श्रीनृसिंहाष्टकम् ५

श्रीनृसिंहाष्टकम् ५

%३८ यं ध्यायसे स क्व तवास्ति देव इत्युक्त ऊचे पितरं सशस्त्रम् । प्रह्लाद आस्तेऽखिलगो हरिः स लक्ष्मीनृसिंहोऽवतु मां समन्तात् ॥ १॥ तदा पदाताडयदादिदैत्यः स्तम्भो ततोऽह्नाय घुरूरुशब्दम् । चकार यो लोकभयङ्करं स लक्ष्मीनृसिंहोऽवतु मां समन्तात् ॥ २॥ स्तम्भं विनिर्भिद्य विनिर्गतो यो भयङ्कराकार उदस्तमेघः । जटानिपातैः स च तुङ्गकर्णो लक्ष्मीनृसिंहोऽवतु मां समन्तात् ॥ ३॥ पञ्चाननास्यो मनुजाकृतिर्यो भयङ्करस्तीक्ष्णनखायुधोऽरिम् । धृत्वा निजोर्वोर्विददार सोऽसौ लक्ष्मीनृसिंहोऽवतु मां समन्तात् ॥ ४॥ वरप्रदोक्तेरविरोधतोऽरिं जघान भृत्योक्तमृतं हि कुर्वन् । स्रग्वत्तदन्त्रं निदधौ स्वकण्ठे लक्ष्मीनृसिंहोऽवतु मां समन्तात् ॥ ५॥ विचित्रदेहोऽपि विचित्रकर्मा विचित्रशक्तिः स च केसरीह । पापं च तापं विनिवार्य दुःखं लक्ष्मीनृसिंहोऽवतु मां समन्तात् ॥ ६॥ प्रह्लादः कृतकृत्योऽभूद्यत्कृपालेशतोऽमराः । निष्कण्टकं स्वधामापुः श्रीनृसिंहः स पाति माम् ॥ ७॥ दंष्ट्राकरालवदनो रिपूणां भयकृद्भयम् । इष्टदो हरति स्वस्य वासुदेवः स पातु माम् ॥ ८॥ इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीलक्ष्मीनृसिहाष्टकं समाप्तम् ।
% Text title            : Shri Nrisimha Ashtakam 5
% File name             : nRRisiMhAShTakam5.itx
% itxtitle              : nRisiMhAShTakam 5 (vAsudevAnandasarasvatIvirachitam yaM dhyAyase sa kva tavAsti deva)
% engtitle              : nRRisiMhAShTakam 5
% Category              : vishhnu, dashAvatAra, vAsudevAnanda-sarasvatI, aShTaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Author                : vAsudevAnandasarasvatI TembesvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description-comments  : From stotrAdisangraha
% Indexextra            : (stotrAdisangraha, Author)
% Latest update         : May 12, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org