श्रीलक्ष्मीनृसिंहपञ्चरत्नम्

श्रीलक्ष्मीनृसिंहपञ्चरत्नम्

त्वत्प्रभुजीवप्रियमिच्छसि चेन्नरहरिपूजां कुरु सततं प्रतिबिम्बालंकृतिधृतिकुशलो बिम्बालंकृतिमातनुते । चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ १॥ शुक्त्तौ रजतप्रतिभा जाता कतकाद्यर्थसमर्था चे- द्दुःखमयी ते संसृतिरेषा निर्वृतिदाने निपुणा स्यात् । चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ २॥ आकृतिसाम्याच्छाल्मलिकुसुमे स्थलनलिनत्वभ्रममकरोः गन्धरसाविह किमु विद्येते विफलं भ्राम्यसि भृशविरसेस्मिन् । चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ ३॥ स्रक्चन्दनवनितादीन्विषयान्सुखदान्मत्वा तत्र विहरसे गन्धफलीसदृशा ननु तेमी भोगानन्तरदुःखकृतः स्युः । चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ ४॥ तव हितमेकं वचनं वक्ष्ये श‍ृणु सुखकामो यदि सततं स्वप्ने दृष्टं सकलं हि मृषा जाग्रति च स्मर तद्वदिति। चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ ५॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्री गोविन्द भगवत्पूज्यपाद शिष्यस्य श्रीमच्छंकर भगवतः कृतौ लक्ष्मीनृसिंह पञ्चरत्नं सम्पूर्णम् ॥
% Text title            : lakshmiinRisi.nhapancharatnam
% File name             : laxm-nri.itx
% itxtitle              : lakShmInRisi.nhapancharatnam
% engtitle              : LaxmI-Nrisinha PancharatnaStotra
% Category              : pancharatna, vishhnu, dashAvatAra, shankarAchArya, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Author                : Shankaracharya
% Language              : Sanskrit
% Subject               : hinduism/religion
% Latest update         : December 1, 1999
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org