% Text title : naaraayaniiyam % File name : narayaniya.itx % Category : kAvya, vishhnu, narayana, stotra, vishnu % Location : doc\_vishhnu % Author : Narayanabhatta % Transliterated by : GRETIL % Proofread by : M.K. Krishnaswamy surfings at attbi.com, Aparna Sai Ganesh % Latest update : December 3, 2002, September 15, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Narayanabhatta's Narayaniya ..}## \itxtitle{.. nArAyaNIyaM nArAyaNabhaTTakR^itam ..}##\endtitles ## ##Nar1.1.1-1## सान्द्रानन्दावबोधात्मकमनुपमितं कालदेशावधिभ्यां ##Nar1.1.1-2## निर्मुक्तं नित्यमुक्तं निगमशतसहस्रेण निर्भास्यमानम् । ##Nar1.1.1-3## अस्पष्टं दृष्टमात्रे पुनरुरुपुरुषार्थात्मकं ब्रह्म तत्त्वं ##Nar1.1.1-4## तत्तावद्भाति साक्षाद्गुरुपवनपुरे हन्त भाग्यं जनानाम् ॥ ##Nar1.1.2-1## एवं दुर्लभ्यवस्तुन्यपि सुलभतया हस्तलब्धे यदन्यत् ##Nar1.1.2-2## तन्वा वाचा धिया वा भजति बत जनः क्षुद्रतैव स्फुटेयम् । ##Nar1.1.2-3## एते तावद्वयं तु स्थिरतरमनसा विश्वपीडापहत्यै ##Nar1.1.2-4## निश्शेषात्मानमेनं गुरुपवनपुराधीशमेवाश्रयामः ॥ ##Nar1.1.3-1## सत्त्वं यत्तत्पुराभ्यामपरिकलनतो निर्मलं तेन तावद् ##Nar1.1.3-2## भूतैर्भूतेनिद्रयैस्ते वपुरिति बहुशः श्रूयते व्यासवाक्यम् । ##Nar1.1.3-3## तत्स्वच्छत्वाद्यदच्छादितपरसुखचिद्गर्भनिर्भासरूपं ##Nar1.1.3-4## तस्मिन्धन्या रमन्ते श्रुतिमतिमधुरे सुग्रहे विग्रहे ते ॥ ##Nar1.1.4-1## निष्कम्पे नित्यपूर्णे निरवधि परमानन्दपीयूषरूपे ##Nar1.1.4-2## निर्लीनानेकमुक्तावलिसुभगतमे निर्मलब्रह्मसिन्धौ । ##Nar1.1.4-3## कल्लोलोल्लासतुल्यं खलु विमलतरं सत्त्वमाहुस्तदात्मा ##Nar1.1.4-4## कस्मान्नो निष्कलस्त्वं सकल इति वचस्त्वत्कलास्वेव भूमन्##!## ॥ ##Nar1.1.5-1## निर्व्यापारोऽपि निष्कारणमज##!## भजसे यत्क्रियामीक्षणाख्यां ##Nar1.1.5-2## तेनैवोदेति लीना प्रकृतिरसतिकल्पापि कल्पादिकाले । ##Nar1.1.5-3## तस्याः संशुद्धमंशं कमपि तमतिरोधायकं सत्त्वरूपं ##Nar1.1.5-4## स त्वं धृत्वा दधासि स्वमहिमविभवाकुण्ठ##!## वैकुण्ट्ःअ##!## रूपम् ॥ ##Nar1.1.6-1## तत्ते प्रत्यग्रधाराधरललितकलायावलीकेलिकारं ##Nar1.1.6-2## लावण्यस्यैकसारं सुकृतिजनदृशां पूर्णपुण्यावतारम् । ##Nar1.1.6-3## लक्ष्मीनिश्शङ्कलीलानिलयनममृतस्यन्दसन्दोहमन्तः ##Nar1.1.6-4## सिञ्चत्सञ्चिन्तकानां वपुरनुकलये मारुतागारनाथ##!## ॥ ##Nar1.1.7-1## कष्टा ते सृष्टिचेष्टा बहुतरभवखेदावहा जीवभाजामित्येवं ##Nar1.1.7-2## पूर्वमालोचितमजित##!## मया नैवमद्याभिजाने । ##Nar1.1.7-3## नो चेज्जीवाः कथं वा मधुरतरमिदं त्वद्वपुश्चिद्रसार्द्रं ##Nar1.1.7-4## नेत्रैः श्रोत्रैश्च पीत्वा परमरससुधाम्भोधिपूरे रमेरन् ॥ ##Nar1.1.8-1## नम्राणां सन्निधत्ते सततमपि पुरस्तैरनभ्यार्थितानप्यर्थान् ##Nar1.1.8-2## अप्यर्थान् कामानजस्रं वितरति परमानन्दसान्द्रां गतिं च । ##Nar1.1.8-3## इत्थं निश्शेषलभ्यो निरवधिकफलः पारिजातो हरे##!## त्वं ##Nar1.1.8-4## क्षुद्रं तं शक्रवाटीद्रुममभिलषति व्यर्थमर्थिव्रजोऽयम् ॥ ##Nar1.1.9-1## कारुण्यात्काममन्यं ददति खलु परे स्वात्मदस्त्वं विशेषा\- ##Nar1.1.9-2## दैश्वर्यादीशतेऽन्ये जगति परजने स्वात्मनोऽपीश्वरस्त्वम् । ##Nar1.1.9-3## त्वय्युच्चैरारमन्ति प्रतिपदमधुरे चेतनाः स्फीतभाग्यास्त्वं ##Nar1.1.9-4## छाऽऽत्मारामेवेत्यतुलगुणगणाधार##!## शौरे##!## नमस्ते ॥ ##Nar1.1.10-1## ऐश्वर्यं शङ्करादीश्वरविनियमनं विश्वतेजोहराणां ##Nar1.1.10-2## तेजस्संहारि वीर्यं विमलमपि यशो निस्पृहैश्चोपगीतम् । ##Nar1.1.10-3## अङ्गासङ्गा सदा श्रीरखिलविदसि न क्वापि ते सङ्गवार्ता ##Nar1.1.10-4## तद्वातागारवासिन्##!## मुरहर##!## भगवच्छब्दमुख्याश्रयोऽसि ॥ ##Nar1.2.1-1## सूर्यस्पर्धिकिरीटमूर्ध्वतिलकप्रोद्भासिफालान्तरं ##Nar1.2.1-2## कारुण्याकुलनेत्रमार्द्रहसितोल्लासं सुनासापुटम् । ##Nar1.2.1-3## गण्डोद्यन्मकराभकुण्डलयुगं कण्ठोज्ज्वलत्कौस्तुभं ##Nar1.2.1-4## त्वद्रूपं वनमाल्यहारपटलश्रीवत्सदीप्रं भजे ॥ ##Nar1.2.2-1## केयूराङ्गदकङ्कणोत्तममहारत्नाङ्गुलीयाङ्कित श्रीमद्बाहुचतुष्कसङ्गतगदाशङ्खारिपङ्केरुहाम् । ##Nar1.2.2-2## काञ्चित्काञ्चिनकाञ्चिलाच्छितलसत्पीताम्बरालम्बिनीइम् आलम्बे विमलाम्बुजद्युतिपदां मूर्तिं तवार्तिच्छिदम् ॥ ##Nar1.2.3-1## यत्त्रैलोक्यमहीयसोऽपि महितं सम्मोहनं मोहनात् ##Nar1.2.3-2## कान्तं कान्तिनिधानतोऽपि मधुरं माधुर्यधुर्यादपि । ##Nar1.2.3-3## सौन्दर्योत्तरतोऽपि सुन्दरतरं त्वद्रूपमाश्चर्यतोऽप्याश्चर्यं ##Nar1.2.3-4## भुवने न कस्य कुतुकं पुष्णाति विष्णो##!## विभो##!## ॥ ##Nar1.2.4-1## तत्तादृङ्मधुरात्मकं तव वपुः सम्प्राप्य सम्पन्मयी ##Nar1.2.4-2## सा देवी परमोत्सुका चिरतरं नास्ते स्वभक्तेष्वपि । ##Nar1.2.4-3## तेनास्या बत कष्टमच्युत्##!## विभो##!## त्वद्रूपमानोज्ञकप्रेमस्थैर्यमयादचापलबलाच्चापल्यवार्तोदभूत् ॥ ##Nar1.2.5-1## लक्ष्मीस्तावकरामणीयकहृतैवेयं परेष्वस्थिरेत् ##Nar1.2.5-2## यस्मिन्नन्यदपि प्रमाणमधुना वक्ष्यामि लक्ष्मीपते##!## | ##Nar1.2.5-3## ये त्वद्ध्यानगुणानुकीर्तनरसासक्ता हि भक्ता जनास् ##Nar1.2.5-4## तेष्वेषा वसति स्थिरैव दयितप्रस्तावदत्तादरा ॥ ##Nar1.2.6-1## एवम्भूतमनोज्ञतानवसुधानिष्यन्दसन्दोहनं ##Nar1.2.6-2## त्वद्रूपं परचिद्रसायनमयं चेतोहरं शृण्वताम् । ##Nar1.2.6-3## सद्यः प्रेरयते मतिं मदयते रोमाञ्चयत्य्ङ्गकं ##Nar1.2.6-4## व्यासिञ्चत्यपि शीतबाष्पविसरैरानन्दमूर्च्छोद्भवैः ॥ ##Nar1.2.7-1## एवम्भूततया हि भक्त्यभिहितो योगः स योगद्वयात् ##Nar1.2.7-2## कर्मज्ञानमयाद्भृशोत्तमतरो योगीश्वरैर्गीयते । ##Nar1.2.7-3## सौन्दर्यैकरसात्मके त्वयि खलु प्रेमप्रकर्षात्मिका ##Nar1.2.7-4## भक्तिर्निःश्रममेव विश्वपुरुषैर्लभ्या रमावल्लभ##!## ॥ ##Nar1.2.8-1## निष्कामं नियतस्वधर्मचरणं यत्कर्मयोगाभिधं ##Nar1.2.8-2## तद्दूरेत्यफलं यदौपनिषदज्ञानोपलभ्यं पुनः । ##Nar1.2.8-3## तत्त्वव्यक्ततया सुदुर्गमतरं चित्तस्य तस्माद्विभो##!## ##Nar1.2.8-4## त्वत्प्रेमात्मकभक्तिरेव सततं स्वादीयसी श्रेयसी ॥ ##Nar1.2.9-1## अत्यायासकराणि कर्मपटलान्याचर्य निर्यन्मला ##Nar1.2.9-2## बोधे भक्तिपथेऽथवाप्युविततामायान्ति किं तावता । ##Nar1.2.9-3## क्लिष्ट्वा तर्कपथे परं तव वपुर्ब्रह्माख्यमन्ये पुनश् ##Nar1.2.9-4## चित्तार्द्रत्वमृते विचिन्त्य बहुभिः सिध्यन्ति जन्मान्तरैः ॥ ##Nar1.2.10-1## त्वद्भक्तिस्तु कथारसामृतज्ञरीनिर्मज्जनेन स्वयं ##Nar1.2.10-2## सिध्यन्ति विमलप्रषोधपदवीमक्लेशतस्तन्वती । ##Nar1.2.10-3## सद्यः सिद्धिकरी जयत्ययि विभो##!## सैवास्तु मे त्वत्पद\- ##Nar1.2.10-4## प्रेमप्रौढिरसार्द्रता द्रुततरं वातालयाधीश्वर##!## ॥ ##Nar1.3.1-1## पठन्तो नामानि प्रमदभरसिन्धौ निपतिताः ##Nar1.3.1-2## स्मरन्तो रूपं ते वरद##!## कठयन्तो गुणकठाः । ##Nar1.3.1-3## चरन्तो ये भक्तास्त्वपि खलु रमन्ते परममु\- ##Nar1.3.1-4## नहं धन्यान्मन्ये समधिगतसर्वाभिलषितान् ॥ ##Nar1.3.2-1## गदक्लिष्टं कष्टं तव चरणसेवारसभरे\- ##Nar1.3.2-2## अप्यनासक्तं चित्तं भवति बत विष्णो##!## कुरु दयाम् । ##Nar1.3.2-3## भवत्पादाम्भोजस्मरणरसिको नामनिवहा\- ##Nar1.3.2-4## नहं गायंगायं कुहचन विवत्स्यामि विजने ॥ ##Nar1.3.3-1## कृपा ते जाता चेत्किमिव न हि लभ्यं तनुभृतां ##Nar1.3.3-2## मदीयक्लेशौघप्रशमनदशा नाम कियती । ##Nar1.3.3-3## न के के लोकेऽस्मिन्ननिशमयि शोकाभिरहिता ##Nar1.3.3-4## भवद्भक्ता मुक्ताः सुखगतिमसक्ता विदधते ॥ ##Nar1.3.4-1## मुनिप्रौढा रूढा जगति खलु गूढात्मगतयो ##Nar1.3.4-2## भवत्पादाम्भोजस्मरणविरुजो नारद्मुखाः । ##Nar1.3.4-3## चरन्तीश्##!## स्वैरं सततपरिनिर्भातपरचित्\- ##Nar1.3.4-4## सदानन्दाद्वैतप्रसरपरिमग्नाः किमपरम् ॥ ##Nar1.3.5-1## भवद्भक्तिः स्फीता भवतु मम सैव प्रशमये\- ##Nar1.3.5-2## दशेषक्लेशौघं न खलु हृदि सन्देहकणिका । ##Nar1.3.5-3## न चेद्व्यासस्योक्तिस्तव च वचनं नैगमवचो ##Nar1.3.5-4## भवेन्मिथ्या रथ्यापुरुषवचनप्रायमखिलम् ॥ ##Nar1.3.6-1## भवद्भक्तिस्तावत्प्रमुखमधुरा त्वाद्गुणरसात् ##Nar1.3.6-2## मिमप्यारूढा चेदखिलपरितापप्रशमनी । ##Nar1.3.6-3## पूनश्चान्ते स्वान्ते विमलपरि बोधोदयमिलन् ##Nar1.3.6-4## महानन्दाद्वैतं दिशति किमतः प्रार्थ्यमपरम् ॥ ##Nar1.3.7-1## विधूय क्लेशान्मे कुरु चरणयुग्मं धृतरसं ##Nar1.3.7-2## भवत्क्षेत्रप्राप्तौ करमपि च ते पूजनविधौ । ##Nar1.3.7-3## भवन्मूर्त्यालोके नयनमथ ते पादतुलसी\- ##Nar1.3.7-4## परिघ्राणे घ्राणं श्रवणमपि ते चारुचरिते ॥ ##Nar1.3.8-1## प्रभूताधिव्याधिप्रसभवलिते मामकहृदि ##Nar1.3.8-2## त्वदीयं तद्रूपं परमरसचिद्रूपमुदियात् । ##Nar1.3.8-3## उदञ्चद्रोमाञ्चो गलितबहुहर्षाश्रूनिवहो ##Nar1.3.8-4## यथा विस्मर्यासं दुरुपशमपीडापरिभवन् ॥ ##Nar1.3.9-1## मरुद्गेहाधीश्##!## त्वयि खलु पराञ्चोऽपि सुखिनो ##Nar1.3.9-2## भवत्स्नेही सोऽहं सुबहु परितप्ये च किमिदम् । ##Nar1.3.9-3## अकीर्तिस्ते मा भूद्वरद##!## गदभारं प्रशमयन् ##Nar1.3.9-4## भवत्भक्तोत्तंसं झटिति कुरु मां कंसदमन##!## ॥ ##Nar1.3.10-1## किमुक्तैर्भूयोभिस्तव हि करुणा यावदुदियादहं ##Nar1.3.10-2## तावद्देव##!## प्रहितविविधार्तप्रलपितः । ##Nar1.3.10-3## पुरः कॢप्ते पादे वरद##!## तव नेष्यामि दिवसान् ##Nar1.3.10-4## यथाशक्ति व्यक्तं नतिनुतिनिषेवा विरचयन् ॥ ##Nar2.4.1-1## कल्यतां मम कुरुष्व तावतीं कल्यते भवदुपासनं यया । ##Nar2.4.1-2## स्पष्टमष्टविधयोगचर्यया पुष्टयाशु तव तुष्टिमाप्नुयाम् ॥ ##Nar2.4.2-1## ब्रह्मचर्यदृढतादिभिर्यमैराप्ल्वादिनियमैश्च पाविताः । ##Nar2.4.2-2## कुर्महे दृढममी सुखासनं पङ्कजाद्यमपि वा भवत्पराः ॥ ##Nar2.4.3-1## तारमन्तरनुचिन्त्य सन्ततं प्राणवायुमभियम्य निर्मलाः । ##Nar2.4.3-2## इन्द्रियाणि विषयादथापहृत्याऽऽस्महे भवदुपासनोन्मुखाः ॥ ##Nar2.4.4-1## अस्फुटे वपुषि प्रयत्नतो धारयेम धिषणां मुहुर्मुहुः । ##Nar2.4.4-2## तेन भक्तिरसमन्तराद्रतामुद्वहेम भवदङ्घ्रिचिन्तकाः ॥ ##Nar2.4.5-1## विस्फुटावयवभेदसुन्दरं त्वद्वपुः सुचिरशीलनावशात् । ##Nar2.4.5-2## अश्रमं मनसि चिन्तयामहे ध्यानयोगनिरतास्त्वदाश्रयाः ॥ ##Nar2.4.6-1## ध्यायतां सकलमूर्तिमीदृशीमुन्मिषन्मधुरताहृतात्मनाम् । ##Nar2.4.6-2## सान्द्रमोदरसरूपमान्तरं ब्रह्म रूपमयि##!## तेऽविभासते ॥ ##Nar2.4.7-1## तत्समास्वदनरूपिणीं स्थितिं त्वत्समाधिमयि विश्वनायक##!## | ##Nar2.4.7-2## आश्रिताः पुनरतः परिच्युतावारभेमहि च धारणादिकम् ॥ ##Nar2.4.8-1## इत्थमभ्यसननिर्भरोल्लसत्त्वत्परात्मसुखकल्पितोत्सवाः । ##Nar2.4.8-2## मुक्तभक्तकुलमौलितां गताः सञ्चरेम शुकनारदादिवत् ॥ ##Nar2.4.9-1## त्वत्समाधिविजये तु यः पुनर्मङ्क्षु मोक्षरसिकः क्रमेण वा । ##Nar2.4.9-2## योगवश्यमनिलं षडाश्रयैरुन्नयत्यज##!## सुषुम्णया शनैः ॥ ##Nar2.4.10-1## लिङ्गदेहमपि सन्त्यजन्नथो लीयते त्वयि परे निराग्रहः । ##Nar2.4.10-2## ऊर्ध्वलोककुतुकी तु मूर्धतः सार्धमेव करणैर्निरीयते ॥ ##Nar2.4.11-1## अग्निवासरवलर्क्षपक्षगैरुत्तरायणजुषा च दैवतैः । ##Nar2.4.11-2## प्रापितो रविपदं भवत्परो मोदवान्ध्रुवपदान्तमीयते ॥ ##Nar2.4.12-1## आस्थितोऽथ महरालये यदा शेषवक्त्रदहनोष्मणार्द्यते । ##Nar2.4.12-2## ईयते भवदुपाश्रयस्तदा वेधसः पदमतः पुरैव वा ॥ ##Nar2.4.13-1## तत्र वा तव पदेऽथवा वसन्प्राकृतप्रलय एति मुक्तताम् । ##Nar2.4.13-2## स्वेच्छया खलु पुरा विमुच्यते संचिभिद्य जगदण्डमोजसा ॥ ##Nar2.4.14-1## तस्य च क्षितिपयोमहोनिलद्योमहत्प्रकृतिसप्तकावृती । ##Nar2.4.14-2## तत्तदात्मकतया विशन्सुखी याति ते पदमनावृतं विभो##!## ॥ ##Nar2.4.15-1## अर्चिरादिगतिमीदृशीं व्रजन्विच्युतिं न भजते जगत्पते##!## | ##Nar2.4.15-2## सच्चिदीत्मक##!## भवद्गुणोदयानुच्चरन्तमनिलेश##!## पाहि माम् ॥ ##Nar2.5.1-1## व्यक्ताव्यक्तमिदं न किञ्चिदभवत्प्राक्प्राकृतप्रक्षये ##Nar2.5.1-2## मायायां गुणसाम्यरुद्धविकृतौ त्वय्यागतायां लयम् । ##Nar2.5.1-3## नो मृत्युश्च तदामृतं च समभून्नाह्नो न रात्रेः स्थिति\- ##Nar2.5.1-4## स्तत्रैकस्त्वमशिष्यथाः किल परानन्दप्रकाशात्मना ॥ ##Nar2.5.2-1## कालः कर्म गुणाश्च जीवनिवहा विश्वं च कार्यं विभो##!## ##Nar2.5.2-2## चिल्लीलारतिमेयुषि त्वयि तदा निर्लीनतामाययुः । ##Nar2.5.2-3## तेषां नैव वदन्त्यसत्त्वमयि भोः##!## शक्त्यात्मना तिष्ठताम् ##Nar2.5.2-4## नो चेत्किं गगनप्रसुनसदृशां भूयो भवेत्सम्भवः ॥ ##Nar2.5.3-1## एवञ्च द्विपरार्धकालविगतावीक्षां सिसृक्षात्मिकां ##Nar2.5.3-2## बिभ्राणे त्वयि चुक्षुमे त्रिभुवनीभावाय माया स्वयम् । ##Nar2.5.3-3## मायातः खलु कालशक्तिरखिलादृष्टं स्वभावोऽपि च ##Nar2.5.3-4## प्रादुर्भूय गुणान्विकास्य विदधुस्तस्याः सहायक्रियाम् ॥ ##Nar2.5.4-1## मायासन्निहितोऽप्रविष्टवपुषा साक्षीति गीतो भवान् ##Nar2.5.4-2## भेदैस्तां प्रतिबिम्बतो विविशिवान्जीवोऽपि नैवापरः । ##Nar2.5.4-3## कालादिप्रतिबोधिताथ भवता सञ्चोदिता च स्वयं ##Nar2.5.4-4## माया सा खलु बुद्धितत्त्वमसृजद्योऽसौ महानुच्यते ॥ ##Nar2.5.5-1## तत्रासौ त्रिगुणात्मकोऽपि च महान्सत्त्वप्रधानः स्वयं ##Nar2.5.5-2## जीवेऽस्मिन्खलु निर्विकल्पमहमित्युद्बोधनिष्पादकः । ##Nar2.5.5-3## चक्रेऽ स्मिन्सविकल्पबोधकमहन्तत्त्वं महान्खल्वसु ##Nar2.5.5-4## सम्पुष्टं त्रिगुणैस्तमोतिबहुलं विष्णो##!## भवत्प्रेरणात् ॥ ##Nar2.5.6-1## सोऽहं च त्रिगुणक्रमात्त्रिविधतामासाद्यवैकारिको ##Nar2.5.6-2## भूयस्तैजसतामसाविति भवन्नाद्येन सत्त्वात्मना । ##Nar2.5.6-3## देवानिद्रियमानिनोऽकृत दिशावातार्कपाश्यश्विनो ##Nar2.5.6-4## वह्नीन्द्राच्युतमित्रकान्विधुविधिश्रीरुद्रशारीरकान् ॥ ##Nar2.5.7-1## भूमन्##!## मानसबुद्ध्यहङ्कृतिमिलच्चित्ताख्यवृत्त्यन्वितं ##Nar2.5.7-2## तच्चान्तः करणं विभो##!## तव बलात्सत्त्वांशेवासृजत् । ##Nar2.5.7-3## जातस्तैजसतो दशेन्द्रियगणस्तत्तामसांशात्पुन\- ##Nar2.5.7-4## स्तन्मात्रं नभसो मरुत्पुरपते##!## शब्दोऽजनि त्वद्बलात् ॥ ##Nar2.5.8-1## शब्दाद्व्याम ततः ससर्जिथ विभो##!## स्पर्शं ततो मारुतं ##Nar2.5.8-2## तस्माद्रूपमतो महोऽथच रसं तोयं गन्धं महीम् । ##Nar2.5.8-3## एवं माधव##!## पूर्वपूर्वकलनादाद्याद्यधर्मान्वितं ##Nar2.5.8-4## भूतग्राममिमं त्वमेव भगवन्##!## प्राकाशयस्तामसात् ॥ ##Nar2.5.9-1## एते भूतगणास्तथेन्द्रियगणा देवाश्च जाताः पृथङ् ##Nar2.5.9-2## नो शेकुर्भुवनाण्डनिर्मितिविधादेवैरमीभिस्तदा । ##Nar2.5.9-3## त्वं नानाविधसूक्तिभिर्नुतगुणस्तत्त्वान्यमून्याविशं\- ##Nar2.5.9-4## श्चेष्टाशक्तिमुदीर्य तानि बटयन्हैरण्यमण्डं व्यधाः ॥ ##Nar2.5.10-1## अण्डं तत्खलु पूर्वसृष्टसलिलेऽतिष्ठत्सहस्रं समा ##Nar2.5.10-2## निर्बिन्दन्नकृथाश्चतुर्दशजगद्रूपं विराडाह्वयम् । ##Nar2.5.10-3## साहस्रैः करपादमूर्धनीवहैर्निश्शेषजीवात्मको ##Nar2.5.10-4## निर्भातोऽसि मरुत्पुराधिप##!