% Text title : Lakshmi Narayana stotram 2 % File name : lakShmInArAyaNastotram2.itx % Category : vishhnu, vishnu % Location : doc\_vishhnu % Author : Shrinivasa raghavan % Transliterated by : Shree % Proofread by : NA % Latest update : July 12, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Lakshmi Narayana stotram 2 ..}## \itxtitle{.. shrIlakShmInArAyaNastotram 2 ..}##\endtitles ## atha श्रीलक्ष्मीनारायणस्तोत्रम् । सत्यव्रतक्षेत्रललामभूतो बाहासरित्तीरविराजमानः । मखिप्रकृष्टोह्यरशाणिपालै नारायणो यत विभाति लक्ष्म्या ॥ 1॥ आत्रेयगोत्राम्बुधिपूर्णचन्द्रैः आचारशीलैरभितो वरिष्ठैः । आशास्यमानः परभक्तियुक्तैः नारायणो भाति सहैव लक्ष्म्या ॥ 2॥ श्रीवैष्णवाग्रेसरमाननीयाः आचार्यवर्या जगति प्रसिद्धाः । सत्सम्प्रदायावनबद्धदीक्षाः त्वया प्रदात्ता जगतां विभान्ति ॥ 3॥ भाग्यं जगत्यामुपवर्णनीयं त्वदीयसेवाफलमामनन्ति । अस्तोकदिव्याध्वरवेदिभोग्ये जानेऽग्रहारे तव भाग्यमेतत् ॥ 4॥ इष्टार्थसिद्ध्यै भवतोपदिष्टमिष्ट्यादिकं भूरि कृतं हि यत्र । यज्ञो हि नारायणनामरूपः त्वमत्र भासीति विभावये त्वाम् ॥ 5॥ आत्रेयगोत्रैकजनिप्रकृष्टाः द्विजा द्विजत्वं प्रतिपद्यमानाः । भूयस्तरां विष्णुपदे चरन्तः विभान्ति तुष्टस्त्वमिहासि भूत्यै ॥ 6॥ नारायण त्वं रमया समेतः प्राचीं दिशं वीक्ष्य मुहुः प्रसन्नः । कुतो न जाने परमं रहस्यं यूपोज्ज्वलं स्तम्भमवेक्षसे किम् ! ॥ 7॥ यज्ञस्य साक्षी स्थिर एव लोके यज्ञस्थली चापि विभाति सुस्था । ततोऽभिजातावसतोऽग्रहारः विश्वप्रसिद्धोऽप्यधुना त्वयैव ॥ 8॥ काञ्च्युत्तराचोत्तमतां प्रणीता यज्ञैर्हि सज्जैः किल यायजूकैः । अत्र्यन्ववायान्वयविद्वदग्र्यैः सुस्वध्वरैरध्वरवेदिदीप्रैः ॥ 9॥ श्रीवादिहंसाम्बुदसूरिवर्य वंशावतंसैः किल विप्रवर्यैः । श्रीश्रीनिवासाध्वरिभिः प्रतिष्ठां प्राप्तोऽग्रहारोह्यरशाणिपालै ॥ 10॥ प्रतिष्ठितस्त्वं निजभूम्नि नित्यं प्रतिष्ठितस्त्वं परमाग्रहारे । पुनः प्रतिष्ठा भवतः प्रशस्या चिराय नारायण ! सन्निधत्स्व ॥ 11॥ यमप्पयं प्राह्वयतिस्म हृष्टो वरप्रदो वारणशैलमूर्ध्नि । देवाधिराजोऽप्पयदीक्षितोऽसौ कूटस्थ एवाभवदत्रिगोत्रे ॥ 12॥ कल्याणकुल्या कमनीययूपः कार्श्यं कुतः प्राप न वेद्मि तत्त्वम् । क्षमस्व सर्वानपराधवर्गान् ऋद्ध्यै समीक्षस्व सुधाकटाक्षात् ॥ 13॥ कल्याणकुल्यामृतवाहिनी स्तात् यूपः समुच्छ्रायमुपैतु भूयः । त्वदीयधामोज्ज्वलतामुपेयात् आराधनं ते नवतां प्रदद्यात् ॥ 14॥ काञ्चीघटाम्ब्वित्यभिधानभाजः श्रीवेंकटाचार्यमुखाः कवीन्द्राः । यत्सन्निधानात् अतुलां प्रतिष्ठां संप्राप्य नारायण संविभासि ॥ 15॥ दभ्रेतरे धामनि वर्धमानो दभ्रं परं धाम समाश्रितोऽसि । अदभ्रदृष्ट्या स्वयमेधमानः भद्राणि नारायण संविधेयाः ॥ 16॥ विधिप्रणीते सुभगेऽश्वमेधे समुद्भवन् श्यामलहव्यवाहः । अस्तोकभोग्याध्वरहव्यभोक्ता नयत्यहो तान् स्वपुरं स्म देवः ॥ 17॥ कलिः प्रदुष्टः कवयोऽपि नष्टाः कल्याणकुल्याप्यमृतेन हीना । जाताश्च दूरे सुखजीविकायै परन्तु नारायण सुस्थिरोऽसि ॥ 18॥ पूतोऽग्रहारो मखजालकृत्या पूता स्थली सत्पदरेणुपूर्णा । पूता वयं ग्रामसुनामधृत्या वसेम नारायण ते कटाक्षैः ॥ 19॥ श्रीसूक्तहोमेन कृतेन भक्त्या ग्रामस्समृद्धिं सकलामुपैतु । देवस्समाराधनसम्प्रहृष्टः अभीष्टदायी सततं विभातु ॥ 20॥ अत्र्यन्ववाये जनिमेत्य सेवा रतेन मावासरघूत्तमेन । भक्त्या कृतं स्तोत्रमिदं पठन्तः लक्ष्मीकटाक्षेण विभान्तु लोके ॥ 21॥ लक्ष्मी नारायणं देवं मन्दिरं नूतन निर्मितम् । रक्षितां यागशालां च दृष्ट्वा तुष्टिं भजेमहि ॥ 22॥ इति श्रीनिवासराघवन् विरचितं श्रीलक्ष्मीनारायणस्तोत्रं सम्पूर्णम् । ## NA \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}