तृतीये तदपि च स मधुब्राह्मणे वक्ति तुर्ये ॥ 21॥ वाचा देव्यानिरुद्धेन च सृजति जगत्सर्वमित्यग्र उक्तो वाहास्यो वासुदेवः स पर इति मधुब्राह्मणं स्थापयित्वा । दध्यङ्ङाथर्वणोश्वित्रिदशहितमधुत्वाष्ट्रकक्ष्योपदेष्टा तत्त्वं जानाति चेत्यप्यखिलशुभतनुं वक्ति वागीश्वरं त्वाम् ॥ 22॥ दध्यङ्ङाथर्वणोऽसावुपदिशति मधुब्राह्मणं त्वाष्ट्रकक्ष्यं यत्तन्नारायणाख्यं कवचमिति समाधुष्यते सात्विकाग्र्यैः । वृत्रस्येदं वधायालमिति हयमुख ब्रह्मविद्येति तत्त्वं वागीशैते न जानन्त्यनघ तव कृपाबाह्यतां ये प्रयाताः ॥ 23॥ तत्त्वं नारायणाख्योपनिषदि कथितं पञ्चरात्रोक्तरीत्या तन्नामाख्यान आहाश्वमुख विशदमाद्यं च धर्मं मुनीन्द्रः । गीतायां सङ्गृहीतं विशदयितुमनाः कृष्ण वाहाननैक्यं ब्रूते वेदोदितत्वं स्थिरयति च तदत्रोक्त एकान्तिधर्मे ॥ 24॥ आदौ नारायणं तं वदति मधुजितं देवकीपुत्रमन्ते वेदान्तो मोक्षधर्मे वरहयशिरसं प्राह कृष्णस्स्वमेव । इत्यालोच्यैव योगी कलिजिदभिजगौ तत्क्रमात् स्तौति मध्ये वाहास्य त्वां शठारिर्मुनिरपि मनुतेऽश्वं पुरः कृष्णमन्ते ॥ 25॥ जन्मादीनां निदानं कतिचिदकथयन् देवमेकं तथाऽन्ये देवीमेकां विदुस्तन्मिथुनमविकलं ब्रह्म वेदान्तवेद्यम् । इत्येवं स्थापयित्वा चिदचिदवियुतं श्रीमदेकं तदित्य\- प्याचख्यौ मोक्षधर्मे हयमुखजनिवृत्तापदेशान्मुनीन्द्रः ॥ 26॥ श्रावण्यां तेऽवतारे हयमुख निगमोद्धारणार्थत्वबुद्धेः ऋग्वेदोपक्रमस्तच्छ्रवणभ इति निश्चिन्वते बह्वृचाग्र्याः । प्रारम्भो पौर्णमास्यां यजुष इति परे याजुषाः सङ्गिरन्ते तद्वेदोपक्रमान्ते भुवि विधिवशगास्त्वां समाराधयन्ति ॥ 27॥ विष्णोः पत्नी परा वागिति बहुमनुते भारती यां यदींशः पत्युः प्राक्पञ्चरात्रं श्रुतिमपि समुपादिक्षदित्यादरेण । तद्वागाश्लिष्टमूर्तिं हयशिरस उपाराधयन्ती निशम्य श्रीभाष्यं लक्ष्मणाय स्वपतिविदित यत्याकृतिं बिभ्रतेऽदात् ॥ 28॥ वागीशानस्य मन्त्रं श्रुतिशिखरगुरुस्तार्क्ष्यलक्षं जपित्वा प्राप्तं तत्काललालामृतमपिबदहीन्द्राख्यपुर्यां यतीन्दोः । मातुर्भ्रातुस्तनूजोत्तमगुणकुरुकाधीशवंश्यार्चितां त\- न्मूर्ति सम्प्राप्य काञ्चयां स्वयमपि चिरमाराधयद्भक्तिभूम्ना ॥ 29॥ काले वेदान्तसूरिस्स्वपदमुपगतं ब्रह्मतन्त्रस्वतन्त्रं शिष्याग्र्यं मूर्तिमेनां समनयदथ तच्छात्रपारम्परीतः । सेयं वागीशमूर्तिर्गुरुवरपरकालादिभिः सेव्यमाना रम्यास्थान्यां त्रिकालं विलसति विहितार्चाद्य कर्णाटदेशे ॥ 30॥ धर्मं पूर्वाश्रमोक्तं सुकरमपि न कृत्वाऽन्तिमोक्तस्य तस्या\- नुष्ठानेऽशक्तिभीतं यमुखकृपणं लम्भयित्वाऽऽश्रमं तम् । शोभोद्रेकादिनाऽर्चाविशय उपगते लक्ष(कोटि)पूजां तुलस्या स्वोपाख्या व्याकृतिं चाकलयसि कियती मय्यनर्घा दया ते ॥ 31॥ इत्थं वागीशपादूयुगलसततसंसेवनार्चादिदीक्षः तत्रैतां नव्यरङ्गेश्वरयतिरनघामार्पयद्रत्नमालाम् । एनां नित्यं पठन्तो भुवि मनुजवरा भक्तिभूनेप्सितार्थान् सर्वान् विन्दन्ति वाहाननवरकरुणापाङ्गधाराभिषेकात् ॥ 32॥ इति श्रीलक्ष्मीहयग्रीवदिव्यपादुकासेवक\- श्रीमदभिनवरङ्गनाथब्रह्मतन्त्रपरकालमहादेशिककृतिषु श्रीलक्ष्मीहयवदनरत्नमालास्तोत्रं समाप्तम् । ## Encoded and proofread by Rujuta rujuta5879 at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}