% Text title : nArAyaNasahasranAmastotra lakShmInArAyaNIyasaMhitA adyAya 2.240 % File name : nArAyaNasahasranAmastotraLNsaMhitA.itx % Category : sahasranAma, vishhnu, narayana, stotra % Location : doc\_vishhnu % Transliterated by : Sivakumar Thyagarajan shivakumar24 at gmail.com % Proofread by : Sahana Sivakumar. Sivakumar Thyagarajan shivakumar24 at gmail.com, NA % Description-comments : Second book Adhyaya 20. This nArAyaNasahasranAma stotra is referenced in Purana Index for sahasranAmastotra. % Latest update : September 3, 2014 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Narayanasahasranamastotra from ळक्ष्मिनरयनियसम्हित ..}## \itxtitle{.. नारायणसहस्रनामस्तोत्रं श्रीलक्ष्मीनारायणीयसंहितायाम् ..}##\endtitles ## OM श्री गणेशाय नमः श्रीकृष्ण उवाच शृणु त्वं राधिके चान्यं चमत्कारं श्रियःपतेः । कुंकुमवापिकाक्षेत्रे जातं योगेश्वरं प्रति ॥ 1॥ वीतिहोत्रो महोयोगी वने योगेश्वरोऽभवत् । हिमाचले बदर्यां स तपस्तेपेऽतिदारुणम् ॥ 2॥ सर्वयोगकलाः प्राप यथा शंभुस्तथाऽभवत् । तेन योगप्रतापेन दृष्टा वै दिव्यचक्षुषा ॥ 3॥ केतुमाले कृता यज्ञाः केनाटेऽपि कृता मखाः । अमरीणां प्रदेशेषु कृतं यद्धरिणा तु तत् ॥ 4॥ ऊर्जाकृष्णाष्टमीजन्ममहोत्सवश्च यः कृतः । शारदापूजनाद्यं च ह्यन्नकूटमहोत्सवः ॥ 5॥ एतत्सर्वं दिव्यदृष्ट्या विज्ञाय परमेश्वरम् । कांभरेयं बालकृष्णं द्रष्टुं साक्षादुपाययौ ॥ 6॥ आययौ कुंकुमवापीक्षेत्रे कृष्णनारायणम् । सहस्ररूपधर्ताऽसौ वीतिहोत्रः समाधिमान् ॥ 7॥ मार्गशीर्षतृतीयायामश्वपट्टसरस्तटे । सेतुमाश्रित्य च न्यग्रोधस्याऽधोऽधान्निजासनम् ॥ 8॥ सहस्ररूपधर्ताऽसौ संकल्प्य निषसाद ह । मम मूलस्वरूपं चागत्याऽऽश्लिष्येत् रमापतिः ॥ 9॥ ततः सहस्ररूपैश्चाऽऽश्लिष्येन्मां स प्रभुः पुनः । ऋषभस्य कारयेन्ये सद्रुरोर्दर्शनं यदि ॥ 10॥ तदाऽहं श्रीहरेरग्रे निवत्स्येऽत्र सदाऽनुगः । मोक्षं प्रसाधयिष्येऽत्र बदर्या न प्रयोजनम् ॥ 11॥ न गुरोरपरस्यापि मोक्षदो हि गुरुर्यतः । यत्रात्मनो भवेत्पुष्टिर्येन तरति सागरम् ॥ 12॥ यस्माच्चात्ममहाशान्तिस्तं गुरुं त्वाश्रयेज्जनः । यस्मात्पापविनाशश्च यस्मादज्ञाननाशनम् ॥ 13॥ यस्माद् वृत्तिनिरोधश्च वासनाक्षपणं यतः । यस्मादात्मप्रकाशश्च तं गुरुं त्वाश्रयेज्जनः ॥ 14॥ यस्माच्छिक्षामवाप्येतैश्वर्यं चमत्कृतिं तथा । दिव्यभावमधितिष्ठेत्तं गुरुं त्वाश्रयेज्जनः ॥ 