नन्दिघोषरथः

नन्दिघोषरथः

नन्दिघोषो महाप्राज्ञो जगन्नाथस्य स्यन्दनः । पञ्चाङ्गुलोत्तरोदीर्घस्त्रयस्त्रिंशद्भुजः स्मृतः ॥ १॥ द्वात्रिंशदधिकैरष्टशतैश्च काष्ठखण्डकैः । निर्मितोऽयं रथः पीठः कनकमञ्चनामकः ॥ २॥ सारथिर्दारुकश्चैव शङ्खचक्रे रथायुधे । जय-विजयरूपौ तौ द्वारपालौ मनोहरौ ॥ ३॥ षोडशसिद्धिचक्राणि पीतलोहितसुन्दरः । शङ्खचूडोरगो रज्जुः शङ्खचक्रबलाहकः । हरिदश्वाश्च घोटकाश्वेतवर्णास्सुशोभनाः ॥ ४॥ रक्षको गरुडस्तत्र ध्वजस्त्रैलोक्यमोहनः । विश्वकर्माऽस्य शिल्पी स्यान्नवाः स्युः पार्श्वदेवताः ॥ ५॥ लक्ष्मीं संवरयन्दरं विदलयंस्तापं महाखण्डयन् भक्तानाकलयन्सुखं च रसयन्सम्पालयन्सत्वरम् । यात्रां संवरयन्पहण्डिविलसन्मास्वादयन्गुण्डिचां सम्पश्यन्जगदीश्वरो विलयते श्रीनन्दिघोषोपरि ॥ ६॥ गच्छन्तं रथनन्दिघोषसहितं प्रस्वादयन्तं मधु सिञ्चन्तं सुखशीतलं जलधरं प्रक्षालयन्तं मुखम् । गुञ्जन्तं जयकारकं ध्वनिगुणं धिक्कारयन्तं शठं नन्दन्तं जनमानसं हरिवरं विभ्राजयन्तं भजे ॥ ७॥ इति नन्दिघोषरथः सम्पूर्णः । Composed, encoded, and proofread by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com
% Text title            : Nandighosha Ratha
% File name             : nandighoSharathaH.itx
% itxtitle              : nandighoSharathaH
% engtitle              : nandighoSharathaH
% Category              : vishhnu, pradIptakumArananda, krishna
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Pradipta Kumar Nanda
% Proofread by          : Pradipta Kumar Nanda
% Description/comments  : Description of a ratha at Jagannatha Rathayatra
% Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda
% Latest update         : July 17, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org