श्रीलक्ष्मीनृसिंहकरुणारस अथवा करावलम्बस्तोत्रम्

श्रीलक्ष्मीनृसिंहकरुणारस अथवा करावलम्बस्तोत्रम्

श्रीमत्पयोनिधिनिकेतनचक्रपाणे भोगीन्द्रभोगमणिराजितपुण्यमूर्ते । योगीश शाश्वत शरण्य भवाब्धिपोत लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १॥ ब्रह्मेन्द्ररुद्रमरुदर्ककिरीटकोटि- सङ्घट्टिताङ्घ्रिकमलामलकान्तिकान्त । लक्ष्मीलसत्कुचसरोरुहराजहंस लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ २॥ संसारघोरगहने चरतो मुरारे मारोग्रभीकरमृगप्रचुरार्दितस्य । var मृगप्रवरर्धितस्य आर्तस्य मत्सरनिदाघसुदुःखितस्य var निधाघनिपीडतस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ३॥ संसारकूपमतिघोरमगाधमूलं सम्प्राप्य दुःखशतसर्पसमाकुलस्य । दीनस्य देव कृपया पदमागतस्य var शरणागतस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ४॥ संसारसागरविशालकरालकाल- नक्रग्रहग्रसितनिग्रहविग्रहस्य । var ग्रहग्रसन व्यग्रस्य रागनिचयोर्मिनिपीडितस्य var रागलसदूर्नमिनि लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ५॥ संसारवृक्षमघबीजमनन्तकर्म- शाखायुतं करणपत्रमनङ्गपुष्पम् । आरुह्य दुःखफलितं चकितं दयालो var दुःखजलधौ पततो लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ६॥ संसारसर्पविषदिग्धमहोग्रतीव्र- var (घनवक्त्र)(विषदष्ट)भयोग्रतीव्र दंष्ट्राग्रकोटिपरिदष्टविनष्टमूर्तेः । var दंष्ट्राकरालविषदग्ध नागारिवाहन सुधाब्धिनिवास शौरे लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ७॥ संसारदावदहनाकरभीकरोग्र- var दावदहनातुरभीकरोरु- ज्वालावलीभिरतिदग्धतनूरुहस्य । var अभिदग्ध त्वत्पादपद्मसरसीरुहमागतस्य var सरसीं शरणागतस्य, रुहमस्तकस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ८॥ संसारजालपतितस्य जगन्निवास सर्वेन्द्रियार्थबडिशाग्रझषोपमस्य । var बडिशश्वझषात्मनश्च प्रोत्कम्पितप्रचुरतालुकमस्तकस्य var प्रोत्तम्बित लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ९॥ संसारभीकरकरीन्द्रकराभिघात- निष्पीड्यमानवपुषः सकलार्तिनाश । var कलार्धितस्य प्राणप्रयाणभवभीतिसमाकुलस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १०॥ अन्धस्य मे हृतविवेकमहाधनस्य चोरैर्महाबलिभिरिन्द्रियनामधेयैः । मोहान्धकारकुहरे विनिपातितस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ११॥ लक्ष्मीपते कमलनाभ सुरेश विष्णो वैकुण्ठ कृष्ण मधुसूदन पुष्कराक्ष । (पाठभेद- यज्ञेश यज्ञ मधुसूदन विश्वरूप ।) ब्रह्मण्य केशव जनार्दन वासुदेव देवेश देहि कृपणस्य करावलम्बम् ॥ १२॥ यन्माययार्जितवपुःप्रचुरप्रवाह- मग्नार्थमत्र निवहोरुकरावलम्बम् । लक्ष्मीनृसिंहचरणाब्जमधुव्रतेन स्तोत्रं कृतं सुखकरं भुवि शङ्करेण ॥ १३॥ There are variations of verses and sequence in different texts. The additional verses are given below. संसारसागरनिमज्जनमुह्यमानं दीनं विलोकय विभो करुणानिधे माम् । प्रह्लादखेदपरिहारपरावतार लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १४॥ बद्ध्वा गले यमभटा बहु तर्जयन्तः var भद्वाकशैर्यनुभटाबहुभर्तृयन्ति कर्षन्ति यत्र भवपाशशतैर्युतं माम् । var कर्षन्ति यत्र पथि पाशशतैर्यथा माम् एकाकिनं परवशं चकितं दयालो लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १५॥ एकेन चक्रमपरेण करेण शङ्ख- मन्येन सिन्धुतनयामवलम्ब्य तिष्ठन् । वामेतरेण वरदाभयपद्मचिह्नं var वरदाभयहस्तमुद्रां लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १६॥ प्रह्लादनारदपराशरपुण्डरीक- व्यासादिभागवतपुङ्गवहृन्निवास । var व्यासाम्बरीष शुकशौनक हृन्निवास भक्तानुरुक्तपरिपालनपारिजात लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १७॥ संसारयूथ गजसंहतिसिंहदंष्ट्रा भीतस्य दुष्टमैदैत्य भयङ्करेण । प्राणप्रयाण भवभीति निवारणेन लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १८॥ लक्ष्मीनृसिंहचरणाब्जमधुव्रतेन स्तोत्रं कृतं शुभकरं भुवि शङ्करेण । ये तत्पठन्ति मनुजा हरिभक्तियुक्ता- स्ते यान्ति तत्पदसरोजमखण्डरूपम् ॥ १९॥ आद्यन्तशून्यमजमव्ययमप्रमेय- मादित्यरुद्रनिगमादिनुतप्रभावम् । त्वाम्भोधिजास्य मधुलोलुपमत्तभृङ्गीं लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ २०॥ वाराह-राम-नरसिंह-रमादिकान्ता क्रीडाविलोलविधिशूलिसूरप्रवन्द्य! । हंसात्मकं परमहंस विहारलीलं लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ २१॥ स्वामी नृसिंहः सकलं नृसिंहः माता नृसिंहश्च पिता नृसिंहः । भ्राता नृसिंहश्च सखा नृसिंहः लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ २२॥ प्रह्लादमानससरोजवासभृङ्ग! गङ्गातरङ्गधवळाङ्ग रमास्थिताङ्क! । श‍ृङ्गार सुन्दरकिरीटलसद्वराङ्ग लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ २३॥ श्री शङ्करार्य रचितं सततं मनुष्यः स्तोत्रं पठेदिह तु सर्वगुणप्रपन्नम् । सद्योविमुक्तकलुषो मुनिवर्यगण्यो लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ २४॥ श्रीमन् नृसिंह विभवे गरुडध्वजाय तापत्रयोपशमनाय भवौषधाय । तृष्णादिवृश्चिक-जलाग्नि-भुजङ्ग-रोग क्लेशव्ययाम हरये गुरवे नमस्ते ॥ २५॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ लक्ष्मीनृसिंहकरुणारसस्तोत्रं अथवा लक्ष्मीनृसिंहकरावलम्बस्तोत्रं सम्पूर्णम् ॥ The 25 verses are referred in stotra presented in Appendix 1 of shodhagangA thesis A Study of Narasimha Cult in Sanskrit Literature at http://shodhganga.inflibnet.ac.in/handle/10603/109961 The verse numbers are extended from the earlier edition linked in the information file. Encoded and proofread by Sunder Hattangadi
% Text title            : Kaxmi-Nrisinha Karavalamba Karunavalamba Stotra
% File name             : lxmnrikar.itx
% itxtitle              : lakShmInRisi.nhakaruNArasa karAvalambastotram karuNAvalambastotram
% engtitle              : Shankara's LakShmi-Nrisinha Karunarasa Stotra
% Category              : vishhnu, dashAvatAra, stotra, shankarAchArya, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Texttype              : stotra
% Author                : Adi Shankara
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi
% Proofread by          : Sunder Hattangadi
% Description-comments  : Hymn to Lakshmi-Nrisinha
% Indexextra            : (1, 2, 3, 4 App 1, Scan)
% Latest update         : April, 26, 2000, May 12, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org