नारायणाष्टोत्तरशतनामस्तोत्रम्

नारायणाष्टोत्तरशतनामस्तोत्रम्

श्रीगणेशाय नमः । नारायणाय सुरमण्डनमण्डनाय नारायणाय सकलस्थितिकारणाय । नारायणाय भवभीतिनिवारणाय नारायणाय प्रभवाय नमो नमस्ते ॥ १॥ नारायणाय शतचन्द्रनिभाननाय नारायणाय मणिकुण्डलधारणाय । नारायणाय निजभक्तपरायणाय नारायणाय सुभगाय नमो नमस्ते ॥ २॥ नारायणाय सुरलोकप्रपोषकाय नारायणाय खलदुष्टविनाशकाय । नारायणाय दितिपुत्रविमर्दनाय नारायणाय सुलभाय नमो नमस्ते ॥ ३॥ नारायणाय रविमण्डलसंस्थिताय नारायणाय परमार्थप्रदर्शनाय । नारायणाय अतुलाय अतीन्द्रियाय नारायणाय विरजाय नमो नमस्ते ॥ ४॥ नारायणाय रमणाय रमावराय नारायणाय रसिकाय रसोत्सुकाय । नारायणाय रजोवर्जितनिर्मलाय नारायणाय वरदाय नमो नमस्ते ॥ ५॥ नारायणाय वरदाय मुरोत्तमाय नारायणाय अखिलान्तरसंस्थिताय । नारायणाय भयशोकविवर्जिताय नारायणाय प्रबलाय नमो नमस्ते ॥ ६॥ नारायणाय निगमाय निरञ्जनाय नारायणाय च हराय नरोत्तमाय । नारायणाय कटिसूत्रविभूषणाय नारायणाय हरये महते नमस्ते ॥ ७॥ वारायणाय कटकाङ्गदभूषणाय नारायणाय मणिकौस्तुभशोभनाय । नारायणाय तुलमौक्तिकभूषणाय नारायणाय च यमाय नमो नमस्ते ॥ ८॥ नारायणाय रविकोटिप्रतापनाय नारायणाय शशिकोटिसुशीतलाय । नारायणाय यमकोटिदुरासदाय नारायणाय करुणाय नमो नमस्ते ॥ ९॥ नारायणाय मुकुटोज्ज्वलसोज्ज्वलाय नारायणाय मणिनूपुरभूषणाय । नारायणाय ज्वलिताग्निशिखप्रभाय नारायणाय हरये गुरवे नमस्ते ॥ १०॥ नारायणाय दशकण्ठविमर्दनाय नारायणाय विनतात्मजवाहनाय । नारायणाय मणिकौस्तुभभूषणाय नारायणाय परमाय नमो नमस्ते ॥ ११॥ नारायणाय विदुराय च माधवाय नारायणाय कमठाय महीधराय । नारायणाय उरगाधिपमञ्चकाय नारायणाय विरजापतये नमस्ते ॥ १२॥ नारायणाय रविकोटिसमाम्बराय नारायणाय च हराय मनोहराय । नारायणाय निजधर्मप्रतिष्ठिताय नारायणाय च मखाय नमो नमस्ते ॥ १३॥ नारायणाय भवरोगरसायनाय नारायणाय शिवचापप्रतोटनाय । नारायणाय निजवानरजीवनाय नारायणाय सुभुजाय नमो नमस्ते ॥ १४॥ नारायणाय सुरथाय सुहृच्छ्रिताय नारायणाय कुशलाय धुरन्धराय । नारायणाय गजपाशविमोक्षणाय नारायणाय जनकाय नमो नमस्ते ॥ १५॥ नारायणाय निजभृत्यप्रपोषकाय नारायणाय शरणागतपञ्जराय । नारायणाय पुरुषाय पुरातनाय नारायणाय सुपथाय नमो नमस्ते ॥ १६॥ नारायणाय मणिस्वासनसंस्थिताय नारायणाय शतवीर्यशताननाय । नारायणाय पवनाय च केशवाय नारायणाय रविभाय नमो नमस्ते ॥ १७॥ श्रियःपतिर्यज्ञपतिः प्रजापतिर्धियाम्पतिर्लोकपतिर्धरापतिः । पतिर्गतिश्चान्धकवृष्णिसात्त्वतां प्रसीदतां मे भगवान् सताम्पतिः ॥ १८॥ त्रिभुवनकमनं तमालवर्णं रविकरगौरवराम्बरं दधाने । वपुरलककुलावृताननाब्जं विजयसखे रतिरस्तु मेऽनवद्या ॥ १९॥ अष्टोत्तराधिकशतानि सुकोमलानि नामानि ये सुकृतिनः सततं स्मरन्ति । तेऽनेकजन्मकृतपापचयाद्विमुक्ता नारायणेऽव्यवहितां गतिमाप्नुवन्ति ॥ २०॥ इति नारायणाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥ Proofread by PSA Easwaran
% Text title            : nArAyaNAShTottarashatanAmastotram
% File name             : nArAyaNAShTottarashatanAmastotram.itx
% itxtitle              : nArAyaNAShTottarashatanAmastotram
% engtitle              : nArAyaNAShTottarashatanAmastotram
% Category              : aShTottarashatanAma, vishhnu, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description-comments  : Brihatstotraratnakara 1, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 211
% Latest update         : January 19, 2017
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org