% Text title : लक्ष्मी नरसिंह सुप्रभात स्तोत्रम् यादगिरि % File name : laxminrisimhaSup.itx % Category : vishhnu, dashAvatAra, stotra, vishnu % Location : doc\_vishhnu % Author : Traditional % Transliterated by : http://www.mypurohith.com % Proofread by : Venkata N Vangeepuram vangeepuram at rediffmail.com Great grandson of the composer % Latest update : February 2, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. श्री लक्ष्मी नरसिंह सुप्रभात स्तोत्रम् (यादगिरि) ..}## \itxtitle{.. श्रीलक्ष्मी नरसिंह सुप्रभातस्तोत्रम् (यादगिरि) ..}##\endtitles ## | श्री यादगिरि लक्ष्मीनृसिंह सुप्रभातम् श्री वङ्गीपुरम् नरसिंहाचार्यरचित । कौसल्या सुप्रजा राम पूर्वा संध्या प्रवर्तते । उत्तिष्ठ नरशार्दूल! कर्तव्यं दैवमाह्निकम् ॥ 1॥ उत्तिष्ठोत्तिष्ठ गोविंद उत्तिष्ठ गरुडध्वज । उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गळं कुरु ॥ 2॥ यादाद्रिनाथशुभमन्दिरकल्पवल्लि पद्मालये जननि पद्मभवादिवन्द्ये । भक्तार्तिभञ्जनि दयामयदिव्यरूपे लक्ष्मीनृसिंहदयिते तव सुप्रभातम् ॥ 3॥ ज्वालानृसिंह करुणामय दिव्यमूर्ते योगाभिनन्दन नृसिंह दयासमुद्र! | लक्ष्मीनृसिंह शरणागतपारिजात यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ 4॥ श्रीरङ्गवेङ्कटमहीधरहस्तिशैल श्री यादवाद्रिमुखसत्त्वनिकेतनानि । स्थानानि तेकिल वदन्ति परावरज्ञाः यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ 5॥ ब्रह्मादयस्सुरवर मुनिपुङ्गवाश्च त्वां सेवितुं विविधमङ्गळवस्तुहस्ताः । द्वारे वसन्ति नरसिंह भवाब्धिपोत यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ 6॥ प्रह्लाद नारद पराशर पुण्डरीक व्यासादिभक्तरसिका भवदीयसेवाम् । वाञ्छन्त्यनन्यहृदया करुणासमुद्र यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ 7॥ त्वद्दास्यभोगरसिकाश्शठजिन्मुखार्याः रामानुजादिमहनीयगुरुप्रधानाः । सेवार्थ मत्र भवदीयगृहाङ्गणस्थाः यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ 8॥ भक्ता स्त्वदीयपदपङ्कजसक्तचित्ताः काल्यं विधाय तवकन्दर मन्दिराग्रे । त्वद्दर्शनोत्सुकतया निबिडं श्रयन्ते यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ 9॥ दिव्यावतारदशके नरसिंह ते तु दिव्यावतारमहिमा नहि देवगम्यः । प्रह्लाददानवशिशोःकिल भक्तिगम्यः यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ 10॥ श्रीयादवाद्रिशिखरे त्वमहोबिलेऽपि सिंहाचले च शुभमङ्गळशैलराजे । वेदाचलादि गिरि मूर्धसु सुस्थितोसि यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ 11॥ काम्यार्थिनो वरदकल्पक कल्पकं त्वां सेवार्थिनः स्सुजनसेव्यपदद्वयं त्वाम् । भक्त्या विनम्र शिरसा प्रणमन्ति सर्वे यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ 12॥ त्वन्नाममन्त्रपठनेन लुठन्ति पापाः त्वन्नाममन्त्रपठनेन लुठन्ति दैत्याः । त्वन्नाममन्त्रपठनेन लुठन्तिरोगाः यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ 13॥ लक्ष्मीनृसिंह! जगदीश! सुरेश! विष्णो जिष्णो! जनार्दन! परात्पर विश्वरूप । विश्वप्रभातकरणाय कृतावतार यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ 14॥ त्वन्नाममन्त्र पठनंकिलसुप्रभातं अस्माकमस्तु तवचास्तु च सुप्रभातम् । अस्मत्समुद्धरणमेव विचित्रगाध यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ 15॥ त्वत् पूजका परिवृढा परिचारकाश्च नित्यार्चनाय विधिवद्विहित स्वकृत्याः । यत्तस्त्वदीय शुभगह्वर मन्दिराग्रे यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ 16॥ प्राभातकीमुपचितिम् परिकल्पयन्तः कुण्डाश्च पूर्णजलकुम्भमुपाहरन्तः । श्रीवैष्णवाः समुपयान्तिहरे! नृसिंह यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ 17॥ सूर्योऽभ्युदेति विकसन्ति सरोरुहाणि नीलोत्पलानि हि भवन्ति निमीलितानि । प्राग्दिङ्मुखेरुणगभस्तिगणोऽभ्युदेति यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ 18॥ मन्दानिलस्सुर नदीकमलोदरेशु मन्दंविगाह्य शुभसौरभ मादधानः । हर्षप्रकर्षमुपयाति च सेवितुं त्वां यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ 19॥ तारागणोवियति मज्जति सुप्रभाते सूर्येणसाकमवलोकयितुं त्वदीयम् । श्रीसुप्रभातमवभासित सर्वलोकं यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ 20॥ पक्षिस्वनाश्चपरितःपरिसम्पतन्ति कूजन्तिकोकिलगणाःकलकंठरावैः । वाचा विशुद्धकलयानुवदन्तिकीराः यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ 21॥ पल्लीषु वल्लवजनाःस्वगृहाङ्गणेषु धेनूर्दुहन्ति विनिभान्ति विशेषदृष्ट्या । गोपालबाल इव भक्तहृदम्बुजेषु यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ 22॥ गाढांधकारपटलम् गगनंजहाति मोहान्धकार इव सन्मनुजम् समस्तम् । रागोविराग इव संविशति प्रकामं यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ 23॥ निद्राजहाति हि जनान् सुमुनिं यधावत् प्रज्ञाप्युदेति हि जनेषु मुनौयधावत् । सक्तिर्जनेषु हि यथा च मुनौविरक्तिः यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ 24॥ फुल्लानिपङ्कजवनानि विशुद्धसत्त्व फुल्लानि सज्जनमनःकमलानि यद्वत् । भाश्शुद्धसत्वमिव भाति विदिक्षु दिक्षु यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ 25॥ ब्रह्मास्वयंसुरगणैस्सहलोकपालैः धामप्रविश्य तव मण्डपगोपुराढ्यम् । पञ्चाङ्गशुद्धिमभिवर्णयति त्वदीयां यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ 26॥ विख्यातवैद्यजन वञ्चकरोगजाल विख्यातवैद्य इति रोगनिपीडितास्त्वाम् । निश्चित्यधाम तव दूरत आपतन्ति यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ 27॥ भूतग्रहादि बलवत्तर तापयुक्ताः बाणावतीमुख महोग्रपिशाच विद्धाः । स्नाताःप्रदक्षिणविधा वुपयान्तिनाथ यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ 28॥ सन्तानहीन वनितास्सरसि त्वदीये स्नात्वाजलार्द्रवसनास्तव दर्शनाय । आयान्तिसन्ततिवरप्रद देवदेव यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ 29॥ यद्दुष्ट संहरणमुत्तमलोकरक्षा दीक्षां व्यनक्ति तवरूप महोनृसिंह । तच्चात्र यादगिरिमूर्थनिसंविभाति यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ 30॥ प्रह्लाद पुण्यजनि पुण्यबलात्प्रतीतं रूपं जनस्तवहरे निगमान्तवेद्यम् । प्रातःस्मरंस्तरति संस्मारणाम्बुराशिं यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ 31॥ श्रीसुप्रभातमिदमच्युतकैतवोक्त मप्यच्युतं भवतुभक्तजनैकवेद्यम् । लक्ष्मीनृसिंह तव नामशुभप्रभावात् यादाद्रिनाथ नृहरे! तव सुप्रभातम् ॥ 32॥ इत्थं यादाद्रिनाथस्य सुप्रभात मतन्द्रिताः । ये पठन्ति सदा भक्त्या ते नरास्सुखभागिनः ॥ 33॥ इति श्री लक्ष्मी नरसिंह सुप्रभातम् । ## Proofread and corrected by Venkata N Vangeepuram vangeepuram@rediffmail.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}