$1
श्री शनैश्चरकृत नृसिंहाष्टकम्
$1

श्री शनैश्चरकृत नृसिंहाष्टकम्

श्री गणेशाय नमः । श्री शनैश्चराय नमः ॥ श्रीलक्ष्मीनृसिंहाय नमः । श्रीशनैश्चरकृत नृसिंहाष्टक प्रारम्भः ॥ ॐ यत्पादपङ्कजरजः परमादरेण संसेवितं सकलकल्मषराशिनाशम् । कल्याणकारणमशेषनिजानुगानां सत्त्वं नृसिंह मयि देहि कृपावलोकम् ॥ १॥ सर्वत्र चञ्चलतया स्थितयापि लक्ष्म्या ब्रह्मादिवन्द्यपदया स्थिरयान्यसेवी । पादारविन्दयुगुलं परमादरेण सत्त्वं नृसिंह मयि देहिकृपावलोकम् ॥ २॥ यद्ररूपमागमशिरः प्रतिपाद्यमाद्य- माध्यात्मिकादि परितापहरं विचिन्त्यम् । योगीश्वरैरपगताखिलदोषसङ्घैः सत्त्वं नृसिंह मयि देहिकृपावलोकम् ॥ ३॥ प्रह्लादभक्तवचसा हरिराविरासीत् स्तम्भेहिरण्यकशिपुंय उदारभावः । ऊर्वोनिधाय तदुदरो नखरैर्ददार सत्त्वं नृसिंह मयि देहिकृपावलोकम् ॥ ४॥ योनैजभक्त मनलाम्बुधिभूधरोग्र श्रूङ्गप्रपात विषदन्तसरीसृपेभ्यः । सर्वात्मकः परमकारूणिकोरक्ष सत्त्वं नृसिंह मयि देहिकृपावलोकम् ॥ ५॥ यन्निर्विकार पररूपविचिन्तनेन योगीश्वरा विषयावीत समस्तरागाः । विश्रान्तिमापुर विनाशक्ती पराख्यां सत्त्वं नृसिंह मयि देहिकृपावलोकम् ॥ ६॥ यद्रूपमुग्रमरिमर्दनभावशाली सञ्चिन्तनेन सकलाभवभीतिहारी । भूतज्वरग्रहसमुद्भवभीतिनाशम् सत्त्वं नृसिंह मयि देहिकृपावलोकम् ॥ ७॥ यस्योत्तमं यश उमापतिमग्रजन्म शक्रादिदैवतसभासुसमस्तगीतम् । श्रूत्वैक सर्व शमलप्रशमेकदक्षं सत्त्वं नृसिंह मयि देहिकृपावलोकम् ॥ ८॥ श्रीकृष्ण उवाच एवं श्रुत्वा स्तुतिन्देवः शनिना कल्पिता हरिः । उवाच्यथं ब्रह्मवृन्दस्य शनि सद्भक्तवत्सलः ॥ श्रीनृसिंह उवाच प्रसन्नोहं शने तुभ्यं वरं वरय शोभनम् ॥ शनिरुवाच नृसिंह त्वं मयि कृपां कुरु देवदयानिधे । मद्वासरस्तवप्रीतिकरस्याद्देवतापते ॥ मत्कृतं त्वत्स्तवं येवै श्रुण्वति च पठति च । सर्वान् कामान् पूरयेथां तेषां त्वं लोकभावना ॥ श्रीनृसिंह उवाच तथैवास्तु शनेऽहं वै रक्षोभुवनमास्थितः । भक्तकामान् पूरयिष्ये त्व ममैक वचश्रुणु ॥ त्वत्कृतं मत्परं स्तोत्रं यः पठेत्त श्रुणोतियः ॥ द्वादशाष्टमजन्मस्थं त्वद्भयं नास्ति तस्यवै ॥ इति श्री शनैश्चरकृत नृसिंहाष्टकं सम्पूर्णम् । श्रीमद्गङ्गामाहात्मे रक्षोभुवनप्रस्तावे श्रीमद्दिव्यलक्ष्मीनृसिंहस्तुतिः नवमोऽध्यायः ॥ श्रीमद्दिव्यलक्ष्मीनृसिंहार्पणमस्तु ॥ श्रीकृष्णार्पणमस्तु । Encoded and proofread by Yash Khasbage
$1
% Text title            : Nrisimha Ashtakam 4
% File name             : nRRisiMhAShTakam4.itx
% itxtitle              : nRisiMhAShTakam 4 (shanaishcharakRitaM yatpAdapaNkajarajaH paramAdareNa)
% engtitle              : NrisimhAshtakam 4
% Category              : vishhnu, aShTaka, dashAvatAra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Yash Khasbage
% Proofread by          : Yash Khasbage, NA
% Description/comments  : Gangamahatmya
% Indexextra            :  (Scan)
% Latest update         : August 22, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org