% Text title : mAngalyastavaH % File name : mAngalyastava.itx % Category : vishhnu, vishnu\_misc % Location : doc\_vishhnu % Transliterated by : N.Balasubramanian bbalu at satyam.net.in % Proofread by : N.Balasubramanian bbalu at satyam.net.in % Translated by : N.Balasubramanian bbalu@satyam.net.in % Description-comments : viShNudharmottarAntargata % Latest update : November 27, 2004 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. mA~NgalyastavaH ..}## \itxtitle{.. mA~NgalyastavaH ..}##\endtitles ## ##{\Large This stotram consists of fifty verses and forms the 43rd chapter of Sri Vishnudharmottara samhita. This is structured in the form of the answer given by sage Pulastya in reply to a question by sage Dhalbya. The first two verses form Dhalbya's question and what follows form Pulastya's answer. Verses 3 and 4 state the benefits of thinking about the Lord and glory of this stotra. The next eight verses sing the glory of the Lord.They say that He is the creator of the universe: He gives liberation to His devotees and there is none to equal or excel Him. The next eight verses (No.13 to 20) praise the Lord who took the form of a boar. Verses No.21 to 28 are in praise of Lord Narasimha.Verses No.29 to 35 are in praise of Lord Vamana - in His dwarfish form and are followed by one verse each about Hayagriva, Parasurama, Rama and Krishna. Then follow a verse on the fom of the Lord to be meditated upon in the morning hours, a verse on His form for meditation during the noon, a verse for meditation in the afternoon and one verse for meditation at all times.These are followed by two verses that give the palasruti or benefit of reciting this stotra . The next two verses contain an assurance that by worshipping the Lord one can get all his wishes fulfilled. The next verse No.47 cites some instances from the puranas to substantiate the statement. The last three verses mention the greatness of this stotram. Great acharyas like Sri Parasara Bhattar and Sri Vedanta Desika had quoted from this stotram. This fact attests the greatness of the stotram and lends authrity to it. Devotees may, therefore include this stotram along with other verses in their daily prayer.}## dAlbhyaH \- kAryAra.nbheShu sarveShu duHsvapneShu ca sattama | amA~NgalyeShu dR^iShTeShu yajjaptavya.n taducyatAm || 1|| yenAra.nbhAshcha siddhyanti duHsvapnashchopashAmyati | ama~NgalAnA.n dR^iShTAnA.n parihArashcha jAyate || 2|| shrI pulastyaH:\- janArdana.n bhUtapati.n jagadguru.n smaran manuShyaH satata.n mahAmune | duShTAnyasheShaNyapahanti sAdhayati asheShakAryANi cha yAnyabhIpsati || 3|| shR^iNuShva chAnyat gadato mamAkhila.n vadAmi yat te dvijavarya\! ma~Ngalam | sarvArthasiddhi.n pradadAti yat sadA nihantysheShANi cha pAtakAni || 4|| pratiShTita.n yatra jagachcharAchara.n jagattraye yo jagatashcha hetuH | jagachcha pAtyatti cha yaH sa sarvadA mamAstu mA~NgalyavivR^iddhaye hariH || 5|| vyomAmbuvAyvagnimahIsvarUpaiH vistAravAn yo.aNutaro.aNubhAvAt | asthUlasUxmaH satata.n pareshvaro mamAstu mA~NgalyavivR^iddhaye hariH || 6|| yasmAt parasmAt puruShAdanantAt anAdimadhyAdadhika.n na ki.nchit | sa hetuhetuH parameshvareshvaraH mamAstu mA~NgalyavivR^iddhaye hariH || 7|| hiraNyagarbhAchyutarudrarUpI sR^ijatyasheSha.n