15॥ गुरवो बहवः सन्ति लौकिकाश्चाप्यलौकिकाः । लौकिकेन हि लोकस्थाः कार्या वै गुरवो यथा ॥ 16॥ अलौकिकेन शिष्येणाऽलौकिका गुरवो धृताः । मयाऽप्यलौकिकः सोऽयं कर्तव्यो भगवान् गुरुः ॥ 17॥ यत्र सर्वं हि कर्तव्यं हरौ परिसमाप्यते । माता गुरुर्हि जनुदा पिता गुरुर्हि बीजदः ॥ 18॥ अन्ये रक्षाकराः सन्ति देहस्य गुरवो हि ते । भाषाज्ञानकराश्चान्ये बान्धवाद्याश्च योषितः ॥ 19॥ तथा शिक्षाकराश्चान्ये विद्यादानकरा अपि । कलाकौशल्यशिक्षाया दातारो गुरवोऽपि च ॥ 20॥ त एते देहयात्राया भवन्ति गुरवः खलु । आत्मज्ञानप्रदो यस्तु विष्णुमन्त्रप्रदश्च यः ॥ 21॥ धर्मवृत्तिप्रदो यश्च गुरुः श्रेष्ठो हि सम्मतः । ब्रह्मस्थितिप्रदो यश्च योगसिद्धिप्रदश्च यः ॥ 22॥ वैशारद्यप्रदो बुद्धौ गुरुः श्रेष्ठतरो हि सः । निर्मूलां वासनां कृत्वा परमेशप्रदर्शकः ॥ 23॥ आत्मना परमात्मानं प्रापको दिव्यमोक्षदः । ब्रह्मलोकप्रेषकश्च गुरुः श्रेष्ठतमो हि सः ॥ 24॥ गकारस्त्वन्धमज्ञानं रकारो ज्ञानमुज्ज्वलम् । अज्ञानहा ज्ञानदश्च गुरुर्गौरववान्मतः ॥ 25॥ गमयत्यक्षरं धाम रमयत्यपि धामिना । गुरुः सोऽयं मोक्षदाता नान्यः श्रेष्ठस्ततो गुरुः ॥ 26॥ गुरुर्योगी ब्रह्मचारी धर्मी ज्ञानी विरागवान् । साधुशीलो गुरुश्चापि नारायणः परो गुरुः ॥ 27॥ भुक्त्तिदाता मोक्षदाता सर्वस्वदो हरिर्गुरुः । गुरोः साक्षात्कारयिता गुरोर्गुरुर्यतोऽत्र सः ॥ 28॥ स एव श्रीहरिश्चाऽयं मुक्त्तानां परमो गुरुः । गुरुः सर्वावताराणां सतीनां च सतां गुरुः ॥ 29॥ ईश्वराणां तथा धाम्नां योगिनां सर्गसंविदाम् । पूर्वेषां सृष्टिकर्तॄणां महर्षीणां द्युवासिनाम् ॥ 30॥ प्रजेशानां कर्मठानां भक्तानां च परो गुरुः । गुरूणां यावतामग्र्यो नारायणगुरोर्गुरुः ॥ 31॥ अनादि श्रीकृष्णनारायणः श्रीकृष्णवल्लभः । श्रीकृष्णवल्लभः स्वापी कांभरेयः परात्परः ॥ 32॥ श्रीमद्गोपालबालोऽयं स्वामी वै सर्वदेहिनाम् । मया लब्धः स मे पूर्णं करिष्यत्येव मानसम् ॥ 33॥ निवत्स्यामि चरणेऽस्य प्राप्स्यामि धाम चाक्षरम् । सञ्चिन्त्येति वीतिहोत्रो ध्यानमग्नः सहस्रधा ॥ 34॥ सहस्ररूपवान् जातो दृष्ट्वा तं मानवास्तटे । स्नातारोऽगुः परश्चर्यं कस्येमानि समानि वै ॥ 35॥ रूपाणि, के चागता वै योगिनोऽत्र सहस्रशः । समवेषाः समदेहाः समांगाः सन्ति सदृशाः ॥ 36॥ समकेशाः समध्यानाः समानपरिमाणकाः । भ्रातरो वा भवन्त्येते धाममुक्ता भवन्ति वा ॥ 37॥ बदरीवासिनो वाऽपि श्वेतमुक्ताः किमागताः । शंकरस्य गणाः किंवा देवास्तापसरूपिणः ॥ 38॥ साध्या वा देवता यद्वा मेरुवासा हि तापसाः । क एते तु भवेयुर्वै चन्द्रास्या भास्करप्रभाः ॥ 39॥ ध्यानयोगा योगिनो वा योगीश्वराः सहस्रशः । न वदन्ति न पश्यन्ति न प्राणान् चालयन्त्यपि ॥ 40॥ स्थिरमौनाः स्थिरचिता ईश्वराः स्युश्च केन्विमे । इत्येवं तर्कयन्तो वै कुंकुमवापिकाजनाः ॥ 41॥ संघशो वै समायान्ति द्रष्टुं कुतूहलान्विताः । केचिन्नमन्ति दृष्ट्वैव प्रशंसन्ति वदन्ति च ॥ 42॥ प्रतापोऽयं बालकृष्णकृपानाथस्य वर्तते । अस्य दर्शनलाभार्थं नित्यमायान्ति योगिनः ॥ 43॥ अदृश्या ईदृशाः सर्वेऽधुना ते दृश्यतां गताः । रुद्राः सहस्रशश्चापि विष्णवश्च सहस्रशः ॥ 44॥ सहस्रसोऽपि ब्रह्माणो द्रष्टुमायान्ति सद्वरम् । तथा महर्षयो नित्यं पितरो देवतास्तथा ॥ 45॥ साध्या विश्वे च मरुतो द्रष्टुमायान्ति नित्यशः । तीर्थान्यपि समायान्ति दिक्पालाः सृष्टिपालकाः ॥ 46॥ अथवा पार्षदा दिव्या गोलोकादिनिवासिनः । समायान्ति च वैकुण्ठपार्षदा अपि नित्यशः ॥ 47॥ ग्रहनक्षत्रताराश्च सूर्याश्चन्द्राः सहस्रशः । वैमानिकाः समायान्ति लोकान्तरेभ्य आदृताः ॥ 48॥ वालखिल्याः समायान्ति यद्वा ब्रह्मसभाद्विजाः । किं वा भवेयुर्गान्धर्वा यक्षा वा धनदाश्च वा ॥ 49॥ चारणाः पर्वतवासा मुनयो वा वनस्थिताः । परं सादृश्यमेवैषामपूर्वत्वं विगाहते ॥ 50॥ ललाटे वैष्णवं पुण्ड्रं मस्तके तापसी जटा । नेत्रमुद्रा योगपुष्टाः ख्यापयन्त्यंशमाच्युतम् ॥ 51॥ ये वा के वा भवेयुस्ते साक्षात्कृता यदत्र ते । अस्माभिर्दैवयोगेन पुण्यवद्भिः सुभाग्यकैः ॥ 52॥ अवश्यमेषां विज्ञानं क्षणेऽत्रैव भविष्यति । इत्येवं ते वदन्तश्च प्रजाः संघश एव ह ॥ 53॥ प्रपश्यन्ति सरस्तीरे सहस्रयोगिनस्तदा । अथ श्रीमद्बालकृष्णो नारायणगुरोर्गुरू ॥ 54॥ समाययो सरस्तीरे सन्निधौ योगिनां तदा । हार्दं जानँस्तदा तूर्णं प्रवीक्ष्य मूलरूपिणम् ॥ 55॥ समुत्तोल्य समाहूय नाम्ना तं वीतिहोत्रक ! | उत्तिष्ठेति करौ धृत्वा कृत्वा वक्षसि योगिनम् ॥ 56॥ समाश्लिष्यद्धसँस्तूर्णं स्वयं सहस्रधाऽभवत् । समुत्थितैः सहस्रस्वरूपैराश्लिष्यदच्युतः ॥ 57॥ ततस्तूर्णं हरिश्चैकस्वरूपः सम्बभूव ह । वीतीहोत्रोऽपि सहसा त्वेकरूपो व्यजायत ॥ 58॥ आश्चर्यचकिता लोका जयशब्दान् प्रचक्रिरे । तावच्छ्रीबालकृष्णोऽपि बभूव ऋषभो गुरुः ॥ 59॥ वृद्धः श्वेतजटायुक्तो विवस्त्रो धूलिधूसरः । विचित्त इव चोन्मत्तो जितसर्वेन्द्रियो यतिः ॥ 60॥ स्वभावतेजसा व्याप्तो ब्रह्मनिष्ठापरः पुमान् । अप्राकृत इव त्वास्ते विमना इव देहिषु ॥ 61॥ वीतिहोत्रोऽपि च गुरुमृषभं वीक्ष्य दण्डवत् । चकार बहुधा तत्र तुष्टाव परमेश्वरम् ॥ 62॥ त्वं गुरुस्त्वं चान्तरात्मा ऋषभस्त्वं च योगिराट् । योगेश्वरो भवानेव त्वं चेशस्त्वं परेश्वरः ॥ 63॥ त्वं मुक्तस्त्वं महामुक्तो मुक्तेश्वरो भवानपि । अक्षरं त्वं भवान् ब्रह्म परब्रह्म भवानपि ॥ 64॥ भगवान् कृष्ण एवासि कृष्णनारायणोऽसि च । अनादिश्रीकृष्णनारायणस्त्वं परमेश्वरः ॥ 65॥ अवताराः ऋषभाद्यास्तवैव श्रीपते विभो । राधापतिस्त्वमेवाऽसि लक्ष्मीपतिस्त्वमेव च ॥ 66॥ वासुदेवीपतिस्त्वं च नारायणीपतिस्तथा । मुक्तपतिर्ब्रह्मपतिर्धामपतिस्त्वमेव च ॥ 67॥ महाकालस्य हेतुस्त्वं महाविष्णोश्च कारणम् । सदाशिवस्य हेतुस्त्वं वैराजस्य च कारणम् ॥ 68॥ भूमा त्वं पूरुषसंज्ञः पुरुषोत्तम इत्यपि । ब्रह्मविष्णुमहेशानां रुद्राणां सर्जको भवान् ॥ 69॥ देवानां लोकपालानां पितॄणां सर्जको भवान् । महर्षीणां यतीनां च साधूनां सर्जकः सताम् ॥ 70॥ सतीनां कमलाद्यानां पतिः पाता च वै भवान् । सुराणां मानवानां च पशूनां पक्षिणां तथा ॥ 71॥ वल्लीनां च द्रुमाणां च सर्जकस्त्वं रसप्रदः । कामधेनुकामवल्लीचिन्तामण्यादिसर्जकः ॥ 72॥ यक्षरक्षःपिशाचानां सर्जकस्त्वं खचारिणाम् । वारिजानां वनस्थानां भूगर्भाणां प्रसर्जकः ॥ 73॥ दैत्यानां दानवानां च सर्जकस्त्वं जनार्दनः । दीनानाथदरिद्रानां रक्षकः पोषको भवान् ॥ 74॥ आश्रितानामन्नदाता शरण्यश्चार्तिदेहिनाम् । कामुकानां कामदाता सकामानां प्रपूरकः ॥ 75॥ त्वं नारी त्वं नरश्चास्से त्वं गर्भस्त्वं कुमारकः त्वं बीजं त्वं सस्यरूपस्त्वं पुष्पं फलमित्यपि ॥ 76॥ त्वमिन्द्रस्त्वमिन्द्रियस्त्वं निद्रा त्वं जागरो भवान् । त्वं सुषुप्तिर्महानन्दस्त्वं प्रीतिस्त्वं रतिस्तथा ॥ 77॥ मन्मथस्त्वं मनोजन्यो मनःसंस्थो भवानपि । ज्ञानं ज्ञाता ज्ञेयमेव त्वमेवाऽसि परेश्वर ॥ 78॥ त्वम् ऋतुस्त्वं दिनं रात्रिस्त्वमुद्योगो विरामकः । त्वं विश्वासश्चाश्रयश्च त्वं माता च पिता गुरूः ॥ 79॥ धनं धान्यं त्वमेवाऽसिं शक्तिर्बलं त्वमेव च । नीतिर्भक्तिर्वृषो रागो वैराग्यं च त्वमेव ह ॥ 80॥ त्वं प्राणस्त्वं जीवनं च नैकधा चैकधा भवान् । प्रकाशस्त्वं प्रवृत्तिस्त्वं निरोधस्त्वं गुणात्मकः ॥ 81॥ गुणातीतस्त्वमेवाऽसि सर्वसिद्धिगुणाश्रयः । आश्चर्यं त्वं चमत्कारस्त्वमैश्वर्यं प्रभुत्वकम् ॥ 82॥ त्वं भूर्जलं भवाँस्तेजोऽनिलस्त्वं त्वं तथाऽनलः । त्वं खं त्वं मात्रकं त्वं च बुद्धिस्त्वं चैषणात्रयम् ॥ 83॥ त्वं परीक्षा तितिक्षा त्वं त्वं बुभुक्षा मुमुक्षता । त्वं स्नेहस्त्वं ध्यानवृत्तिस्त्वं समाधिः परात्परः ॥ 