लक्ष्मीनारायणस्तोत्रम् ३

लक्ष्मीनारायणस्तोत्रम् ३

%३२ श्रीनिवास जगन्नाथ श्रीहरे भक्तवत्सल । लक्ष्मीपते नमस्तुभ्यं त्राहि मां भवसागरात् ॥ १॥ राधारमण गोविन्द भक्तकामप्रपूरक । नारायण नमस्तुभ्यं त्राहि मां भवसागरात् ॥ २॥ दामोदर महोदार सर्वापत्तिनिवारण । हृषीकेश नमस्तुभ्यं त्राहि मां भवसागरात् ॥ ३॥ गरुडध्वज वैकुण्ठनिवासिन्केशवाच्युत । जनार्दन नमस्तुभ्यं त्राहि मां भवसागरात् ॥ ४॥ शङ्खचक्रगदापद्मधर श्रीवत्सलाञ्छन । मेघश्याम नमस्तुभ्यं त्राहि मां भवसागरात् ॥ ५॥ त्वं माता त्वं पिता बन्धुः सद्गुरुस्त्वं दयानिधिः । त्वत्तोऽन्यो न परो देवस्त्राहि मां भवसागरात् ॥ ६॥ न जाने दानधर्मादि योगं यागं तपो जपम् । त्वं केवलं कुरु दयां त्राहि मां भवसागरात् ॥ ७॥ न मत्समो यद्यपि पापकर्ता न त्वत्समोऽथापि हि पापहर्ता । विज्ञापितं त्वेतदशेषसाक्षिन् मामुद्धरार्तं पतितं तवाग्रे ॥ ८॥ इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीलक्ष्मीनारायणस्तोत्रं सम्पूर्णम् ।
% Text title            : Lakshmi Narayana Stotram 3
% File name             : lakShmInArAyaNastotram3.itx
% itxtitle              : lakShmInArAyaNastotram 3 (vAsudevAnandasarasvatIvirachitam shrInivAsa jagannAtha)
% engtitle              : lakShmInArAyaNastotram 3
% Category              : vishhnu, vAsudevAnanda-sarasvatI, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : vAsudevAnandasarasvatI TembesvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description-comments  : From stotrAdisangraha
% Indexextra            : (stotrAdisangraha, Author)
% Latest update         : May 12, 2021
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org