paripAti hanti | guNAgraNIryo bhagavAn sa sarvadA mamAstu mA~NgalyavivR^iddhaye hariH || 8|| paraH surANA.n paramo.asurANA.n paro yatInA.n paramo munInAm | paraH samastasya cha yaH sa sarvadA mamAstu mA~NgalyavivR^iddhaye hariH || 9|| dhyAto munInAmapakalmaShairyo dadAti mukti.n parameshvareshvaraH | manobhirAmaH puruShaH sa sarvadA mamAstu mA~NgalyavivR^iddhaye hariH || 10|| surendravaivasvatavittapAmbupasvarUparUpI paripAti yo jagat | sa shuddhashuddhaH parameshvareshvaro mamAstu mA~NgalyavivR^iddhaye hariH || 11|| yannAmasa~NkIrtanato vimuchyate hyanekajanmArjitapApasa~nchayAt | pApendhanAgniH sa sadaiva nirmalo mamAstu mA~NgalyavivR^iddhaye hariH || 12|| yenoddhR^iteya.n dharaNI rasAtalAt asheShasR^iShTisthitikAraNAdikam | bibharti vishva.n jagataH sa mUla.n mamAstu mA~NgalyavivR^iddhaye hariH || 13|| pAdeShu vedA jaThare charAchara.n romasvasheShA munayo mukhe makhAH | yasyeshvareshasya sa sarvadA prabhuH mamAstu mA~NgalyavivR^iddhaye hariH || 14|| samasta yaj~nA~Ngamaya.n vapuH prabhoH yasyA~NgamIsheshvarasa.nstutasya | varAharUpI bhagavAn sa sarvadA mamAstu mA~NgalyavivR^iddhaye hariH || 15|| vixobhya sarvodadhitoyasa.nbhava.n dadhAra dhAtrI.n jagatashcha yo bhuvam | yaj~neshvaro yaj~napumAn sa sarvadA mamAstu mA~NgalyavivR^iddhaye hariH || 16|| pAtAlamUleshvarabhogisa.nhato vinyasya pAdau pR^itivI.n cha bibhrataH | yasyopamAna.n na babhUva so.achyuto mamAstu mA~NgalyavivR^iddhaye hariH || 17|| sagharghara.n yasya cha bR^i.nhita.n muhuH sanandanAdyairjanalokasa.nshritaiH | shruta.n jayetyuktiparaiH sa sarvadA mamAstu mA~NgalyavivR^iddhaye hariH || 18|| ekArNavAd yasya mahIyasau mahI.n AdAya vegena khamutpatiShyataH | nata.n vapuryogivaraiH sa sarvadA mamAstu mA~NgalyavivR^iddhaye hariH || 19|| hato hiraNyAxamahAsuraH purA purANapu.nsA parameNa yena | varAharUpaH sa patiH prajApatiH mamAstu mA~NgalyavivR^iddhaye hariH || 20|| da.nShTrAkarAla.n surabhItinAshaka.n kR^ita.n vapurdivyanR^isi.nharUpiNA | trAtu.n jagat yena sa sarvadA prabhuH mamAstu mA~NgalyavivR^iddhaye hariH || 21|| daityendravaxaHsthaladAradAruNaiH kareruhairyaH krakachAnukAribhiH | vichCheda lokasya bhayAni so.achyuto mamAstu mA~NgalyavivR^iddhaye hariH || 22|| dantAntadIptadyutinirmalAni yaH chakAra sarvANi dishA.n mukhAni | ninAdavitrAsitadAnavo hyasau mamAstu mA~NgalyavivR^iddhaye hariH || 23|| yannAmasa.nkIrtanato mahAbhayAt vimoxamApnoti na sa.nshaya.n naraH | sa sarvalokArtiharo nR^ikesarI mamAstu mA~NgalyavivR^iddhaye hariH || 24|| saTAkarAlabhramaNAnilAhatAH sphuTanti yasyA.nbudharAH samantataH | sa divyasi.nhaH sphuritAnalexaNo mamAstu mA~NgalyavivR^iddhaye hariH || 25|| yadIxaNajyotiShi rashmimaNDala.n pralInamIShanna rarAja bhAsvataH | kutaH shashA~Nkasya sa divyarUpadhR^ik mamAstu mA~NgalyavivR^iddhaye hariH || 26|| asheShadeveshanareshvareshvaraiH sadA stuta.n yachcharita.n mahAdbhutam | sa sarvalokArtiharo mahAhariH mamAstu mA~NgalyavivR^iddhaye hariH || 27|| dravanti daityAH praNamanti devatAH nashyanti raxA.nsi apayAnti chArayaH | yatkIrtanAt so.adbhutarUpakesarI mamAstu mA~NgalyavivR^iddhaye hariH || 28|| R^ikpAvita.n yo yajuShA hi shrImat sAmadhvanidhvastasamastapAtakam | chakre jagat vAmanakaH sa sarvadA mamAstu mA~NgalyavivR^iddhaye hariH || 29|| yatpAdavinyAsapavitratA.n mahI