$1
श्रीमदनगोपालाष्टकम्
$1

श्रीमदनगोपालाष्टकम्

मृदुतलारुण्यजितरुचिरदरदप्रभं कुलिशकञ्जारिदरकलसझषचिह्नितम् । हृदि ममाधाय निजचरणसरसीरुहं मदनगोपाल ! निजसदनमनु रक्ष माम् ॥ १॥ मुखरमञ्जीरनखशिशिरकिऋणावली विमलमालाभिरनुपदमुदितकान्तिभिः । श्रवणनेत्रश्वसनपथसुखद नाथ हे मदनगोपाल ! निजसदनमनु रक्ष माम् ॥ २॥ मणिमयोष्णीषदरकुटिलिमणिलोचनो- च्चलनचातुर्यचितलवणिमणिगण्डयोः । कनकताटङ्करुचिमधुरिमणि मज्जयन् मदनगोपाल ! निजसदनमनु रक्ष माम् ॥ ३॥ अधरशोणिम्नि दरहसितसितिमार्चिते विजितमाणिक्यरदकिरणगणमण्डिते । निहितवंशीक जनदुरवगमलील हे मदनगोपाल ! निजसदनमनु रक्ष माम् ॥ ४॥ पदकहारालिपदकटकनटकिङ्किणी वलय ताटङ्कमुखनिखिलमणिभूषणैः । कलितनव्याभ निजतनुरुचिभूषितै- र्मदनगोपाल ! निजसदनमनु रक्ष माम् ॥ ५॥ उडुपकोटीकदनवदनरुचिपल्लवै- र्मदनकोटीमथननखरकरकन्दलैः । द्युतरुकोटीसदनसदयनयनेक्षणै- र्मदनगोपाल ! निजसदनमनु रक्ष माम् ॥ ६॥ कृतनराकारभवमुखविबुधसेवित ! द्युतिसुधासार ! पुरुकरुण ! कमपि क्षितौ । प्रकटयन् प्रेमभरमधिकृतसनातनं मदनगोपाल ! निजसदनमनु रक्ष माम् ॥ ७॥ तरणिजातीरभुवि तरणिकरवारक प्रियकषण्डास्थमणिसदनमहितस्थिते ! ललितया सार्धमनुपदरमित ! राधया मदनगोपाल ! निजसदनमनु रक्ष माम् ॥ ८॥ मदनगोपाल ! तव सरसमिदमष्टकं पठति यः सायमतिसरलमतिराशु तम् । स्वचरणाम्भोजरतिरससरसि मज्जयन् मदनगोपाल ! निजसदनमनु रक्ष माम् ॥ ९॥ इति श्रीविश्वनाथचक्रवर्तिठक्कुरविरचितस्तवामृतलहर्यां श्रीमदनगोपालाष्टकं सम्पूर्णम् ।
$1
% Text title            : madanagopAlAShTakam
% File name             : madanagopAlAShTakam.itx
% itxtitle              : madanagopAlAShTakam (vishvanAthachakravartin Thakkuravirachitam)
% engtitle              : madanagopAlAShTakam by vishvanAthachakravartin
% Category              : vishhnu, krishna, aShTaka, vishvanAthachakravartina, stavAmRRitalaharI
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Vishwanatha Chakravarti
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Proofread by          : Jan Brzezinski, Neal Delmonico
% Indexextra            : (Text, Meaning)
% Acknowledge-Permission: https://grantha.jiva.org Gaudiya Grantha Mandira
% Latest update         : March 16, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org