% Text title : nArAyaNastutiH 1 brahmokta narasi.nhapurANe % File name : nArAyaNastutibrahmoktaNP.itx % Category : vishhnu, narayana, stotra, vishnu % Location : doc\_vishhnu % Proofread by : Singanallur Ganesan singanallur at gmail.com % Translated by : https://archive.org/details/NarsimhaPuranGitapress % Description-comments : Narasimhapurana adhyAya 64. Stotra 59-96 % Latest update : August 14, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Narayanastuti by Brahma in Narasinhapurana ..}## \itxtitle{.. नारायणस्तुतिः ब्रह्मोक्त नरसिंहपुराणे ..}##\endtitles ## नारद उवाच । किं तञ्ज्ञानं परं देव कश्च योगः परस्तथा । एतन्मे तत्त्वतः सर्वं त्वमाचक्ष्व पितामह ॥ 59॥ ब्रह्मोवाच । यः परः prakRR^iteH प्रोक्तः पुरुषः पञ्चविंशकः । स एव सर्वभूतानां नर इत्यभिधीयते ॥ 60॥ नराज्जातानि तत्त्वानि नाराणीति ततो विदुः । तान्येव चायनं तस्य तेन नारायणः smRR^itaH ॥ 61|| नारायणाज्जगत्सर्वं सर्गकाले प्रजायते । तस्मिन्नेव पुनस्तच्च प्रलये सम्प्रलीयते ॥ 62॥ नारायणः परं ब्रह्म तत्त्वं नारायणः परम् । नारायणः परं ज्योतिरात्मा नारायणः परः ॥ 63॥ परादपि परश्चासौ तस्मान्नातिपरं मुने । यच्च किञ्चिज्जगत्यस्मिन् dRR^ishyate श्रूयतेऽपि वा ॥ 64॥ अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः । एवं विदित्वा तं देवाः साकारं व्याहरन्मुहुः ॥ 65॥ नमो नारायणायेति ध्यात्वा चानन्यमानसाः । किं तस्य दानैः किं तीर्थैः किं तपोभिः किमध्वरैः ॥ 66॥ यो नित्यं ध्यायते देवं नारायणमनन्यधीः । एतञ्ज्ञानं वरं नातो योगश्चैव परस्तथा ॥ 67॥ परस्परविरुद्धार्थैः किमन्यैः शास्त्रविस्तरैः । बहवोऽपि यथा मार्गा विशन्त्येकं महत्पुरम् ॥ 68॥ तथा ज्ञानानि सर्वाणि प्रविशन्ति तमीश्वरम् । स हि सर्वगतो देवः सूक्ष्मोऽव्यक्तः सनातनः ॥ 69॥ जगदादिरनाद्यन्तः स्वयम्भूर्भूतभावनः । विष्णुर्विभुरचित्न्यात्मा नित्यः सदसदात्मकः ॥ 70॥ वासुदेवो जगद्वासः पुराणः कविरव्ययः । यस्मात्प्राप्तं स्थितिं kRR^itsnaM त्रैलोक्यं सचराचरम् ॥ 71॥ तस्मात् स भगवान्देवो विष्णुरित्यभिधीयते । यस्माद्वा सर्वभूतानां तत्त्वाद्यानां युगक्षये ॥ 72॥ तस्मिन्निवासः संसर्गे वासुदेवस्ततस्तु सः । तमाहुः पुरुषं केचित्केचिदीश्वरमव्ययम् ॥ 73॥ विज्ञानमात्रं केचिच्च केचिद्ब्रह्म परं तथा । केचित्कालमनाद्यन्तं केचिज्जीवं सनातनम् ॥ 74॥ केचिच्च परमात्मानं केचिच्चैवमनामयम् । केचित्क्षेत्रज्ञमित्याहुः केचित्षड्विंशकं तथा ॥ 75॥ अङ्गुष्ठमात्रं केचिच्च केचित्पद्मरजोपमम् । एते चान्ये च मुनिभिः संज्ञाभेदाः pRR^ithagvidhAH || 76|| शास्त्रेषु कथिता विष्णोर्लोकव्यामोहकारकाः। एकं यदि भवेच्छास्त्रं ज्ञानं निस्संशयं भवेत् ॥ 77॥ बहुत्वादिह शास्त्राणां ज्ञानतत्त्वं सुदुर्लभम् । आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः ॥ 78॥ इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा । त्यक्त्वा व्यामोहकान् सर्वान् तस्माच्छास्त्रार्थविस्तरान् ॥ 79॥ अनन्यचेता ध्यायस्व नारायणमतन्द्रितः । एवं ज्ञात्वा तु सततं देवदेवं तमव्ययम् ॥ 80॥ क्षिप्रं यास्यसि तत्रैव सायुज्यं नात्र संशयः । श्रुत्वेदं ब्रह्मणा प्रोक्तं ज्ञानयोगं सुदुर्लभम् ॥ 81॥ ततोऽहमासं विप्रेन्द्र नारायणपरायणः । नमो नारायणायेति ये विदुर्ब्रह्म शाश्वतम् ॥ 82॥ अन्तकाले जपन्तस्ते यान्ति विष्णोः परं पदम् । तस्मान्नारायणस्तात परमात्मा सनातनः ॥ 83॥ अनन्यमनसा नित्यं ध्येयस्तत्त्वविचिन्तकैः । नारायणो जगद्व्यापी परमात्मा सनातनः ॥ 84॥ जगतां sRR^iShTisaMhAraparipAlanatatparaH | श्रवणात्पठनाच्चैव निदिध्यासनतत्परैः ॥ 85॥ आराध्यः सर्वथा ब्रह्मन् पुरुषेण हितैषिणा । निः spRR^ihA नित्यसंतुष्टा ज्ञानिनः संयतेन्द्रियाः ॥ 86॥ निर्ममा निरहंकारा रागद्वेषविवर्जिताः । अपक्षपतिताः शान्ताः सर्वसंकल्पवर्जिताः ॥ 87॥ ध्यानयोगपरा ब्रह्मन् ते पश्यन्ति जगत्पतिम् । त्यक्तत्रया महात्मानो वासुदेवं हरिं गुरुम् ॥ 88॥ कीर्तयन्ति जगन्नाथं ते पश्यन्ति जगत्पतिम् । तस्मात्त्वमपि विप्रेन्द्र नारायणपरो भव ॥ 89॥ तदन्यः को महोदारः प्रार्थितं दातुमीश्वरः । हेलया कीर्तितो यो वै स्वं पदं दिशति द्विज ॥ 90॥ अपि कार्यस्त्वया चैव जपः स्वाध्याय एव च । तमेवोद्दिश्य देवेशं कुरु नित्यमतन्द्रितः ॥ 91॥ किं तत्र बहुभिर्मन्त्रैः किं तत्र बहुभिर्व्रतैः । नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ॥ 92॥ चीरवासा जटाधारी त्रिदण्डी मुण्ड एव वा । भूषितो वा द्विजश्रेष्ठ न लिङ्गं धर्मकारणम् ॥ 93॥ ये nRR^ishaMsA दुरात्मानः पापाचाररताः सदा । तेऽपि यान्ति परं स्थानं नरा नारायणाश्रयाः ॥ 94॥ जन्मान्तरसहस्रेषु यस्य syadbuddhirIdRR^ishI | दासोऽहं वासुदेवस्य देवदेवस्य शार्ङ्गिनः ॥ 95॥ प्रयाति विष्णुसालोक्यं पुरुषो नात्र संशयः । किं पुनस्तद्गतपुराणः पुरुषः संयतेन्द्रियः ॥ 96॥ इति ब्रह्मोक्त नरसिंहपुराणे नारायणस्तुतिः समाप्ता । नरसिंहपुराणे अध्याय 64 श्लोक 59\-96, अध्याय श्लोक संख्या 124 ## From Narasimhapurana adhyAya 64. Selected verses. https://archive.org/details/NarsimhaPuranGitapress Proofread by Singanallur Ganesan singanallur at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}