$1
श्रीलक्ष्मीनृसिंहहृदयस्तोत्रम्
$1

श्रीलक्ष्मीनृसिंहहृदयस्तोत्रम्

अस्य श्रीलक्ष्मीनृसिंहहृदय महामन्त्रस्य प्रह्लाद ऋषिः । श्रीलक्ष्मीनृसिंहो देवता । अनुष्टुप्छन्दः । मम ईप्सितार्थसिद्ध्यर्थे पाठे विनियोगः ॥ करन्यासः - ॐ श्रीलक्ष्मीनृसिंहाय अङ्गुष्ठाभ्यां नमः । ॐ वज्रनखाय तर्जनीभ्यां नमः । ॐ महारूपाय मध्यमाभ्यां नमः । ॐ सर्वतोमुखाय अनामिकाभ्यां नमः । ॐ भीषणाय कनिष्ठिकाभ्यां नमः । ॐ वीराय करतलकरपृष्ठाभ्यां नमः । हृदयन्यासः - ॐ श्रीलक्ष्मीनृसिंहाय हृदयाय नमः । ॐ वज्रनखाय शिरसे स्वाहा । ॐ महारूपाय शिखायै वषट् । ॐ सर्वतोमुखाय कवचाय हुं । ॐ भीषणाय नेत्रत्रयाय वौषट् । ॐ वीराय अस्त्राय फट् ॥ अथ ध्यानम् - ॐ सत्यं ज्ञानेन्द्रियसुखं क्षीराम्भोनिधि मध्यगं योगारूढं प्रसन्नास्यं नानाभरणभूषितम् । महाचक्रं महाविष्णुं त्रिनेत्रं च पिनाकिनं श्वेताहिवासं श्वेताङ्गं सूर्यचन्द्रादि पार्श्वगम् ॥ श्रीनृसिंहं सदा ध्यायेत् कोटिसूर्यसमप्रभम् ॥ अथ मन्त्रः - ॐ नमो भगवते नरसिंहाय देवाय नमः ॥ अथ हृदयस्तोत्रम् । श्रीनृसिंहः परम्ब्रह्म श्रीनृसिंहः पर शिवः । नृसिंहः परमो विष्णुः नृसिंहः सर्वदेवता ॥ १॥ नृशब्देनोच्यते जीवः सिंहशब्देन च स्वरः । तयोरैक्यं श‍ृतिप्रोक्तं यः पश्यति स पश्यति ॥ २॥ नृसिंहदेव जायन्ते लोकाः स्थावरजङ्गमाः । नृसिंहेनैव जीवन्ति नृसिंहे प्रविशन्ति च ॥ ३॥ नृसिंहो विश्वमुत्पाद्य प्रविश्य तदनन्तरम् । राजभिक्षुस्वरूपेण नृसिंहस्य स्मरन्ति ये ॥ ४॥ नृसिंहात् परमं नास्ति नृसिंहं कुलदैवतम् । नृसिंहभक्ता ये लोके ते ज्ञानिनमितीरिताः ॥ ५॥ विरक्ता दयया युक्ताः सर्वभूतसमेक्षणाः । न्यस्त संसार योगेन नृसिंहं प्राप्नुवन्ति ते ॥ ६॥ माहात्म्यं यस्य सर्वे अपि वदन्ति निगमागमाः । नृसिंहः सर्वजगतां कर्ता भोक्ता न चापरः ॥ ७॥ नृसिंहो जगतां हेतुः बहिर्याया अवलम्बनः । मायया वेदितात्मा च सुदर्शनसमाक्षरः ॥ ८॥ वासुदेवो मयातीतो नारायणसमप्रभ । निर्मलो निरहङ्कारो निर्माल्यो यो निरञ्जनः ॥ ९॥ सर्वेशां चापि भूतानां हृदयाम्भोजवासकः । अतिश्रेष्ठः सदानन्दो निर्विकारो महामतिः ॥ १०॥ चराचरस्वरूपी च चराचरनियामकः । सर्वेश्वरः सर्वकर्ता सर्वात्मा सर्वगोचरः ॥ ११॥ नृसिंह एव यः साक्षात् प्रत्यगात्मा न संशयः । केचिन्मूढा वदन्त्येवमवतारमनीश्वरम् ॥ १२॥ नृसिंह परमात्मानं सर्वभूतनिवासिनम् । तस्य दर्शनमात्रेण सूर्यस्यालोकवद्भवेत् ॥ १३॥ सर्वं नृसिंह एवेति सङ्ग्रहात्मा सुदुर्लभः । नारसिंहः परं दैवं नारसिंहो जगद्गुरुः ॥ १४॥ नृसिंहेति नृसिंहेति प्रभाते ये पठन्ति च । तेषां प्रसन्नो भगवान् मोक्षं सम्यक् प्रयच्छति ॥ १५॥ ॐकारेभ्यश्च पूतात्मा ॐकारैक प्रबोधितः । ॐकारो मन्त्रराजश्च लोके मोक्षप्रदायकः ॥ १६॥ नृसिंहभक्ता ये लोके निर्भया निर्विकारकाः । तेशां दर्शनमात्रेण सर्वपापैः प्रमुच्यते ॥ १७॥ सकारो जीववाची स्यादिकारः परमेश्वरः । हकाराकारयोरैक्यं महावाक्यं ततो भवेत् ॥ १८॥ ॐकारजा प्रेतमुक्तिः काश्यां मरणं तथा । नृसिंह स्मरणादेव मुक्तिर्भवति नान्यथा ॥ १९॥ तस्मात्सर्वप्रयत्नेन मन्त्रराजमिति ध्रुवम् । सर्वेषां चापि वेदानां देवतानां तथैव च ॥ २०॥ सर्वेषां चापि शास्त्राणां तात्पर्यं नृहरौ हरौ । श्रीरामतापनीयस्य गोपालस्यापि तापिनः ॥ २१॥ नृसिंहतापनीयस्य कलां नार्हति शोडशीम् । श्रीमन् मन्त्रमहाराज नृसिंहस्य प्रसादतः ॥ २२॥ श्रीनृसिंहो नमस्तुभ्यं श्रीनृसिंहः प्रसीद मे । नृसिंहो भगवान्माता श्रीनृसिंहः पिता मम ॥ २३॥ नृसिंहो मम पुत्रश्च नरकात्त्रायते यतः । सर्वदेवात्मको यश्च नृसिंहः परिकीर्तितः ॥ २४॥ अश्वमेधसहस्राणि वा जपेय शतानि च । काशी रामेश्वरादीनि फलान्यपि निशम्य च ॥ २५॥ यावत्फलं समाप्नोति तावदाप्नोति मन्त्रतः । शण्णवत्यश्च करणी यावती तृप्तिरिष्यते ॥ २६॥ पितॄणां तावती प्रीतिः मन्त्रराजस्य जायते । अपुत्रस्य गतिर्नास्ति इति स्मृत्या यदीरितम् ॥ २७॥ तत्तु लक्ष्मीनृसिंहस्य भक्तिमात्रावगोचरम् । सर्वाणि तर्कमीमांसा शास्त्राणि परिहाय वै ॥ २८॥ नृसिंह स्मरणाल्लोके तारकं भवतारकम् । अपार भववाराब्धौ सततं पततां नृणाम् ॥ २९॥ नृसिंह मन्त्रराजोऽयं नाविको भाष्यते बुधैः । यमपाशेन बद्धानां पङ्गुं वै तिष्ठतां नृणाम् ॥ ३०॥ नृसिंह मन्त्रराजोऽयं ऋषयः परिकीर्तितः । भवसर्पेण दंष्ट्राणां विवेकगत चेतसाम् ॥ ३१॥ नृसिंह मन्त्रराजोऽयं गारुडोमन्त्र उच्यते । अज्ञानतमसां नृणामन्धवद्भ्रान्तचक्षुषाम् ॥ ३२॥ नृसिंहमन्त्रराजोऽयं प्रयासं परिकीर्तितः । तापत्रयाग्नि दग्धानां छाया संश्रयमिच्छताम् ॥ ३३॥ नृसिंहमन्त्रराजश्च भक्तमानसपञ्जरम् । नृसिंहो भास्करो भूत्वा प्रकाशयति मन्दिरम् ॥ ३४॥ वेदान्तवन मध्यस्था हरिणी मृग इष्यते । नृसिंह नीलमेघस्य सन्दर्शन विशेषतः ॥ ३५॥ मयूरा भक्तिमन्तश्च नृत्यन्ति प्रीतिपूर्वकम् । अन्यत्र निर्गता वाला मातरं परिलोकय ॥ ३६॥ यथा यथा हि तुष्यन्ते नृसिंहस्यावलोकनात् । श्रीमन् नृसिंह पादाब्जं नत्वारङ्ग प्रवेशिता ॥ ३७॥ मदीय बुद्धिवनिता नटी नृत्यति सुन्दरी । श्रीमन् नृसिंह पादाब्ज मधुपीत्वा मदोन्मदः ॥ ३८॥ मदीया बुद्धिमालोक्य मूढा निन्दन्ति माधवम् । श्रीमन् नृसिंहपादाब्जरेणुं विधिसुभक्षणम् ॥ ४०॥ मदीयचित्तहंसोऽयं मनोवश्यं न याति मे । श्रीनृसिंहः पिता मह्यं माता च नरकेसरी ॥ ४१॥ वर्तते ताभुवौ नित्यं रौवहं परियामि वै । सत्यं सत्यं पुनः सत्यं नृसिंहः शरणं मम ॥ ४२॥ अहोभाग्यं अहोभाग्यं नारसिंहो गतिर्मम । श्रीमन् नृसिंह पादाब्ज द्वन्द्वं मे हृदये सदा ॥ ४३॥ वर्ततां वर्ततां नित्यं दृढभक्तिं प्रयच्छ मे । नृसिंह तुष्टो भक्तोऽयं भुक्तिं मुक्तिं प्रयच्छति ॥ ४४॥ नृसिंहहृदयं यस्तु पठेन्नित्यं समाहितः । नृसिंहत्वं समाप्नोति नृसिंहः संप्रसीदति ॥ ४५॥ त्रिसन्ध्यं यः पठेन्नित्यं मन्दवारे विषेशतः । राजद्वारे सभास्थाने सर्वत्र विजयी भवेत् ॥ ४६॥ यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् । इह लोके शुभान् कामान् परत्र च पराङ्गितम् ॥ ४७॥ ॥ इति भविष्योत्तरपुराणे प्रह्लादकथितं श्रीलक्ष्मीनृसिंहहृदयस्तोत्रं सम्पूर्णम् ॥ Proofread by Sunder Hattangadi
$1
% Text title            : Shri Lakshmi Nrisimha Hridaya Stotra
% File name             : lakShmInRRisimhahRRidayastotram.itx
% itxtitle              : lakShmInRisiMhahRidayastotram
% engtitle              : Shri Lakshmi Nrusimha Hridaya Stotra
% Category              : vishhnu, hRidaya, lakShmI, dashAvatAra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : NA, Sunder Hattangadi
% Indexextra            : (Meaning)
% Latest update         : August 13, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org