श्रीलक्ष्मीनृसिंहसुप्रभातम्

श्रीलक्ष्मीनृसिंहसुप्रभातम्

श्रीलक्ष्मीनृसिंहगायत्री । वज्रनखाय विद्महे तीक्ष्णद्रंष्टाय धीमहि तन्नो नारसिंह प्रचोदयात् ॥ श्रीनृसिंहमन्त्रम् । उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् । नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ॥ अथ श्रीलक्ष्मीनृसिंहसुप्रभातम् । कौसल्या सुप्रजा राम पूर्वा सन्ध्या प्रवर्तते । उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥ श्रीमान् रामानुजार्यो यतिपतिरखिलां स्त्रातुकामस्स्वशिष्यान् भाष्यं शारीरकार्थप्रकटनमकरोद्बाह्यसिद्धान्तभेत्ता । यस्तस्मिन् क्षुभ्यमाणे कथककुलवचो वज्रपातैस्स भूयः साक्षादुत्प्रेक्ष्यमाणो भवदिति जयतात् श्रीनिवसो यतीन्द्रः ॥ १॥ तव सुप्रभातमरुणाब्जलोचने तरुणेन्दुबिम्बवदनेऽघमोचने । शरणागतार्तिहरणाय दीक्षीते करुणारसौघवरुणालयेक्षिते ॥ २॥ तव सुप्रभातममरेन्द्रसुन्दरि करपल्लवात्तकलतोरुमालिनि । क्षणरुक्सहस्रतुलिताङ्गसौभगे कनकाञ्चितोरुमणिकुण्डलाञ्छिते ॥ ३॥ तव सुप्रभातमसुरारिवल्लभे निजवल्लभाङ्कसरसासरोरुहे । करपल्लवात्तजलजातकुड्मले रविकोटिभासि कुरुविन्दमौलिके ॥ ४॥ तव सुप्रभातमखिलार्तिभञ्जनि प्रणतार्तभक्तजनचित्तरञ्जनि । वरतापनीयविदितात्मवैभव- प्रियवक्त्रचन्द्रसुचकोरलोचने ॥ ५॥ देवाश्चतुर्मुखपुरन्दरशङ्कराद्या- स्सिद्धास्सनातनसनन्दननारदाद्याः । त्वामर्चितुं विविधपुष्पकराश्चरन्ति लक्ष्मीनृकेसरिविभो तव सुप्रभातम् ॥ ६॥ देवो दिवाकर इह प्रथितप्रकाशो दिव्यैः करैस्त्वदनघाङ्घ्रियुगं सहस्रैः । संवाहितुं भृशमुदेति हरेर्दिशायां लक्ष्मीनृकेसरिविभो तव सुप्रभातम् ॥ ७॥ वेदाश्च सामयजुरादय आविभान्ति शब्दैरलक्षितगुणैस्स्वगुणं स्तुवन्तः । त्वल्लिङ्गनामगुणकीर्तनलब्धभावाः लक्ष्मीनृकेसरिविभो तव सुप्रभातम् ॥ ८॥ विप्रास्स्वनुष्ठितगरिष्ठगुणक्रियाद्याः स्नाता विशुद्धमनसो विमलैर्वचोभिः । त्वां स्तोतुमद्य विविधैः प्रणताश्चरन्ति लक्ष्मीनृकेसरिविभो तव सुप्रभातम् ॥ ९॥ उच्चैश्श्रवस्तुलित एष विभाति तेऽश्वः स्तम्बेरमामदजलाप्लुतगण्डदेशाः । भृत्याश्च ते करयुगोद्धृतचामराद्याः लक्ष्मीनृकेसरिविभो तव सुप्रभातम् ॥ १०॥ धेनुः पुरन्दरपुरान्तरभूषणं सा त्वत्किङ्करत्वकरणाय धरामवाप्य । त्वद्दृष्टिभावितसुधामसुधासुधारां आकाङ्क्षते नरहरे तव सुप्रभातम् ॥ ११॥ भृत्योऽहमद्य यतिरूपमुपेयिवांस्ते पादाम्बुजद्वयपरीचरणाय यत्तः । जागर्मि विश्वगुणनिर्मितनर्मशील लक्ष्मीनृकेसरिविभो तव सुप्रभातम् ॥ १२॥ वाराशिराजतनयानयानाम्बुजात- माध्वीरसज्ञनयनाख्यमिलिन्दयुग्मम् । सञ्चारयाद्य विनतेषु तदीयभक्ति- सारग्रहाय नृहरे तव सुप्रभातम् ॥ १३॥ सह्यापगोत्तरतरङ्गविभङ्गसङ्ग- तुङ्गाङ्गशीतिममरुज्जडिमोत्तरङ्गे । रङ्गे विहाय रुचिमत्र विराजसे त्वं श्रीरङ्गनायकविभो तव सुप्रभातम् ॥ १४॥ नारायणाद्रिविसरद्विपुलस्रवन्ती निष्क्रान्तनिर्झरझलञ्झलगाढशब्दैः । अस्पृष्टमानस इवात्र विहारकाङ्क्षी त्वं भासी वेङ्कटपते तव सुप्रभातम् ॥ १५॥ गोपीगृहान्तरुपकल्पितमन्थनात्त- हय्यङ्गवीनहृतिकल्पितनृत्तजातम् । अद्यापि तथ्यमिह कर्तुमिवासि तादृग्- रूपो यदूत्तमविभो तव सुप्रभातम् ॥ १६॥ इत्थं रमानृहरिरङ्गधुरीणशेष- शेलैश यादवकुलाधिप सुप्रभातम् । भक्त्या परं व्यतनुताखिलसाधुभाव्यं श्रीश्रीनिवासनिगमान्तयतिर्विशुद्धः ॥ १७॥ इति श्रीलक्ष्मीनृसिंहसुप्रभातं सम्पूर्णम् । Encoded by Ganesh Kandu kanduganesh at gmail.com Proofread by Ganesh Kandu, PSA Easwaran
% Text title            : Lakshminrisimha SuprabhAtam
% File name             : lakShmInRRisiMhasuprabhAtam.itx
% itxtitle              : lakShmInRRisiMhasuprabhAtam
% engtitle              : Laxmi Nrisimha Suprabhatam
% Category              : vishhnu, dashAvatAra, suprabhAta
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ganesh Kandu kanduganesh at gmail.com
% Proofread by          : Ganesh Kandu, NA, PSA Easwaran
% Description/comments  : shodhagangA thesis about Nrisimha cult Appendix 1
% Indexextra            : (thesis)
% Latest update         : July 13, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org