श्रीमोहनक्षेत्रनाथसुप्रभातम्

श्रीमोहनक्षेत्रनाथसुप्रभातम्

भास्वानुदेति धनसन्तमसप्ररोहाः नष्टा भवन्ति विकचानि सरोरुहाणि । घोषैर्दिशो मुखरयन्त्यखिला विहङ्गाः पद्मेश मोहनपते तव सुप्रभातम् ॥ १॥ अम्भोरुहप्रभवशङ्करवासवाद्या- स्त्रैविक्रमादिचरितं विबुधाः समस्ताः । त्वत्पादसेवनसमुत्सुकिताः स्तुवन्त- स्तिष्ठन्ति मोहनपते तव सुप्रभातम् ॥ २॥ आदाय सप्त मुनयः समुपास्य सन्ध्या मत्र्यादयः सरसिजानि मनोहराणि । पादारविन्दयुगमर्चयितुं प्रपन्ना- स्तिष्ठन्ति मोहनपते तव सुप्रभातम् ॥ ३॥ ईषत्प्रफुल्लकमलोदरनिर्गतानां झङ्कारगीतलसतां सुमनोहराणाम् । वर्गाश्च दिव्यमकरन्दवतामलीनां निर्यान्ति मोहनपते तव सुप्रभातम् ॥ ४॥ उत्फुल्लपङ्कजसुचम्पकनालिकेर माकन्दपूगसुमनोहरमल्लिकानाम् । मन्दानिलः सुखकरः सह दिव्यगन्धै- रावाति मोहनपते तव सुप्रभातम् ॥ ५॥ गोपालमुक्तमहिषाः पशुजातयश्च गावश्चरन्ति परितः खलु पक्षिणश्च । गायन्ति कर्णमधुरं भ्रमराः शुक्राश्च पद्मेश मोहनपते तव सुप्रभातम् ॥ ६॥ वैकुण्ठवासिविबुधाश्च महीसुराश्च स्वर्गस्थदेवनिवहाश्च महर्षयस्ते । सम्मर्दिताः खलु भृशं तव सेवनार्थं तिष्ठन्ति मोहनपते तव सुप्रभातम् ॥ ७॥ गन्धर्वयक्षगरुडामरकिन्नराद्याः श्रीनारदादिमुनयः सविशेषवाद्याः । गायन्ति कर्णमधुरं तव सेवनार्थं पद्मेश मोहनपते तव सुप्रभातम् ॥ ८॥ त्वद्दासदासशरणागतदासदास- तद्यासदासचरमावधिदासदासाः । त्वत्पादपङ्कजयुगं शरणङ्गताश्च तिष्ठन्ति मोहनपते तव सुप्रभातम् ॥ ९॥ मोहनक्षेत्रनाथस्य सुप्रभातं तु यः पठेत् । प्रातर्दि ने स वै विद्वान् प्राप्नुयात् परमं शुभम् ॥ १०॥ मङ्गल कालमेघाय कल्याणगुणसिन्धवे । मोहनक्षेत्रनाथाय नित्यश्रीर्नित्यमङ्गलम् ॥ ११॥ इति श्रीमोहनक्षेत्रनाथसुप्रभातं सम्पूर्णम् ॥ Proofread by Saritha Sangameswaran
% Text title            : Shri Mohanakshetranatha Suprabhatam 06 39
% File name             : mohanakShetranAthasuprabhAtam.itx
% itxtitle              : mohanakShetranAthasuprabhAtam
% engtitle              : mohanakShetranAthasuprabhAtam
% Category              : vishhnu, suprabhAta, krishna
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Saritha Sangameswaran
% Description/comments  : From stotrArNavaH 06-39
% Indexextra            : (Scan)
% Latest update         : January 6, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org