84॥ उपास्तिस्त्वं चित्तचैत्यं त्वं जाडयं त्वं तथाऽणुता । त्वं साम्यं त्वं च वैषम्यं त्वमेव सर्वमेव ह ॥ 85॥ अहं त्वं वीतिहोत्रस्त्वं त्वं गुरूः ऋषभस्तथा । tavaivAM.ashakalA.a.aveshavibhUtisR^iShTijaM त्विदम् ॥ 86॥ यत् किंचिद् दृश्यते चापि भुज्यते लीयतेऽपि च । यस्माद् यत्र च येनापि यदर्थं च त्वमेव सः ॥ 87॥ तस्मै कृष्णाय नाथाय ब्रह्मणे परब्रह्मणे । समर्पयामि चात्मानं वीतिहोत्राभिधं सदा ॥ 88॥ दानमेव न तु न्यासं नापि कुसीदकं तथा । यथेष्टविनियोगार्हं समर्पयामि मां त्वहम् ॥ 89॥ इति स्तुत्वा राधिके सम्पपात पादयोर्हरेः । वीतिहोत्रश्चाऽथ कृष्णस्तमुत्थापयदूर्ध्वकम् ॥ 90॥ समाश्र्लिष्य पुनर्हस्तौ दत्वा तस्य च मूर्धनि । न्ययुंक्त वरलाभार्थं वीतिहोत्रं हरिर्यदा ॥ 91॥ वीतिहोत्रस्तदा प्राह स्थास्येऽत्र तवपादयोः । अन्ते मोक्षं गमिष्यस्यक्षरं धाम तव प्रभो ॥ 92॥ देहि वासं सदा चात्र तथास्तूवाच वै हरिः । राधिके तन्महत्तीर्थम् ऋषभाख्यं सरोवरे ॥ 93॥ वीतिहोत्राभिधं तीर्थं सहस्रयोगितीर्थकम् । एवं नाम्ना तदेवासीत् प्रसिद्धं मोक्षदं शुभम् ॥ 94॥ हरिर्बभूव सहसा बालकृष्णस्वरूपधृक् । प्रययौ च निजावासं वीतिहोत्रस्तटे स्थितः ॥ 95॥ वटवृक्षं समाश्लिष्य तापसो जनदर्शनः । तत्र तीर्थे कृतस्नानाः प्राप्स्यन्ति परमां गतिम् ॥ 96॥ योगसिद्धिमवाप्स्यन्ति योगाभ्यासं विनाऽपि च । राधिके तत्र संस्नान्नाशमेष्यन्ति पातकम् ॥ 97॥ आर्द्रं शुष्कं महत्स्वल्पं परपीडाकरं च यत् । सर्वं नश्यति पापं तज्जलपानादपि द्रुतम् ॥ 98॥ तत्राऽन्नदानतः स्यात्तु वाजिमेधसमं फलम् । ऋषभस्याऽऽलयकर्तुर्मम धामाऽक्षरं भवेत् ॥ 99॥ इत्येवं भगवानाह राधिके तीर्थवैभवम् । पठनाच्छ्रवणाच्चास्य भवेत्तत्तीर्थजं फलम् ॥ 100॥ ॥ इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने वीतिहोत्रयोगेश्वराय ऋषभरूपेण सहस्ररूपेण च हरेर्दर्शनम्, ऋषभतीर्थीकरणम्, स्तुतिश्चेत्यादिनिरूपणनामा चत्वारिंशदधिकद्विशततमोऽध्यायः ॥ ## From ळक्ष्मिनरयनियसम्हित खण्ड 2 अध्याय 240 This does not really have 1000 names but perhaps with the mention of ``sahasrarUpeNa harerdarshanam'' in the end it is considered /referenced in Purana Index for sahasranAmastotra. Encoded by Sivakumar Thyagarajan shivakumar24 at gmail.com Proofread by Sahana Sivakumar, Sivakumar Thyagarajan, NA \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}