% Text title : Munibhih Kritam Kurma Stotram % File name : munibhiHkRRitaMkUrmastotram.itx % Category : vishhnu, stotra, dashAvatAra % Location : doc\_vishhnu % Proofread by : PSA Easwaran % Description/comments : from Kurmapurana, kUrmapurANe uttarabhAge 46/53-66 % Latest update : August 13, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Munibhih Kritam Kurma Stotram ..}## \itxtitle{.. munibhiH kR^itaM kUrmastotram ..}##\endtitles ## sUta uvAcha | etAvaduktvA bhagavAn virarAma janArdanaH | tuShTuvurmunayo viShNuM shakreNa saha mAdhavam || 1|| munayaH UchuH | namaste kUrmarUpAya viShNave paramAtmane | nArAyaNAya vishvAya vAsudevAya te namaH || 2|| namo namaste kR^iShNAya govindAya namo namaH | mAdhavAya namastubhyaM namo yaj~neshvarAya cha || 3|| sahasrashirase tubhyaM sahasrAkShAya te namaH | namaH sahasrahastAya sahasracharaNAya cha || 4|| OM namo j~nAnarUpAya paramAtmasvarUpiNe | AnandAya namastubhyaM mAyAtItAya te namaH || 5|| namo gUDhasharIrAya nirguNAya namo.astu te | puruShAya purANAya sattAmAtrasvarUpiNe || 6|| namaH sA~NkhyAya yogAya kevalAya namo.astu te | dharmaj~nAnAdhigamyAya niShkalAya namo.astu te || 7|| namaste vyomarUpAya mahAyogeshvarAya cha | parAvarANAM prabhave vedavedyAya te namaH || 8|| namo buddhAya shuddhAya namo yuktAya hetave | namo namo namastubhyaM mAyine vedhase namaH || 9|| namo.astu te varAhAya nArasiMhAya te namaH | vAmanAya namastubhyaM hR^iShIkeshAya te namaH || 10|| svargApavargadAtre cha namo.apratihatAtmane | namo yogAdhigamyAya yogine yogadAyine || 11|| devAnAM pataye tubhyaM devArttishamanAya te | bhagavaMstvatprasAdena sarvasaMsAranAshanam || 12|| asmAbhirviditaM j~nAnaM yajj~nAtvAmR^itamashnute | shrutAstu vividhA dharmA vaMshA manvantarANi cha || 13|| sargashcha pratisargashcha brahmANDasyAsya vistaraH | tvaM hi sarvajagatsAkShI vishvo nArAyaNaH paraH || 14|| trAtumarhasyanantAtmA tvAmeva sharaNaM gatAH | iti kUrmapurANe uttarabhAge ShaTchatvAriMshAdhyAyAntargataM munibhiH kR^itaM kUrmastotraM samAptam | kUrmapurANe uttarabhAge 46/53\-66 ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}