yayau viyachchargyajuShAmudIraNAt | sa vAmano divyasharIrarUpadR^i~N mamAstu mA~NgalyavivR^iddhaye hariH || 30|| yasmin prayAte.asurabhUbhR^ito.adhvarAt nanAma khedAdavaniH sasAgarA | sa vAmanaH sarvajaganmayaH sadA mamAstu mA~NgalyavivR^iddhaye hariH || 31|| mahAdbhute daityapatermahAdhvare yasmin praviShTe xubhita.n mahAsuraiH | sa vAmano.antasthitasaptalokadhR^i~N mamAstu mA~NgalyavivR^iddhaye hariH || 32|| sa.nghaiH surANA.n divi bhUtalasthitaiH tathA manuShyairgagane cha khecharaiH | stutaH kramAd yaH prachchAra sarvadA mamAstu mA~NgalyavivR^iddhaye hariH || 33|| krAntvA dharitrI.n gagana.n tathA diva.n marutpateryaH pradadau triviShTapam | sa devadevo bhuvaneshvareshvaro mamAstu mA~NgalyavivR^iddhaye hariH || 34|| anugraha.n chApi baleranuttma.n chakAra yashchendrapadopama.n xaNAt | surA.nshcha yaj~nA.nshabhujaH sa sarvadA mamAstu mA~NgalyavivR^iddhaye hariH || 35|| rasAtalAd yena purA samAhR^itAH samastavedA jalachArarirUpiNA | sa kaiTabhArimadhuhA.ambushAyI mamAstu mA~NgalyavivR^iddhaye hariH || 36|| niHxatriya.n yashcha chakAra medinI.n anekasho bAhuvana.n tathA.achChinat | yaH kArtavIryasya sa bhArgavottamo mamAstu mA~NgalyavivR^iddhaye hariH || 37|| nihatya yo vAlinamugravikrama.n nibaddhya setu.n jaladhau dashAnanam | jaghAna chAnyAn rajanIcharAn asau mamAstu mA~NgalyavivR^iddhaye hariH || 38|| chixepa bAlaH shakaTa.n\, babha~nja yo yamArjuna.n\, ka.nsamari.n jaghAna cha | mamarda chANUramukhAn sa sarvadA mamAstu mA~NgalyavivR^iddhaye hariH || 39|| prAtaH sahasrA.nshumarIchinirmala.n kareNa bibhrat bhagavAn sudarshanam | kaumodakI chApi gadAmananto mamAstu mA~NgalyavivR^iddhaye hariH || 40|| himendukundasphaTikAbhanirmala.n mukhAnilApUritamIshvareshvaraH | madhyAhnakAle.api sa shankhamudvahan mamAstu mA~NgalyavivR^iddhaye hariH || 41|| tathAparAhNe pravikAsi pa~Nkaja.n vaxasthalena shriyamudvahan hariH | vistAripadmAyatapatralochano mamAstu mA~NgalyavivR^iddhaye hariH || 42|| sarveShu kAleShu samastadesheShu asheShakAryeShu tatheshvareshvaraH | sarvaiH svarUpairbhagavAn anAdimAn mamAstu mA~NgalyavivR^iddhaye hariH || 43|| etat paThan dAlbhya samastapApaiH vimuchyate viShNuparo manuShyaH | siddhyanti kAryANi tathA.asya sarvAn arthAnavApnoti yathechChate tAn || 44|| duHsvapnaH prashamamupaiti paThyamAne stotre.asmin shravaNavidhau sadodyatasya | prArambho drutamupayAti siddhimIshaH pApAni xapayati chAsya devadevaH || 45|| mA~Ngalya.n paramapada.n sadA.arthasiddhi.n nirvighnAmadhikaphalA.n shriya.n dadAti | ki.n loke tadiha paratra chApi pu.nsA.n yadviShNupravaNadhiyA.n na dAlbhya\! sAdhyam || 46|| devendrastribhuvanamarthamekapi.ngaH sa.nsiddhi.n tribhuvanagA.n cha kArtavIryaH | vaidehaH paramapada.n prasAdya viShNu.n sa.nprAptAH sakalaphalaprado hi viShNuH || 47|| sarvArambheShu dAlbhyaitad duHsvapneShu cha paNDitaH | japedekamanA viShNau tathA.ama~Ngalyadarshane || 48|| shama.n prayAnti duShTAni grahapIDAshcha dAruNAH | karmArambhAshcha siddhyanti puNyamApnoti chottamam || 49|| harirdadAti bhadrANi ma~Ngalyastutisa.nstutaH | karotyakhilarUpaistu raxAmaxatashaktibhR^it || 50|| || shrIviShNudharmottarAntargataH mA~NgalyastavaH sa.npUrNaH || ## Encoded and proofread by N. Balasubramanian bbalu at satyam.net.in \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}