$1
श्रीनन्दीश्वराष्टकम्
$1

श्रीनन्दीश्वराष्टकम्

साक्षान्महत्तममहाघनचिद्विलास पुञ्जः स्वयं शिखरिशेखरतामुपेतः । यत्रेश्वरः स खलु नन्दति येन वेति नन्दीश्वरः स मदमन्दमुदं दधातु ॥ १॥ ब्रह्माण्डवप्रगतलोकनिकायशस्य सन्तर्पि कृष्णचरितामृतनिर्झराढ्यः । पर्जन्यसन्ततिसुखास्पदपूर्वको यो नन्दीश्वरः स मदमन्दमुदं दधातु ॥ २॥ यत्सौभगं भगवता धरणीभृतापि न प्राप्यते सुरगिरिः स हि को वराकः । नन्दः स्वयं वसति यत्र सपुत्रदारो नन्दीश्वरः स मदमन्दमुदं दधातु ॥ ३॥ यत्र व्रजाधिपपुराप्रतिमप्रकाश प्रासादमूर्धकलशोपरिनृत्यरङ्गी । बर्हीक्ष्यते भुवि जयध्वजकेतुभूतो नन्दीश्वरः स मदमन्दमुदं दधातु ॥ ४॥ यच्छृङ्गसङ्गतसुगन्धशिलाधिरूढः कृष्णः सतृष्णनयनः परितो व्रजाब्जम् । आलोक्यते द्विषडुदारदालाटवीस्ता नन्दीश्वरः स मदमन्दमुदं दधातु ॥ ५॥ जिग्ये यदीयतटराजिसरोजराजि सौरभ्यमञ्जुलसरोजलशीकरेण । त्रैलोक्यवर्तिवरतीर्थयशो रसौघै- र्नन्दीश्वरः स मदमन्दमुदं दधातु ॥ ६॥ यत्तीरसङ्गिपवनैरभिमृश्यमानाः स्युः पावना अपि जनाः स्वदशां परेषाम् । सा पावनाख्यसरसी यदुपत्यकायां नन्दीश्वरः स मदमन्दमुदं दधातु ॥ ७॥ कृष्णाख्यमस्ति महदुज्ज्वलनीलरत्नं सूते तदेव वसु तत्स्वभुवैव दृष्टम् । तल्लभ्यते सुकृतिनैव यदीयसानौ नन्दीश्वरः स मदमन्दमुदं दधातु ॥ ८॥ दुर्वासनाशतवृतोऽपि भवत्प्रयत्नः पद्याष्टकं पठति यः शिखरीश तुभ्यम् । कृष्णाङ्घ्रिपद्यरस एव सदा सतृष्णं एतं जनं कुरु गुरुप्रणयं दधानम् ॥ ९॥ इति महामहोपाध्यायश्रीविश्वनाथचक्रवर्तिविरचितं श्रीनन्दीश्वराष्टकं समाप्तम् ।
$1
% Text title            : nandIshvarAShTakam
% File name             : nandIshvarAShTakam.itx
% itxtitle              : nandIshvarAShTakam (vishvanAthachakravartin Thakkuravirachitam)
% engtitle              : nandIshvarAShTakam by vishvanAthachakravartin
% Category              : vishhnu, krishna, aShTaka, vishvanAthachakravartina, stavAmRRitalaharI
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Vishwanatha Chakravarti
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Proofread by          : Jan Brzezinski, Neal Delmonico
% Indexextra            : (Text, Meaning)
% Acknowledge-Permission: https://grantha.jiva.org Gaudiya Grantha Mandira
% Latest update         : March 16, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org