## स मां त्रायस्व सर्वामयात् ॥ ##Nar2.6.1-1## एवं चतुर्दशजगन्मयतां गतस्य ##Nar2.6.1-2## पातालमीश##!## तव पादतलं वदन्ति । ##Nar2.6.1-3## पादोर्ध्वदेशमपि देव##!## रसातलं त ##Nar2.6.1-4## गुल्फद्वयम्खलु महातलमद्भुतात्मन् ॥ ##Nar2.6.2-1## जङ्घे तलातलमथो सुतलं च जान् ##Nar2.6.2-2## किञ्चोरुभागयुगलं वितलातेले द्वे । ##Nar2.6.2-3## क्षोणीतलं जघनमम्बरमङ्ग##!## नाभिर्\- ##Nar2.6.2-4## वक्षश्च शक्रनिलयस्तव चक्रेपाणे##!## ॥ ##Nar2.6.3-1## ग्रीवा महस्तव मुखं च जनस्तपस्तु ##Nar2.6.3-2## भालं शिरस्तव समस्तमयस्य सत्यम् । ##Nar2.6.3-3## एवं जगन्मयन्तयो##!## जगदाश्रीतैर\- ##Nar2.6.3-4## प्यन्यैर्निबद्धवपुषे भगवन्##!## नमस्ते ॥ ##Nar2.6.4-1## त्वद्ब्रह्मरन्ध्रपदमीश्वर##!## विश्वकन्द\- ##Nar2.6.4-2## च्छन्दांसि केशष्##!## धनास्तव केशपाशाः । ##Nar2.6.4-3## उल्लासिचिल्लियुगलं द्रुहिणस्य गेहं ##Nar2.6.4-4## पक्ष्माणि रात्रिदिवसौ सविता च नेत्रे ॥ ##Nar2.6.5-1## निश्शेषविश्वरचना च कटाक्षमोक्षः ##Nar2.6.5-2## कर्णौ दिशोऽश्वियुगलं तव नासिके द्वे । ##Nar2.6.5-3## लोभत्रपे च भगवन्नधरोत्तरोष्ठौ ##Nar2.6.5-4## तारागणाश्च रदनाः शमनश्च दंष्ट्रा ॥ ##Nar2.6.6-1## माया विलासहसितं श्वसितं समीरो ##Nar2.6.6-2## जिह्वा जलं वचनमीश्##!## शकुन्तपङ्क्तिः । ##Nar2.6.6-3## सिद्धादयः स्वरगणा मुखरन्ध्रमग्निर् ##Nar2.6.6-4## देवा भुजाः स्तनयुगं तव धर्मदेवः ॥ ##Nar2.6.7-1## पृष्ठं त्वधर्मैह देव##!## मनः सुधांशु\- ##Nar2.6.7-2## रव्यक्तमेव हृदयाम्बुजमम्नुजाक्ष##!## | ##Nar2.6.7-3## कुक्षिः समुद्रनिवहा वसनं तु सन्ध्ये ##Nar2.6.7-4## शेफः प्रजापतिरसौ वृष्णौ च मित्रः ॥ ##Nar2.6.8-1## श्रोणीस्थलं मृगगणाः पदयोर्नखास्ते ##Nar2.6.8-2## हस्त्य्ष्ट्रसैन्धवमुखा गमनं तु कालः । ##Nar2.6.8-3## विप्रादिवर्णभवनं वदनाब्जबाहु\- ##Nar2.6.8-4## चारूरुयुग्मचरणंकरुणाम्बुधे##!## ते ॥ ##Nar2.6.9-1## संसारचक्रमायि चक्रधर##!## क्रियास्ते ##Nar2.6.9-2## वीर्यं महासुरगणोऽस्थिकुलानि शैलाः । ##Nar2.6.9-3## नाड्यः सरित्समुदयास्तरवश्च रोम ##Nar2.6.9-4## जीयादिदं वपुरनिर्वचनीयमीश्##!## ॥ ##Nar2.6.10-1## ईदृग्जगन्मयवपुस्तव कर्मभाजां ##Nar2.6.10-2## कर्मावसानसमये स्मरणीयमाहुः । ##Nar2.6.10-3## तस्यान्तरात्मवपुषे विमलात्मने ते ##Nar2.6.10-4## वातालयाधिप##!## नमोऽस्तु निरुन्धि रोगान् ॥ ##Nar2.6.10-5## एवं देव##!## चतुर्दशात्मकजगद्रूपेण जातः पुनस् ##Nar2.6.10-6## तस्योधर्वं खलु सत्यलोकनिकलये जातोऽसि धाता स्वयम् । ##Nar2.6.10-7## यं शंसन्ति हिरण्यगर्भमखिलत्रैलोक्यजीवात्मकं ##Nar2.6.10-8## योऽभूत्स्फीतरजोविकारविकसन्नानासिसृक्षारसः ॥ ##Nar2.7.2-1## सोऽयं विश्वविसर्गदत्तहृदयः सम्पश्यमानः स्वयं ##Nar2.7.2-2## बोधं खल्वनवाप्य विश्वविषयं हि चिन्ताकुलस्तस्थिवान् । ##Nar2.7.2-3## तावत्त्वं जगतां पते##!## तप तपेत्येवं हि वैहायसीं ##Nar2.7.2-4## वाणीमेनमशिश्रवः श्रुतिसुखां कुर्वंस्तपःप्रेरणाम् ॥ ##Nar2.7.3-1## कोऽसौ मामवदत्पुमानिति जलापूर्णे जगन्मण्डले ##Nar2.7.3-2## दिक्षूद्वीक्ष्य किमप्यनीक्षितवता वाक्यार्थमुत्पश्यता । ##Nar2.7.3-3## दिव्यं वर्षसहस्रमात्ततपसा तेन त्वमाराधितस् ##Nar2.7.3-4## तस्मै दर्शितवानसि स्वनिलयं वैकुण्ठमेकाद्भुतम् ॥ ##Nar2.7.4-1## माया यत्र कदापि नो विकुरुते भाते जगद्भ्यते बहिः ##Nar2.7.4-2## शोकक्रोधविमोहसाध्वसमुखा भावास्तु दूरं गताः । ##Nar2.7.4-3## सान्द्रानन्दझरी च यत्र परमज्योतिः प्रकाशात्मके ##Nar2.7.4-4## तत्ते धाम विभावितं विजयते वैकुण्ठरूपं विभो##!## ॥ ##Nar2.7.5-1## यस्मिन्नाम चतुर्भुजा हरिमणिश्यामावदातत्विषो ##Nar2.7.5-2## नानाभूषणरत्नदीपितदिशो राजद्विमानालयाः । ##Nar2.7.5-3## भक्तिप्राप्ततथाविधोन्नतपदा दीव्यन्ति दिव्यो जनास् ##Nar2.7.5-4## तत्ते धाम निरस्तसर्वशमलं वैकुण्ठरूपं जयेत् ॥ ##Nar2.7.6-1## नानादिव्यवधूजनैरभिवृता विद्युल्लतातुल्यया ##Nar2.7.6-2## विश्वोन्मादनहृद्यगात्रलतया विद्योतिताशान्तरा । ##Nar2.7.6-3## त्वत्पादाम्बुजसौरमैककुतुकाल्लक्ष्मीः स्वयं लक्ष्यते ##Nar2.7.6-4## यस्मिन्विस्मयनीयदिव्यविभवा तत्ते ओअदं देहि मे ॥ ##Nar2.7.7-1## तत्रैवं प्रतिदर्शिते निजपदे रत्नासनाध्यासितं ##Nar2.7.7-2## भास्वत्कोटिलसत्किरीटकटकाद्याकल्पदीप्राकृति । ##Nar2.7.7-3## श्रीवत्साङ्कितमात्तकौस्तुभणिच्छायारुणं कारणं ##Nar2.7.7-4## विश्वेषां तव रूपमैक्षत विधिस्तत्ते विभो##!## भातु मे ॥ ##Nar2.7.8-1## कालाम्भोदकलायकोमलरुची चक्रेण चक्रं दिशा\- ##Nar2.7.8-2## मावृण्वानमुदारमन्दहसितस्यन्दप्रसन्नाननम् । ##Nar2.7.8-3## राजत्कम्बुगदारिपङ्कजधरश्रीमद्भुजामण्डलं ##Nar2.7.8-4## स्रष्टुस्तुष्टिकरं वपुस्तव विभो##!## मद्रोगमुद्वासयेत् ॥ ##Nar2.7.9-1## दृष्ट्वा सम्भृतसम्भ्रमः कमलभूस्त्वत्पादपाथोरुहे ##Nar2.7.9-2## हर्षावेशवशंवदो निपतितः प्रीत्या कृतार्थीभवन् । ##Nar2.7.9-3## जानास्येव मनीषितं मम विभो##!## ज्ञानं तदापादय ##Nar2.7.9-4## द्वैताद्वैतभवत्स्वरूपपरमित्याचष्ट तं त्वां भजे ॥ ##Nar2.7.10-1## आताम्रे चरणे विनम्रमथ तं हस्तेन हस्ते स्पृशन् ##Nar2.7.10-2## बोधस्ते भविता न सर्गविधिभिर्बन्दोऽपि सञ्जायते । ##Nar2.7.10-3## इत्याभाष्य गिरं प्रतोष्य्त नितरां तच्चित्तगूढः स्वयं ##Nar2.7.10-4## सृष्टौ तं समुदैरयः स भगवन्नुल्लासयोल्लाघताम् ॥ ##Nar3.8.1-1## एवं तावत्प्राकृतप्रक्षयान्ते ब्राह्मे कल्पे ह्यादिमे लब्धजन्मा । ##Nar3.8.1-2## ब्रह्मा भूयस्त्वत्त एवाप्य वेदान्सृष्टिं चक्रे पूर्वकल्पोपमानाम् ॥ ##Nar3.8.2-1## सोऽयं चतुर्युगसहस्रमितान्यहानि ##Nar3.8.2-2## तावन्मिताश्च रजनीर्बहुशो निनाय । ##Nar3.8.2-3## निद्रात्यसौ त्वयि निलीय समं स्वसृष्टैर् ##Nar3.8.2-4## नैमित्तिकप्रलयमाहुरतोऽस्य रात्रिम् ॥ ##Nar3.8.3-1## अस्मादृशां पुनरहर्मुखकृत्यतुल्यां ##Nar3.8.3-2## सृष्टिं करोत्यनुदिनं स भवत्प्रसादात् । ##Nar3.8.3-3## प्राग्ब्राह्मकल्पजनुषां च परायुषां तु ##Nar3.8.3-4## सुप्तप्रबोधनसमास्ति तदा विसृष्टिः ॥ ##Nar3.8.4-1## पञ्चाशदब्दमधुना स्ववयोर्धरूपम् ##Nar3.8.4-2## एकं परार्धमतिवृत्य हि वर्ततेऽसौ । ##Nar3.8.4-3## तत्रान्त्यरात्रिजनितान्कथयामि भूमन्##!## ##Nar3.8.4-4## पश्चाद्दिनावतरणे च भवद्विलासान् ॥ ##Nar3.8.5-1## दिनावसानेऽथ सरोजयोनिः सुषुप्तिकामस्त्वयि सन्निलिल्ये । ##Nar3.8.5-2## जगन्ति च त्वज्जठरं समीयुस्तदेदमेकार्णवमास विश्वम् ॥ ##Nar3.8.6-1## तवैव वेषे फणिराजि शेषे जलैकशेषे भुवने स्म शेषे । ##Nar3.8.6-2## आनन्दसान्द्रानुभवस्वरूपः स्वयोगनिद्रापरिमुद्रितात्मा ॥ ##Nar3.8.7-1## कालाख्यशक्तिं प्रलयावसाने प्रबोधयेत्यादिशता किलादौ । ##Nar3.8.7-2## त्वया प्रसुप्तं परिसुप्तशक्तिव्रजेन तत्राखिलजीवधाम्ना ॥ ##Nar3.8.8-1## चतुर्युगाणां च सहस्रमेवं त्वयि प्रसुप्ते पुनरद्वितीये । ##Nar3.8.8-2## कालाख्यशक्तिः प्रथमप्रबुद्धा प्रावोधयत्त्वां किल विश्वनाथ ॥ ##Nar3.8.9-1## विबुध्य च त्वं जलगर्भशायिन्##!## विलोक्य लोकानखिलान्प्रलीनान् । ##Nar3.8.9-2## तेष्वेव सूक्ष्मात्मतया निजान्तः स्थितेषु विश्वेषु ददाथ दृष्टिम् ॥ ##Nar3.8.10-1## ततस्त्वदीयादयि##!## नाभिरन्ध्रादुदञ्चितं किञ्चन दिव्यपद्मम् । ##Nar3.8.10-2## निलीननिश्शेषपदार्थमालासङ्क्षेपरूपं मुकुलायमानम् ॥ ##Nar3.8.11-1## तदेतदम्भोरुहकुड्मलं ते कलेवरात्तोयपथे प्ररूड्ःअम् । ##Nar3.8.11-2## बहिर्निरीतं परितः स्फुरद्भिः स्वधामभिर्ध्वान्तमलं न्यकृन्तत् ॥ ##Nar3.8.12-1## सम्फुल्लपत्रे नितरां विचित्रे तस्मिन्भवद्वीर्यधृते सरोजे । ##Nar3.8.12-2## स पद्मजन्मा विधिराविरासीत्स्वयंप्रबुद्धाखिलवेदराशिः ॥ ##Nar3.8.13-1## अस्मिन्परात्मन्##!## ननु पाद्मकल्पे त्वमित्थमुत्थापितपद्मयोनिः । ##Nar3.8.13-2## अनन्तभुमा मम रोगराशिं निरुन्धि वातालयवास्##!## विष्णो##!## ॥ ##Nar3.9.1-1## स्थितः स कमलोद्भवस्तव हि नाभिपङ्केरुहे ##Nar3.9.1-2## कुतः स्विदिदमम्बुधावुदितमित्यनालोकायन् । ##Nar3.9.1-3## तदीक्षणकुतूहलात्प्रतिदिशं विवृत्ताननश् ##Nar3.9.1-4## चतुर्वदनतामगाद्विकसदष्टदृष्ट्यम्बुजाम् ॥ ##Nar3.9.2-1## महार्णवविघूर्ण्तं कमलमेव तत्केवलं ##Nar3.9.2-2## विलोक्य तदुपाश्रयं तव तनुं तु नालोकयन् । ##Nar3.9.2-3## क एष कमलोदरे महति निस्सहायो ह्यहं ##Nar3.9.2-4## कुतः स्विदिदमम्बुजं समजनीति चिन्तामगात् ॥ ##Nar3.9.3-1## अमुष्य हि सरोरुहः किमपि कारणं सम्भवेद् ##Nar3.9.3-2## इतिस्म कृतनिश्चयः स खलु नालरन्ध्राध्वना । ##Nar3.9.3-3## सयोगबलविद्यया समवरूढवान्प्रौढधीस् ##Nar3.9.3-4## त्वदीयमतिमोहनं न तु कलेवरं दृष्टवान् ॥ ##Nar3.9.4-1## ततः सकलनालिकाविवरमार्गगो मार्गयन् ##Nar3.9.4-2## प्रय्स्य शतवत्सरं किमपि नैव सन्दृष्टवान् । ##Nar3.9.4-3## निवृत्य कमलोदरे सुखनिषण्ण एकाग्रधीः ##Nar3.9.4-4## समाधिबलमादधे भवदनुग्रहैकाग्रही ॥ ##Nar3.9.5-1## शतेन परिवत्सरैर्दृढसमाधिबन्धोल्लसत् ##Nar3.9.5-2## प्रबोधविश्दीकृतः स खलु पद्मिनीसम्भवः । ##Nar3.9.5-3## अदृष्टचरमद्भुतं तव हि रूपमन्तर्दृशा ##Nar3.9.5-4## व्यचष्ट परितुष्टधीर्भुजगभोगभागाश्रयम् ॥ ##Nar3.9.6-1## किरीटमकृटोल्लसत्कटकहारकेयूरयुग् ##Nar3.9.6-2## मणिस्फुरितमेखलं सुपरिवीतपीताम्बरम् । ##Nar3.9.6-3## कलायकुसुमप्रभं गलतलोल्लसत्कौस्तुभं ##Nar3.9.6-4## वपुस्तदयि##!## भावये कमलजन्मने दर्शितम् ॥ ##Nar3.9.7-1## श्रुतिप्रकरदर्शितप्रचुरवैभव##!## श्रीपते##!## ##Nar3.9.7-2## हरे##!## जय जय प्रभो##!## पदमुपैषि दिष्ट्या दृशोः । ##Nar3.9.7-3## कुरुष्व धियमाशु मे भुवननिर्मितौ कर्मठाम् ##Nar3.9.7-4## इति द्रुहिणवर्णितस्वगुणबंहिमा पाहि माम् ॥ ##Nar3.9.8-1## लभस्व भुवनत्रयीरचनदक्षतामक्षतां ##Nar3.9.8-2## गृहाण मदनुग्रहं कुरु तपश्च भूयो विधे##!## | ##Nar3.9.8-3## भवत्वखिलसाधनी मयि च भक्तिरत्युत्कटे\- ##Nar3.9.8-4## त्युदीर्य गिरमादधा मुदितचेतसं वेधसम् ॥ ##Nar3.9.9-1## शतं कृततपास्ततः स खलु दिव्यसंवत्सरा\- ##Nar3.9.9-2## नवाप्य च तपोबलं मतिबलं च पूर्वाधिकम् । ##Nar3.9.9-3## उदीक्ष्य किल कम्पितं पयसि पङ्कजं वायुना ##Nar3.9.9-4## भवत्बलविजृम्भितः पवनपाथसी पीतवान् ॥ ##Nar3.9.10-1## तवैव कृपया पुनः सरसिजेन तेनैव स ##Nar3.9.10-2## प्रकल्प्य भुवनत्रयीं प्रववृते प्रजानिर्मितौ । ##Nar3.9.10-3## तथाविधकृपाभरो गुरुमरुत्पुराधीश्वर##!## ##Nar3.9.10-4## त्वमाशु परिपाहि मां गुरुदयोक्षितैरीक्षितैः ॥ ##Nar3.10.1-1## वैकुण्ट्ःअ##!## वर्धितबलोऽथ भवत्प्रसादा\- ##Nar3.10.1-2## दम्भोजयोनिरसृजत्किल जीवदेहान् । ##Nar3.10.1-3## स्थास्नूनि भूरुहमयानि तथा तिरश्चां ##Nar3.10.1-4## जातीर्मनुष्यनिवहानपि देवभेदान् ॥ ##Nar3.10.2-1## मिथ्याग्रहास्मिमतिरागविकोपभीतिर् ##Nar3.10.2-2## अज्ञानवृत्तिमिति पञ्चविधां स सृष्ट्वा । ##Nar3.10.2-3## उद्दामतामसपदार्थविधानदूनस् ##Nar3.10.2-4## तेने त्वदीयचरणस्मरणं विशुद्ध्यै ॥ ##Nar3.10.3-1## तावत्ससर्ज मनसा सनकं सनन्दं ##Nar3.10.3-2## भूयं सनातनमुनिं च सनत्कुमारम् । ##Nar3.10.3-3## ते सृष्टिकर्मणि तु तेन नियुज्यमानास् ##Nar3.10.3-4## त्वत्पादभक्तिरसिका जगृहुर्न वाणीम् ॥ ##Nar3.10.4-1## तावत्प्रकोपमुदितं प्रतिरुन्धतोऽस्य ##Nar3.10.4-2## भ्रूमध्यतोऽजनि मृडो भवदेकदेशः । ##Nar3.10.4-3## नामानि मे कुरु पदानि च हा विरिञ्चेत् ##Nar3.10.4-4## यदौ रुरोद्किल तेन स रुद्रनामा ॥ ##Nar3.10.5-1## एकादशाह्वयतया च विभिन्नरूपं ##Nar3.10.5-2## रुद्रं विधाय दयिता वनिताश्च दत्त्वा । ##Nar3.10.5-3## तावन्त्यदत्त च पदानि भवत्प्रणुन्नः ##Nar3.10.5-4## प्राह प्रजाविरचनाय च सदारं तम् ॥ ##Nar3.10.6-1## रुद्राभिसृष्टभयदाकृतिरुद्रसङ्घ\- ##Nar3.10.6-2## सम्पूर्यमाणाभुवनत्रयभीतचेताः । ##Nar3.10.6-3## मा मा प्रजाः सृज तपश्चर मङ्गलायेत् ##Nar3.10.6-4## याचष्ट तं कमलभूर्भवदीरितात्मा ॥ ##Nar3.10.7-1## तस्याथ सर्गरसिकस्य मरीचिरत्रिस् ##Nar3.10.7-2## तत्राङ्गिराः क्रतुमिनिः पुलहः पुलस्त्यः । ##Nar3.10.7-3## अङ्गादजयत भृगुश्च वसिष्ठदक्षौ ##Nar3.10.7-4## श्रीनारदश्च भगवान्भवदङ्घ्रिदासः ॥ ##Nar3.10.8-1## धर्मादिकानभ्सृजन्नथ कर्दमं च ##Nar3.10.8-2## वाणीं विधाय विधिरङ्गजसङ्कुलोऽभूत् । ##Nar3.10.8-3## त्वद्बोधितैः सनकदक्षमुखैस्तनूजैर् ##Nar3.10.8-4## उद्बोधितश्च विरराम तमो विमुञ्चन् ॥ ##Nar3.10.9-1## देवान्पुराणनिवहानपि सर्वविद्याः ##Nar3.10.9-2## कुर्वन्निजाननगणाच्चतुराननोऽसौ । ##Nar3.10.9-3## पुत्रेषु तेषु विनिधाय स सर्गवृद्धिम् ##Nar3.10.9-4## अप्राप्नुवंस्तव पदाम्बुजमाश्रितोऽभूत् ॥ ##Nar3.10.10-1## जानन्नुपायमथ देहमजो विभज्य ##Nar3.10.10-2## स्त्रीपुंसभावमभजन्मनुतद्वधूभ्याम् । ##Nar3.10.10-3## ताभ्यां च मानुषकुलानि विवर्धयंस्त्वं ##Nar3.10.10-4## गोविन्द##!## मारुतपुराधिप##!## रुन्धि रोगान् ॥ ##Nar3.11.1-1## क्रमेण सर्गे परिवर्धमाने कदापि दिव्याः सनकादयस्ते । ##Nar3.11.1-2## भवद्विलोकाय विकुण्ठलोकं प्रपेदिरे मारुतमन्दिरेश##!## ॥ ##Nar3.11.2-1## मनोज्ञनैः श्रेयसकाननाद्यैरनेकवापमिणिमन्दिरैश्च । ##Nar3.11.2-2## अनोपमं तं भवतो निकेतं मुनीश्वराः प्रापुरतीतकक्ष्याः ॥ ##Nar3.11.3-1## भवद्दिदृक्षून्भवनं विविक्षून्द्वाःस्थौ जयस्तान्विजयोऽप्यरुन्धाम् । ##Nar3.11.3-2## तेषां च चित्ते पदमाप कोपः सर्वं भवत्प्रेरणयैव भूमन् ॥ ##Nar3.11.4-1## वैकुण्ठलोकानुचितप्रचेष्टौ कष्टौ युवां दैत्यगतिं भजेतम् । ##Nar3.11.4-2## इति प्रशप्तौ भवदाश्रयौ तौ हरिस्मृतिर्नोऽस्त्विति नेमतुस्तान् ॥ ##Nar3.11.5-1## तेदेतदाज्ञाय भवानवाप्तः सहैव लक्ष्म्या बहिरम्बुजाक्ष##!## | ##Nar3.11.5-2## खगेश्वरांसार्पितचारुबाहुरानन्दयंस्तीनभिराममूर्त्या ॥ ##Nar3.11.6-1## प्रसाद्य गीर्भिः स्तुवतो मुनीन्द्राननन्यनाथावथ पार्षदौ तौ । ##Nar3.11.6-2## संरम्भयोगेन भवैस्त्रिभिर्मामुपेतमित्यात्तकृपां न्यगादीः ॥ ##Nar3.11.7-1## त्वदीयभृत्यौ किल काश्यपात्तौ सुरारिवीरावुदितौ दितौ द्वौ । ##Nar3.11.7-2## सन्ध्यासमुत्पादनकष्टचेष्टौ यमौ च लोकस्य यमाविवायौ ॥ ##Nar3.11.8-1## हिरण्यपूर्वः कशिपुः किलैकः परो हिरण्याक्ष इति प्रतीतः । ##Nar3.11.8-2## उभौ भवन्नाथमशेषलोकं रुषा न्यरुन्धां निजवासनान्धौ ॥ ##Nar3.11.9-1## तयोर्हिरण्याक्षमहासुरेन्द्रो रणाय धावन्ननवाप्तवैरी । ##Nar3.11.9-2## भवत्प्रियां क्ष्मां सलिले निमज्ज्य चचार गर्वाद्विनदन्गदावान् ॥ ##Nar3.11.10-1## ततो जलेशात्सदृशं भवन्तं निशम्य बभ्राम गवेषयंस्त्वाम् । ##Nar3.11.10-2## भक्तैकदृश्यः स कृपानिधे##!## त्वं निरुन्धि रोगान्मरुदालयेश##!## ॥ ##Nar3.12.1-1## स्वायम्भुवो मनुरथो जनसर्गशीलो ##Nar3.12.1-2## दृष्ट्वा महीमसमये सलिले निमघ्नाम् । ##Nar3.12.1-3## स्रष्टारमाप शरणं भवदङ्घ्रिसेवा\- ##Nar3.12.1-4## तुष्टाशयं मुनिजनैः सह सत्यलोके ॥ ##Nar3.12.2-1## कष्टं प्रजाः सृजति मय्यवनी निमग्ना ##Nar3.12.2-2## स्थानं सरोजभव##!## कल्पय तत्प्रजानाम् । ##Nar3.12.2-3## इत्येवमेष कथितो मनुनि स्वयम्भू\- ##Nar3.12.2-4## रम्भोरुहाक्ष##!## तव पादयुगं व्यचिन्तीत् ॥ ##Nar3.12.3-1## हा हा विभो##!## जलमहं न्यपिबं पुरस्ताद् ##Nar3.12.3-2## अद्यापि मज्जति मही किमहं करोमि । ##Nar3.12.3-3## इत्थं त्वदङ्घ्रियुगलं शरणं यतोऽस्य ##Nar3.12.3-4## नासापुटात्समभवः शिशुकोलरूपी ॥ ##Nar3.12.4-1## अङ्गुष्ट्ःअमात्रवपुरुत्पतितः पुरस्ताद् ##Nar3.12.4-2## भूयोऽथ कुम्भिसदृशः समजृम्भथास्त्वम् । ##Nar3.12.4-3## अभ्रे तथाविधमुदीक्ष्य भवन्तमुच्चैर् ##Nar3.12.4-4## विस्मेरतां विधिरगात्सह सूनुभिः स्वैः ॥ ##Nar3.12.5-1## कोऽसावचिन्त्यमहिमा किटिरुत्थितो मे ##Nar3.12.5-2## घोणापुटात्किमु भवेदजितस्य माया । ##Nar3.12.5-3## इत्थं विचिन्तयति धातरिशैलमात्रः ##Nar3.12.5-4## सद्यो भवन्किल जगर्जिथ घोरघोरम् ॥ ##Nar3.12.6-1## तं ते निनादमुपकर्ण्य जनस्तपःस्थाः ##Nar3.12.6-2## सत्यस्थिताश्च मुनयो नुनुवुर्भवन्तम् । ##Nar3.12.6-3## तत्स्तोत्रहर्षुलमनाः परिणद्य भूयस् ##Nar3.12.6-4## तोयाशयं विपुलमूर्तिरवातरस्त्वम् ॥ ##Nar3.12.7-1## ऊर्ध्वप्रसारिपरिधूम्राविधूतरोमा ##Nar3.12.7-2## प्रोत्क्षिप्तवालधिरवाङ्मुखघोरघोणः । ##Nar3.12.7-3## तूर्णप्रदीर्णजलदः परिघूर्णदक्ष्णा ##Nar3.12.7-4## स्तोत्न्मुनीच्छिशिरयन्नवतेरिथ त्वम् ॥ ##Nar3.12.8-1## अन्तर्जलं तदनु सङ्कुलनक्रचक्रं ##Nar3.12.8-2## भ्राम्यत्तिमिङ्गिलकुलं कलुषोर्मिमालम् । ##Nar3.12.8-3## आविश्य भीषणरवेण रसातलस्था\- ##Nar3.12.8-4## नाकम्पयन्वसुमतीमगवेषयस्त्वम् ॥ ##Nar3.12.9-1## दृष्ट्वाथ दैत्यहतकेन रसातलान्ते ##Nar3.12.9-2## संवेशितां झटिति कूटकिटिर्विभो##!## त्वम् । ##Nar3.12.9-3## आपातुकानविगणय्य सुरारिखेटान् ##Nar3.12.9-4## दंष्ट्राङ्कुरेण वसुधामदधाः सलीलम् ॥ ##Nar3.12.10-1## अभ्युद्धरन्नथ धरां दशनाग्रलग्न\- ##Nar3.12.10-2## मुस्ताङ्कुराङ्कित इवाधिकपीवरात्मा । ##Nar3.12.10-3## उद्धातघोरसलिलाज्जलधेरुदञ्चन् ##Nar3.12.10-4## क्तीडावराहवपुरीश्वर##!## पाहि रोगात् ॥ ##Nar3.13.1-1## हिरण्याक्षं तावद्वरद##!## भवदन्वेषणपरं ##Nar3.13.1-2## चरन्तं सांवर्ते पयसि निजजङ्घापरिमिते । ##Nar3.13.1-3## भवद्भुक्तो गत्वा कपटपटुधीर्नारदमुनिः ##Nar3.13.1-4## शनैरूचे नन्दन्दनुजमपि निन्दंस्तव बलम् ॥ ##Nar3.13.2-1## स मायावी विष्णुर्हरति भवदीयं वसुमतीं ##Nar3.13.2-2## प्रभो##!## कष्टं कष्टं किमिदमिति तेनाभिगदितः । ##Nar3.13.2-3## नदन्क्वासौ क्वासाविति स मुनिना दर्शितप्थो ##Nar3.13.2-4## भवन्तं सम्प्रापद्धरणिधरमुद्यन्तमुदकात् ॥ ##Nar3.13.3-1## अहो आरण्योऽयं मृग इति हसन्तं बहुतरैर् ##Nar3.13.3-2## दुरुक्तैर्विध्यन्तं दितिसुतमवज्ञाय भगवन्##!## | ##Nar3.13.3-3## महीं दृष्ट्वा दंष्ट्राशिरसि चकितां स्वेन महसा ##Nar3.13.3-4## पयोधावाधाय प्रसभमुदयुङ्क्था मृधविधौ ॥ ##Nar3.13.4-1## गदापाणौ दैत्ये त्वमपि हि गृहीतोन्नतगदो ##Nar3.13.4-2## नियुद्धेन क्रीडन्घटघटरवोद्घुष्टवियता । ##Nar3.13.4-3## रणालोकैत्सुक्यान्मिलति सुरसङ्घे द्रुतममुं ##Nar3.13.4-4## निरुन्ध्याः सन्ध्यातः प्रथममिति धात्रा जगदिषे ॥ ##Nar3.13.5-1## गदोन्मर्दे तस्मिंस्तव खलु गदायां दितिभुवो ##Nar3.13.5-2## गदाघाताद्भूमौ झटिति पतितायामहह भोः##!## | ##Nar3.13.5-3## मृदुस्मेरास्यस्त्वं दनुजकुलनिर्मूलनचणं ##Nar3.13.5-4## महाचक्रं स्मृत्वा करभुवि दधानो रुरुचिषे ॥ ##Nar3.13.6-1## ततः शूलं कालप्रतिमरुषि दैत्ये विसृजति ##Nar3.13.6-2## त्वयिच्छिन्दत्येनत्करकलितचक्रप्रहरणात् । ##Nar3.13.6-3## समारुष्टो मुष्ट्या स खलु वितुदंस्त्वां समतमोद् ##Nar3.13.6-4## गलन्माये मायास्त्वयि किल जगन्मोहनकरीः ॥ ##Nar3.13.7-1## भवच्चक्रज्योतिष्कणलवनिपातेन विधुते ##Nar3.13.7-2## ततो मायाचक्रे विततघनरोषान्धमनसम् । ##Nar3.13.7-3## गरिष्ठाभिर्मुष्टिप्रहृतिभिरभिघ्नन्तमसुरं ##Nar3.13.7-4## कराग्रेण स्वेन श्रवणपदमूले निरवधीः ॥ ##Nar3.13.8-1## महाकायः सोऽयं तव करसरोजप्रमथितो ##Nar3.13.8-2## गलद्रक्तो वक्त्रादपतदृषिभिः श्लाघितहतिः । ##Nar3.13.8-3## तदा त्वामुदामप्रमदभरविद्योतिहृदया ##Nar3.13.8-4## मुनीन्द्राः सान्द्राभिः स्तुतिभिरनुवन्नध्वरतनम् ॥ ##Nar3.13.9-1## त्वचि च्छन्दो रोमस्वपि कुशगणश्चक्षुषि घृतं ##Nar3.13.9-2## चतुर्होतारोऽङ्घ्रौ स्रुगपि वदने चोदर इडा । ##Nar3.13.9-3## ग्रहा जिह्वायां ते परपुरुष##!## कर्णे च चमसा ##Nar3.13.9-4## विभो##!## सोमो वीर्यं वरद##!## गलदेशेऽप्युपसन्दः ॥ ##Nar3.13.10-1## मुनीन्द्रैरित्यादिस्तवनमुखरैर्मोदितमना ##Nar3.13.10-2## महीयस्या मूर्त्या विमलतरकीर्त्या च विलसन् । ##Nar3.13.10-3## स्वधिष्ण्यं सम्प्राप्तः सुखरसविहारी मधुरिपो##!## ##Nar3.13.10-4## निरुन्ध्या रोगं मे सकलमपि वातालयपते##!## ॥ ##Nar3.14.1-1## समनुस्मृततावकाङ्घ्रियुग्मः स मनुः पङ्कजसम्भवाङ्गजन्मा । ##Nar3.14.1-2## निजमन्तरमन्तरायहीनं चरितं ते कथयन्सुखं निनाय ॥ ##Nar3.14.2-1## समये खलु तत्र कर्दमाख्यो द्रुहिणच्छायभवस्तदीयवाचा । ##Nar3.14.2-2## घृतसर्गरसो निसर्गरम्यं भगवंस्त्वामयुतं समाः सिषेवे ॥ ##Nar3.14.3-1## गरुडोपरि कालमेघकम्रं विलसत्केलिसरोजपाणिपद्मम् । ##Nar3.14.3-2## हसितोल्लसिताननं विभो##!## त्वं वपुराविष्कुरुषे स्म कर्दमाय ॥ ##Nar3.14.4-1## स्तुवते पुलकावृताय तस्मै मनुपुत्रीं दयितां नवापि पुत्रीः । ##Nar3.14.4-2## कपिलं च सुतं स्वमेव पश्चात्स्वगतिं चाप्यनुगृह्य निर्गतोऽभूः ॥ ##Nar3.14.5-1## स मनुः शतरूपया महिष्या गुणवत्या सुतया च देवहूत्या । ##Nar3.14.5-2## भवदीरितनारदोपदिष्टः समगात्कर्दममागतिप्रतीक्षम् ॥ ##Nar3.14.6-1## मनुनोपहृतां च देवहूतिं तरुणीरत्नमवाप्य कर्दमोऽसौ । ##Nar3.14.6-2## भवदर्चननिर्वृतोऽपि तस्यां दृढशुश्रूषणया दधौ प्रसादम् ॥ ##Nar3.14.7-1## सपुनस्त्वदुपासनप्रभावाद्दयिताकामकृते कृते विमाने । ##Nar3.14.7-2## वनिताकुलसङ्कुले नवात्मा व्यहरद्देवपथेषु देवहूत्या ॥ ##Nar3.14.8-1## शतवर्षमथ व्यतीत्य सोऽयं नव कन्याः समवाप्य धन्यरूपाः । ##Nar3.14.8-2## वनयानसमुद्यतोऽपि कान्ताहितकृत्त्वज्जननोत्सुको न्यवात्सीत् ॥ ##Nar3.14.9-1## निजभर्तृगिरा भवन्निषेवानिरतायामथ देव##!## देवहूत्याम् । ##Nar3.14.9-2## कपिलस्त्वमजायथा जनानां प्रथयिष्यन्परमात्मतत्त्वविद्याम् ॥ ##Nar3.14.10-1## वनमेयुषि कर्दमे प्रसन्ने मतसर्वस्वमुपादिशञ्जनन्यै । ##Nar3.14.10-2## कपिलात्मक##!## वायुमन्दिरेश##!## त्वरितं त्वं परिपाहि मां गदौघात् ॥ ##Nar3.15.1-1## मतिरिह गुणसक्ता बन्धकृत्तेष्वसक्ता ##Nar3.15.1-2## त्वमृतकृदुपरुन्धे भक्तियोगस्तु सक्तिम् । ##Nar3.15.1-3## महदनुगमलभ्या भक्तिरेवात्र साध्या ##Nar3.15.1-4## कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ ##Nar3.15.2-1## प्रकृतिमहदहङ्काराश्च मात्राश्च भूतान्यपि ##Nar3.15.2-2## हृदपि दशाक्षी पूरुषः पञ्चविंशः । ##Nar3.15.2-3## इति विदितविभागो मुच्यतेऽसौ प्रकृत्यां ##Nar3.15.2-4## कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ ##Nar3.15.3-1## प्रकृतिगतगुणौघैर्नाज्यते पूरुषोऽयं ##Nar3.15.3-2## यदि तु सजति तस्यां तद्गुणास्तं भजेरन् । ##Nar3.15.3-3## मदनुभजनतत्त्वालोचनैः साप्यपेयात् ##Nar3.15.3-4## कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ ##Nar3.15.4-1## विमलमतिरुपात्तैरासनाद्यैर्मदङ्गं ##Nar3.15.4-2## गुरुडसमधिरूढं दिव्यभूषायुधाङ्कम् । ##Nar3.15.4-3## रुचितुलिततमालं शीलयेतानुवेलं ##Nar3.15.4-4## कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ ##Nar3.15.5-1## मम गुणगुणलीलाकर्णनैः कीर्तिनाद्यैर् ##Nar3.15.5-2## मयि सुरसरिदोघप्रख्यचित्तानुवृत्तिः । ##Nar3.15.5-3## भवति परमभक्तिः सा हि मृत्योर्विजेत्री ##Nar3.15.5-4## कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ ##Nar3.15.6-1## अहह बहुलहिंसासञ्चितार्थैः कुडुम्बं ##Nar3.15.6-2## प्रतिदिनमनुपुष्णन्स्त्रीजितो बाललाली । ##Nar3.15.6-3## विशति हि गृहसक्तो यातनां मय्यभक्तः ##Nar3.15.6-4## कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ ##Nar3.15.7-1## युवतिजठरखिन्नो जातबोधोऽप्यकाण्डे ##Nar3.15.7-2## प्रसवगलितबोधः पीडयोल्लङ्घ्य बाल्यम् । ##Nar3.15.7-3## पुनरपि बत मुह्यत्येव तारुण्यकाले ##Nar3.15.7-4## कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ ##Nar3.15.8-1## पितृसुरगणयाजी धार्मिको यो गृहस्थः ##Nar3.15.8-2## स च निपतति काले दक्षिणाध्वोपगामी । ##Nar3.15.8-3## मयि निहितमकां कर्म तूदक्पथार्थं ##Nar3.15.8-4## कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ ##Nar3.15.9-1## इति सुविदितवेद्यां देव##!## हे देवहूतिं ##Nar3.15.9-2## कृतनुतिमनुगृह्य त्वं गतो योगिसङ्घैः । ##Nar3.15.9-3## विमलमतिरथासौ भक्तियोगेन मुक्ता ##Nar3.15.9-4## त्वमपि जनहितार्थं वर्तसे प्रागुदीच्याम् ॥ ##Nar3.15.10-1## परम##!## किमु बहूक्त्या त्वत्पदाम्भोजभक्तिं ##Nar3.15.10-2## सकलभयविनेत्रीं सर्वकामोपनेत्रीम् । ##Nar3.15.10-3## वदसि खलु दृढं त्वं त्वद्विधूयामयान्मे ##Nar3.15.10-4## गुरुपवनपुरेश्##!## त्वय्युपाधत्स्व भक्तिम् ॥ ##Nar4.16.1-1## दशो विरिञ्चतनयोऽथ मनोस्तनूजां ##Nar4.16.1-2## लब्ध्वा प्रसूतिमिह षोडश चाप कन्याः । ##Nar4.16.1-3## धर्मे त्रयोदश ददौ पिऋषु स्वधां च ##Nar4.16.1-4## स्वाहां हविर्भुजि सतीं गिरिशे त्वदंशे ॥ ##Nar4.16.2-1## मूर्तिर्हि धर्मगृहिणी सुषुवे भवन्तं ##Nar4.16.2-2## नारायणं नरसखं महितानुभावम् । ##Nar4.16.2-3## यज्जन्मनि प्रमुदिताः कृततूर्यघोषाः ##Nar4.16.2-4## पुष्पोत्करान्प्रववृषुर्नुनुवुः सुरौघाः ॥ ##Nar4.16.3-1## दैत्यं सहस्रकवचं कवचैः परीतं ##Nar4.16.3-2## साहस्रवत्सरतपस्समराभिलव्यैः । ##Nar4.16.3-3## पर्यायनीर्मिततपस्समरौ भवन्तौ ##Nar4.16.3-4## शिष्टैककङ्कटममुं न्यहतां सलीलम् ॥ ##Nar4.16.4-1## अन्वाचरन्नुपदिशन्नपि मोक्षधर्मं ##Nar4.16.4-2## त्वं भ्रातृमान्बदरिकाश्रममध्यवात्सीः । ##Nar4.16.4-3## शक्रोऽथ ते शमतपोबलनिस्सहात्मा ##Nar4.16.4-4## दिव्याङ्गनापरिवृतं प्रजिघाय मारम् ॥ ##Nar4.16.5-1## कामो वसन्तमलयानिलबन्धुशाली ##Nar4.16.5-2## कान्ताकटाक्षविशिखैर्विकसद्विलासैः । ##Nar4.16.5-3## विध्यन्मुहुर्मुहुरकम्पमुदीक्ष्य च त्वां ##Nar4.16.5-4## भीतस्त्वायाथ जगदे मृदुहासभाजा ॥ ##Nar4.16.6-1## भीत्यालमङ्गजवसन्तसुराङ्गना##!## वो ##Nar4.16.6-2## मन्मानसं त्विह जुषध्वमिति ब्रुवाणः । ##Nar4.16.6-3## त्वं विस्मयेन परितः स्तुवतामथैषां ##Nar4.16.6-4## प्रदर्शयः स्वपरिचारककातराक्षीः ॥ ##Nar4.16.7-1## सम्मोहनाय मिलिता मदनादय्स्ते ##Nar4.16.7-2## त्वद्दासिकापरिमलैः किल मोहमापुः । ##Nar4.16.7-3## दत्तां त्वया च जगृहुस्त्रपयैव सर्व\- ##Nar4.16.7-4## स्वर्वासिगर्वशमनीं पुनरुर्वशीं ताम् ॥ ##Nar4.16.8-1## दृष्ट्वोर्वशीं त्वं कथां च निशम्य शक्रः ##Nar4.16.8-2## पर्याकुलोऽजानि भवन्महिमावमर्शात् । ##Nar4.16.8-3## एवं प्रशान्तरमणीयतरावतातरात् ##Nar4.16.8-4## त्वत्तोऽधिको वरद##!## कृष्णतनुस्त्वमेव ॥ ##Nar4.16.9-1## दक्षस्तु धातुरतिलालनया रजोन्धो ##Nar4.16.9-2## नात्यादृतस्त्वयि च कष्टमशान्तिरासीत् । ##Nar4.16.9-3## येन व्यन्रुन्ध स भवत्तनुमेव शर्वं ##Nar4.16.9-4## यज्ञो च वैरपिशुने स्वसुतां व्यमानीत् ॥ ##Nar4.16.10-1## क्रुद्धेशमर्दितमखः स तु कृत्तशीर्षो ##Nar4.16.10-2## देवप्रसादितहरादथ लब्धजीवः । ##Nar4.16.10-3## त्वत्पूरितक्रतुवरः पुनराप शान्तिं ##Nar4.16.10-4## स त्वं प्रशान्तिकर##!## पाहि मरुत्पुरेश्##!## ॥ ##Nar4.17.1-1## उत्तानपादनृपतेर्मनुनन्दनस्य ##Nar4.17.1-2## जाया बभूव सुरुचिर्नितरामभीष्टा । ##Nar4.17.1-3## अन्या सुनीतिरिति भर्तुनराद्दता सा ##Nar4.17.1-4## त्वामेव नित्यमगतिः शरणं गताभूत् ॥ ##Nar4.17.2-1## अङ्के पितुः सुरुचिपुत्रकमुत्रमं तं ##Nar4.17.2-2## दृष्ट्वा ध्रुवः किल सुनीतिसुतोऽधिरोक्ष्यन् । ##Nar4.17.2-3## आचिक्षिपे किल शिशुः सुतरां सुरुच्या ##Nar4.17.2-4## दुस्सन्त्यजा खलु भवद्विमुखैरसूया ॥ ##Nar4.17.3-1## त्वन्मोहिते पितरि पश्यति दारवश्ये ##Nar4.17.3-2## दूरं दुरुक्तिनिहतः स गतो निजाम्बाम् । ##Nar4.17.3-3## सापि स्वकर्मगतिसन्तरणाय पुंसां ##Nar4.17.3-4## त्वत्पादमेव शरणं शिशवे शशंस ॥ ##Nar4.17.4-1## आकर्ण्य सोऽपि भवदर्चननिश्चितात्मा ##Nar4.17.4-2## मानी निरेत्य नगरात्किल पञ्चवर्षः । ##Nar4.17.4-3## सन्दृष्टनारदनिवेदितमन्त्रमार्गस् ##Nar4.17.4-4## त्वामारराध तपसा मधुकाननान्ते ॥ ##Nar4.17.5-1## ताते विषण्णहृदये नगरीं गतेन ##Nar4.17.5-2## श्रीनारदेन परिसान्त्वितचित्तवृत्तौ । ##Nar4.17.5-3## बालस्त्वदर्पितमनाः क्रमवर्धितेन ##Nar4.17.5-4## निन्ये कठोरतपसा किल पञ्च मासान् ॥ ##Nar4.17.6-1## तावत्तपोबलनिरुच्छ्वसिते दिगन्ते ##Nar4.17.6-2## देवार्थितस्त्वमुदयत्करुणार्द्रचेताः । ##Nar4.17.6-3## त्वद्रूपचिद्रसनिलीनमतेः पुरस्ता\- ##Nar4.17.6-4## दाविर्बभूविथ विभो##!## गरुडाधिरूढः ॥ ##Nar4.17.7-1## त्वद्दर्शनप्रमदभारतरङ्गितं तं ##Nar4.17.7-2## दृग्भ्यां निमग्नमिव रूपरसायने ते । ##Nar4.17.7-3## तुष्टूषमाणमवगम्य कपोलदेशे ##Nar4.17.7-4## संस्पृष्टवानसि दरेण तथादरेण ॥ ##Nar4.17.8-1## तावद्विबोधविमलं प्रणुवन्तमेण\- ##Nar4.17.8-2## माभाषथास्त्वमवगम्य तदीयभावम् । ##Nar4.17.8-3## राज्यं चिरं समनुभूय भजस्व भूयः ##Nar4.17.8-4## सर्वोत्तरं ध्रुव##!## पदं विनिवृत्तिहीनम् ॥ ##Nar4.17.9-1## इत्यूचुषि त्वयि गते नृपनन्दनोऽसा\- ##Nar4.17.9-2## वानन्दिताखिलजनो नगरीमुपेतः । ##Nar4.17.9-3## रेमे चिरं भवदनुग्रहपूर्णकामस् ##Nar4.17.9-4## ताते गते च वनमादृतराज्यभारः ॥ ##Nar4.17.10-1## यक्षेण देव##!## निहते पुनरुत्तमेऽस्मिन् ##Nar4.17.10-2## यक्षैः स युद्धनिरतो विरतो मनूक्या । ##Nar4.17.10-3## शान्त्या प्रसन्नहृदयाद्धनदादुपेतात् ##Nar4.17.10-4## त्वद्भक्तिमेव सुदृढामवृणोन्महात्मा ॥ ##Nar4.17.11-1## अन्ते भवत्पुरुषनीतविमानयातो ##Nar4.17.11-2## मात्रा समं ध्रुवपदे मुदितोऽयमास्ते । ##Nar4.17.11-3## एवं स्वभृत्यजनपालनलोलधीस्त्वं ##Nar4.17.11-4## वातालयाधिप##!## निरुन्धि ममामयौघान् ॥ ##Nar4.18.1-1## जातस्य ध्रुवकुल एव तुङ्गकीर्ते\- ##Nar4.18.1-2## रङ्गस्य व्यजनि सुतः स वेननामा । ##Nar4.18.1-3## यद्दोषव्यथितमतिः स राजवर्य\- ##Nar4.18.1-4## स्त्वत्पादे निहितमना वनं गतोऽभूत् ॥ ##Nar4.18.2-1## पापोऽपि क्षितितलपालनाय वेनः ##Nar4.18.2-2## पौराद्यैरुपनिहितः कठिरवीर्यः । ##Nar4.18.2-3## सर्वेभ्यो निजबलमेव सम्प्रशंसन् ##Nar4.18.2-4## भूचक्रे तव यजनान्ययं न्यरौत्सीत् ॥ ##Nar4.18.3-1## सम्प्राप्ते हितकथनाय तापसौधे ##Nar4.18.3-2## मत्तोऽन्यो भवनपतिर्न कश्चनेति । ##Nar4.18.3-3## त्वन्निन्दावचनपरो मुनीश्वरैस्तैः ##Nar4.18.3-4## शापाग्नौ शलभदशामनायि वेनः ॥ ##Nar4.18.4-1## तन्नाशात्खलजनभीरुकैर्मुनीन्द्रै\- ##Nar4.18.4-2## स्तन्मात्रा चिरपरिरक्षिते तदङ्गे । ##Nar4.18.4-3## त्यक्ताघे परिमथितादथोरुदण्डाद् ##Nar4.18.4-4## दोर्दण्डे परिमथिते त्वमाविरासीः ॥ ##Nar4.18.5-1## विख्यातः पृथुरिति तापसोपदिष्टैः ##Nar4.18.5-2## सूताद्यैः परिणुतभाविभूरिवीर्यः । ##Nar4.18.5-3## वेनार्त्या कबलितसम्पदं धरित्री\- ##Nar4.18.5-4## माक्रान्तां निजधनुषा समामकार्षी ॥ ##Nar4.18.6-1## भूयस्तां निजकुलमुख्यवत्सयुक्तैर् ##Nar4.18.6-2## देवाद्यैः समुचितचारुभाजनेसु । ##Nar4.18.6-3## अन्नादीन्यभिलषितानि यानि तानि ##Nar4.18.6-4## स्वच्छन्दं सुरभितनूमदूदुहस्त्वम् ॥ ##Nar4.18.7-1## आत्मानं यहति सखैस्त्वयि त्रिधाम\- ##Nar4.18.7-2## न्नारब्धे शततमवाजिमेधयागे । ##Nar4.18.7-3## स्पर्धालुः शतमख एत्य नीचवेषो ##Nar4.18.7-4## हृत्वाश्वं तव तनयात्पराजितोऽभूत् ॥ ##Nar4.18.8-1## देवेन्द्रं मुहुरिति वाजिनं हरन्तं ##Nar4.18.8-2## वह्नौ तं मुनवरमण्डले जुहूषौ । ##Nar4.18.8-3## रुन्धाने कमलभवे क्रतोः समाप्तौ ##Nar4.18.8-4## साक्षात्त्वं मधुरिपुमैक्षथाः स्वयं स्वम् ॥ ##Nar4.18.9-1## तद्दतं वरमुपलभ्य भक्तिमेकां ##Nar4.18.9-2## गङ्गान्ते विहितपदः कदापि देव##!## | ##Nar4.18.9-3## सत्रस्थं मुनिनिवहं हितानि शंस\- ##Nar4.18.9-4## न्नैक्षिष्ठाः सनकमुखान्मुनीन्पुरस्तात् ॥ ##Nar4.18.10-1## विज्ञानं सनकमुखोदितं दधानः ##Nar4.18.10-2## स्वात्मानं स्वयमगमो वनान्तसेवी । ##Nar4.18.10-3## तत्तादृक्पृथुवपुरीश##!## सत्वरं मे ##Nar4.18.10-4## रोगौघं प्रशमय वातगेहवासिन्##!## ॥ ##Nar4.19.1-1## पृथोस्तु नप्ता पृथुधर्मकर्मठः प्राचीनबर्हिर्युवतौ शतद्रुतौ । ##Nar4.19.1-2## प्रचेतसो नाम सुचेतसः सुतानजीजनत्त्वत्करुणाङ्कुरानिव ॥ ##Nar4.19.2-1## पितुः सिसृक्षानिरतस्य शासनाद्भवत्तपस्यानिरता दशापि ते । ##Nar4.19.2-2## पयोनिधिं पश्चिममेत्य तत्तटे सरोवरं सन्ददृशुर्मनोहरम् ॥ ##Nar4.19.3-1## तदा भवत्तीर्थमिदं समागतो भवो भवत्सेवकदर्शनादृतः । ##Nar4.19.3-2## प्रकाशमासाद्य पुरः प्रचेतसामुपादिशद्भक्ततमस्तव स्तवम् ॥ ##Nar4.19.4-1## स्तवं जपन्तस्तममी जलान्तरे भवन्तमासेविषतायुतं समाः । ##Nar4.19.4-2## भवत्सुखास्वादरसादमीष्वियान्बभूव कालो ध्रुववन्न शीघ्रता ॥ ##Nar4.19.5-1## तपोभिरेषामतिमात्रवर्धिभिः स यज्ञहिंसानिरतोऽपि पावितः । ##Nar4.19.5-2## पितापि तेषाम्गृहयातनारदप्रदर्शितात्मा भवदात्मतां ययौ ॥ ##Nar4.19.6-1## कृपाबलेनैव तत्ः प्रचेतसां प्रकाशमागाः पतगेन्द्रवाहनः । ##Nar4.19.6-2## विराजिचक्रादिवरायुधांशुभिर्भुजाभिरष्टाभिरुदञ्चितद्युतिः ॥ ##Nar4.19.7-1## प्रचेतसां तावदयाचतामपि त्वमेव कारुण्यभराद्वारानदाः । ##Nar4.19.7-2## भवद्विचिन्तापि शिवायदेहिनां भवत्वसौ रुद्रनुतिश्च कामदा ॥ ##Nar4.19.8-1## अवाप्य कान्तां तनयां महीरुहां तया रमध्वं दशलक्षवत्सरीम् । ##Nar4.19.8-2## सुतोऽस्तु दक्षो ननु तत्क्षणाच्च मां प्रयास्यथेति न्यगदो मुदैव तान् ॥ ##Nar4.19.9-1## ततश्च ते भूतलरोधिनस्तरून्क्रूधा दहन्तो द्रुहिणेन वारिताः । ##Nar4.19.9-2## द्रुमैश्च दत्तां तनयामवाप्य तां त्वदुक्तकालं सुखिनोऽभिरेमिरे ॥ ##Nar4.19.10-1## अवाप्य दक्षं च सुतं कृताध्वराः प्रचेतसो नारदलब्धया धिया । ##Nar4.19.10-2## अवापुरानन्दपदं तथाविधुस्त्वमीश##!## वातालयनाथ##!## पाहि माम् ॥ ##Nar5.20.1-1## प्रियव्रतस्य प्रियपुत्रभूतादाग्नीध्रराजादुदितो हि नाभिः । ##Nar5.20.1-2## त्वां दृष्टवानिष्टदमिष्टमध्ये तवैव तुष्ट्यै कृतयज्ञकर्मा ॥ ##Nar5.20.2-1## अभिष्टुतस्तत्र मुनीश्वरैस्त्वं राज्ञः स्वतुल्यं सुतमर्थ्यमानः । ##Nar5.20.2-2## स्वयं जनिष्येऽहमिति ब्रुवाणस्तिरोदधा बर्हिषि विश्वमूर्ते##!## ॥ ##Nar5.20.3-1## नाभिप्रियायामथ मेरुदेव्यां त्वमंशतोऽभूरृषभाभिधानः । ##Nar5.20.3-2## अलोकसामान्यगुणप्रभावप्रभाविताशेषजनप्रमोदः ॥ ##Nar5.20.4-1## त्वयि त्रिलोकीभृति राज्य्भारं निधाय नाभिः सह मेरुदेव्या । ##Nar5.20.4-2## तपोवनं प्राप्य भवन्निषेवी गतः किलानन्दपदं पदं ते ॥ ##Nar5.20.5-1## इन्द्रस्त्वदुत्कर्षकृतादमर्षाद्ववर्ष नास्मिन्नजनाभवर्षे । ##Nar5.20.5-2## यदा तदा त्वं निजयोगशक्त्या स्ववर्षमेनद्व्यदधाः सुवर्षम् ॥ ##Nar5.20.6-1## जितेन्द्रदत्तां कमनीं जयन्तीमथोद्वहन्नात्मरताशयोऽपि । ##Nar5.20.6-2## अजीजनस्तत्र शतं तनूजान्येषां क्षितीषो भरतोऽग्रजन्मा ॥ ##Nar5.20.7-1## नवाभवन्योगिवरा नवान्ये त्वपालयन्भारतवर्षखण्डान् । ##Nar5.20.7-2## सैका त्वशीतिस्तव शेषपुत्रास्तपोबलाद्भूसुरभूयमीयुः ॥ ##Nar5.20.8-1## उक्त्वा सुतेभ्योऽथ मुनीन्द्रमध्ये विरक्तिभक्त्यन्वितमुक्तिमार्गम् । ##Nar5.20.8-2## स्वयं गतः पारमहंस्यवृत्तिमधा जडोन्मत्तपिशाचचर्याम् ॥ ##Nar5.20.9-1## परात्मभूतोऽपि परोपदेशं कुर्वन्भवन्सर्वनिरस्यमानः । ##Nar5.20.9-2## विकारहीनो विचचार कृत्स्नां महीमहीनात्मरसाभिलीनः ॥ ##Nar5.20.10-1## शयुव्रतं गोमृगकाकचर्यां चिरं चरन्नाप्य परं स्वरूपम् । ##Nar5.20.10-2## दवाहृताङ्गः कुटकाचले त्वं तापान्ममापाकुरु वातनाथ##!## ॥ ##Nar5.21.1-1## मध्योद्भवओ भुव इलावृतनाम्रि वर्षे ##Nar5.21.1-2## गौरीप्रधानवनिताजनमात्रभाजि । ##Nar5.21.1-3## शर्वेण मन्त्रनुतिभिः समुपास्यमानं ##Nar5.21.1-4## सङ्कर्षणात्मकमधीश्वर##!## संश्रये त्वाम् ॥ ##Nar5.21.2-1## भद्राश्वनामक इलावृतपूर्ववर्षे ##Nar5.21.2-2## भद्रश्रवोभिरृषिभिः परिणूयमानम् । ##Nar5.21.2-3## कल्पान्तगूढनिगमोद्धरणप्रवीणं ##Nar5.21.2-4## ध्यायामि देव##!## हयशीर्षतनुं भवन्तम् ॥ ##Nar5.21.3-1## ध्यायामि दक्षिणगते हरिवर्षवर्षे ##Nar5.21.3-2## प्रह्लादमुख्यपुरुषैः परिषेव्यमाणम् । ##Nar5.21.3-3## उत्तुङ्गशान्तधवलाकृतिमेकशुद्ध\- ##Nar5.21.3-4## ज्ञानप्रदं नरहरिं भगवन्##!## भवन्तम् ॥ ##Nar5.21.4-1## वर्षे प्रतीचि ललितात्मनि केतुमाले ##Nar5.21.4-2## लीलाविशेषललितस्मितशोभनाङ्गम् । ##Nar5.21.4-3## लक्ष्म्या प्रजापतिसुतैश्च निषेव्यमाणं ##Nar5.21.4-4## तस्याः प्रियाय धृतकामतनुं भजे त्वाम् ॥ ##Nar5.21.5-1## रम्येऽप्युदीचि खलु रम्यकनाम्रि वर्षे ##Nar5.21.5-2## तद्वर्षनाथमनुवर्य्सपर्यमाणम् । ##Nar5.21.5-3## भक्तैकवत्सलममत्सरहृत्सु भान्तं ##Nar5.21.5-4## मत्स्याकृतिं भुवननाथ##!## भजे भवन्तम् ॥ ##Nar5.21.6-1## वर्षं हिरण्मयसमाह्वयमउत्तराह\- ##Nar5.21.6-2## मासीनमद्रिधृतिकर्मठकामठाङ्गम् । ##Nar5.21.6-3## संसेवते पितृगणप्रवरोऽर्यमायं ##Nar5.21.6-4## तं त्वां भजामि भगवन्##!## परचिन्मयात्मन्##!## ॥ ##Nar5.21.7-1## किञ्चोत्तरेषु कुरुषु प्रियया धरण्या ##Nar5.21.7-2## संसेवितो महितमन्त्रनुतिप्रभेदैः । ##Nar5.21.7-3## दंष्ट्राग्रघृष्टघनपृष्ठगरिष्ठवर्ष्मा ##Nar5.21.7-4## त्वं पाहि विज्ञनुतयज्ञवराहमूर्ते##!## ॥ ##Nar5.21.8-1## याम्यां दिशं भजति किम्पुरुषाख्यवर्षे ##Nar5.21.8-2## संसेवितो हनुमता दृढभक्तिभाजा । ##Nar5.21.8-3## सीताभिरामपरमाद्भुतरूपशाली ##Nar5.21.8-4## रामात्मकः परिलसन्परिपाहि विष्णो##!## ॥ ##Nar5.21.9-1## श्रीनारदेन सह भारतखण्डमुख्यैस् ##Nar5.21.9-2## त्वं साङ्ख्ययोगनुतिभिः समुपास्यमानः । ##Nar5.21.9-3## आकल्पकालमिह साधुजनाभिरक्सी ##Nar5.21.9-4## नारायणो नरसखः परिपाहि भूमन्##!## ॥ ##Nar5.21.10-1## प्लाक्षेऽर्करूपमयि शाल्मल इन्दुरूपं ##Nar5.21.10-2## द्वीये भजन्ति कुशनामनि वह्निरूपम् । ##Nar5.21.10-3## क्रौञ्चेऽम्बुरूपमथ वायुमयं च शाके ##Nar5.21.10-4## त्वां ब्रह्मरूपमयि पुष्करनाम्रि लोकाः ॥ ##Nar5.21.11-1## सर्वैर्ध्रुवीदिभिरुडुप्रकरैर्ग्रहैश्च ##Nar5.21.11-2## पुच्छादिकेष्ववयवेष्वभिकल्प्यमानैः । ##Nar5.21.11-3## त्वं शिंशुमारवपुषा महतामुपास्यः ##Nar5.21.11-4## सन्ध्यासु रुन्धि नरकं मम सिन्धुशायैन्##!## ॥ ##Nar5.21.12-1## पातालमूलभुवि शेषतनुं भवन्तं ##Nar5.21.12-2## लोलैककुण्डलविराजिसहस्रशीर्षम् । ##Nar5.21.12-3## नीलाम्बरं धृतहलं भुजगाङ्गनाभिर्\- ##Nar5.21.12-4## जुष्टं भजे हर गदान्गुरुगेहनाथ##!## ॥ ##Nar6.22.1-1## अजामिलो नाम महीसुरः पुरा चरन्विभो##!## धर्मपथान्गृहाश्रमी । ##Nar6.22.1-2## गुरोर्गिरा काननमेत्य दृष्टवान्सुघृष्टशीलां कुलटां मदाकुलाम् ॥ ##Nar6.22.2-1## स्वतः प्रशान्तोऽपि तदाहृताशयः स्वधर्ममुत्सृज तया समारमन् । ##Nar6.22.2-2## अधर्मकारी दशमी भवन्पुनर्दधौ भवन्नामयुते सुते रतिम् ॥ ##Nar6.22.3-1## स मृत्युकाले यमराजकिङ्गरान्भयङ्कराम्स्त्रीनभिलक्षयन्भिया । ##Nar6.22.3-2## पुरा मनाक्त्वत्स्मृतिवासनाबलाज्जुहाव नारायणनामकं सुतम् ॥ ##Nar6.22.4-1## दुराशयस्यापि तदात्वनिर्गतत्वदीयनामाक्षरमात्रवैभवात् । ##Nar6.22.4-2## पुरोऽभिपेतुर्भवदीयपार्षदाश्चतुर्भुजाः पीतपटा मनोहराः ॥ ##Nar6.22.5-1## अमुं च सम्पाश्य विकर्षतो भटान्विमुञ्चतेत्यारुरुधुर्बलादमी । ##Nar6.22.5-2## निवारितास्ते च भवज्जनैस्तदा तदीयपापं निखिलं न्यवेदयन् ॥ ##Nar6.22.6-1## भवन्तु पापानि कथं तु निष्कृते कृतेऽपि भो दण्डनमस्ति पण्डिताः##!## | ##Nar6.22.6-2## न निष्कृतिः किं विदिता भवादृशामिति प्रभो##!## त्वत्पुरुषा बभाषिरे ॥ ##Nar6.22.7-1## श्रुतिस्मृतिभ्यां विहिता व्रतादयः पुनन्ति पापं न लुनन्ति वासनाम् । ##Nar6.22.7-2## अनन्तसेवा तु निकृन्तति द्वयीमिति प्रभो##!## त्वत्पुरुषा बभाषिरे ॥ ##Nar6.22.8-1## अनेन भो##!## जन्मसहस्रकोटिभिः कृतेषु पापेष्वपि निष्कृतिः कृता । ##Nar6.22.8-2## तदग्रहीन्नाम भयाकुलो हरेरिति प्रभो##!## त्वत्पुरुषा बभाषिरे ॥ ##Nar6.22.9-1## नृणामबुद्ध्यापि मुकुन्दकीर्तनं दहत्यघौघान्महिमास्य तादृशः । ##Nar6.22.9-2## यथाग्निरेधांसि यथौषेधं गदानिति प्रभो##!## त्वत्पुरुषा बभाषिरे ॥ ##Nar6.22.10-1## इतीरितैर्याम्यभटैरपासृते भवद्भटानां च गणे तिरोहिते । ##Nar6.22.10-2## भवत्स्मृतिं कञ्चन कालमाचरन्भवत्पदं प्रापि भवद्भटैरसौ ॥ ##Nar6.22.11-1## स्वकिङ्गरावेदनशङ्कितो यमस्त्वदङ्घ्रिभक्तेषु न गम्यतामिति । ##Nar6.22.11-2## स्वकीयभृत्यानशिशिक्षदुच्चकैः स देव##!## वातालय्नाथ##!## पाहि माम् ॥ ##Nar6.23.1-1## प्रचेतस्तु भगवन्नपरोऽहि दक्षस्\- ##Nar6.23.1-2## त्वत्सेवनं व्यधित सर्गविवृद्धिकामः । ##Nar6.23.1-3## आविर्बभूविथ तदा लसदष्टबाहुस्\- ##Nar6.23.1-4## तस्मै वरं ददिथ तां च वधूमसिक्नीम् ॥ ##Nar6.23.2-1## तस्यात्मजास्त्वयुतमीश##!## पुनः सहस्रं ##Nar6.23.2-2## श्रीनारदस्य वचसा तव मार्गमापुः । ##Nar6.23.2-3## नैकत्रवासमृषये मुमुचे स शापं ##Nar6.23.2-4## भक्तोत्तमस्त्वृषिरनुग्नहमेव मेने ॥ ##Nar6.23.3-1## षष्ट्या ततो दुहितृभिः सृजतः कुलौघान् ##Nar6.23.3-2## दौहित्रसूनुरथ तस्य स विश्वरूपः । ##Nar6.23.3-3## त्वत्स्तोत्रवर्मितमजापयदिन्द्रमाजौ ##Nar6.23.3-4## देव##!## त्वदीयमहिमा खलु सर्वजैत्रः ॥ ##Nar6.23.4-1## प्राक्षूरसेनविषये किल चित्रकेतुः ##Nar6.23.4-2## पुत्राग्रही नृपतिरङ्गिरसः प्रभावात् । ##Nar6.23.4-3## लब्ध्वैकपुत्रमथ तत्र हते सपत्नी\- ##Nar6.23.4-4## सङ्घैरमुह्यदवशस्तव माययासौ ॥ ##Nar6.23.5-1## तं नारदस्तु सममङ्गिरसा दयालुः ##Nar6.23.5-2## सम्प्राप्य तावदुपदर्श्य सुतस्य जीवम् । ##Nar6.23.5-3## कस्यास्मि पुत्र इति तस्य गिरा विमोहं ##Nar6.23.5-4## त्यकत्वा त्वदर्चनविधौ नृपतिं न्ययुङ्क्त ॥ ##Nar6.23.6-1## स्तोत्रं च मन्त्रमपि नारदतोऽथ लब्ध्वा ##Nar6.23.6-2## तोषाय शेषवपुषो ननु ते तपस्यन् । ##Nar6.23.6-3## विद्याधराधिपतितां स हि सप्तरात्रे ##Nar6.23.6-4## लब्ध्वात्युकुण्ट्ःअमतिरन्वभजद्भवन्तम् ॥ ##Nar6.23.7-1## तस्मै मृणालधवलेन सहस्रशीर्ष्णा ##Nar6.23.7-2## रूपेण बद्धनुतिसिद्धगणावृतेण । ##Nar6.23.7-3## प्रादुर्भवन्नचिरतो नुतिभिः प्रसन्नो ##Nar6.23.7-4## दत्त्वात्मतत्त्वमनुगृह्य तिरोदधाथ ॥ ##Nar6.23.8-1## त्वद्भक्तमौलिरथ सोऽपि च लक्षलक्षं ##Nar6.23.8-2## वर्षाणि हर्षुलमना भुवनेषु कामम् । ##Nar6.23.8-3## सन्ङ्गापयन्गुणगणं तव सुन्दरीभिः ##Nar6.23.8-4## सङ्गतिरेकरहितो ललितं चचार ॥ ##Nar6.23.9-1## अत्यन्तसङ्गविलयाय भवत्प्रणुन्नो ##Nar6.23.9-2## नूनं स रूप्यगिरिमाप्य महत्समाजे । ##Nar6.23.9-3## निश्शङ्कमङ्ककृतवल्लभमङ्गजारिं ##Nar6.23.9-4## तं शङ्करं परिहसन्नुमयाभिशेपे ॥ ##Nar6.23.10-1## निस्सम्भ्रमस्त्वयमयाचितशापमोक्षो ##Nar6.23.10-2## वृत्रासुरत्वमुपगम्य सुरेन्द्रयोधी । ##Nar6.23.10-3## भक्त्यात्मतत्त्वकथनैः समरे विचित्रं ##Nar6.23.10-4## शत्रोरपि भ्रममपास्य गतः पदं ते ॥ ##Nar6.23.11-1## त्वत्सेवनेन दितिरिन्द्रवधोद्यतापि ##Nar6.23.11-2## तान्प्र्त्युतेन्द्रसुहृदो मरुतोऽभिलेभे । ##Nar6.23.11-3## दुष्टाशयेऽपि शुभदैव भवन्निषेवा ##Nar6.23.11-4## तत्तादृशस्त्वमव मां पवनालयेश##!## ॥ ##Nar7.24.1-1## हिरण्याक्षे पोत्रिप्रवरवपुषा देव##!## भवता ##Nar7.24.1-2## हते शोलक्रोधग्लपितघृतिरेतस्य सहजः । ##Nar7.24.1-3## हिरण्यप्रारम्भः कशिपुरमरारातिसदसि ##Nar7.24.1-4## प्रतिज्ञामातेने तव किल वधार्थं मुररिपो##!## ॥ ##Nar7.24.2-1## विधातारं घोरं स खलु तपसित्वा नचिरतः ##Nar7.24.2-2## पुरः साक्षात्कुर्वन्सुरनरमृगाद्यैरनिधनम् । ##Nar7.24.2-3## वरं लब्ध्वा दृप्तो जगदिह भवन्नायकमिदं ##Nar7.24.2-4## परिक्षुन्दन्निन्द्रादहरत दिवं त्वामगणयन् ॥ ##Nar7.24.3-1## निहन्तुं त्वां भूयस्तव पदमवाप्तस्य च रिपोर्\- ##Nar7.24.3-2## बहिर्दृष्टेरन्तर्दधिथ हृदये सूक्ष्मवपुषा । ##Nar7.24.3-3## नदन्नुच्चैस्तत्राप्यखिलभुवनान्ते च मृगयन् ##Nar7.24.3-4## भिया यातं मत्वा स खलु जितकाशी निववृते ॥ ##Nar7.24.4-1## ततोऽस्य प्रह्लादः समजनि सुतो गर्भवसतौ ##Nar7.24.4-2## मुनेर्वीणापाणेरधिगतभबद्भक्तिमहिमा । ##Nar7.24.4-3## स वै जात्या दैत्यः शिशुरपि समेत्य त्वयि रतिं ##Nar7.24.4-4## गतस्त्वद्भक्तानां वरद##!## परमोदाहरणताम् ॥ ##Nar7.24.5-1## सुरारीणां हास्यं तव चरणदास्यं निजसुते ##Nar7.24.5-2## स दृष्ट्वा दिष्टात्मा गुरुभिरशिशिक्षच्चिरममुम् । ##Nar7.24.5-3## गुरुप्रोक्तं चासाविदमिदमभद्राय दृढमि\- ##Nar7.24.5-4## त्यपाकुर्वन्सर्वं तव चरणभक्त्यैव ववृधे ॥ ##Nar7.24.6-1## अधीतेषु श्रेष्ठं किमिति परिपृष्टेऽथ तनये ##Nar7.24.6-2## भवद्भक्तिं वर्यामभिगदति पर्याकुलधृतिः । ##Nar7.24.6-3## गुरुभ्यो रोषित्वा सहजमतिरस्योत्यभिविदन् ##Nar7.24.6-4## वधिपायानस्मिन्व्यततुत्भवत्पादशरणे ॥ ##Nar7.24.7-1## स शूलैराविद्धः सुबहु मथितो दिग्गजगणैर्\- ##Nar7.24.7-2## महासर्पैर्दष्टोऽप्यनशनगराहारविधुतः । ##Nar7.24.7-3## गिरिन्द्रावक्षिप्तोऽप्यहह परमात्मन्नयि विभो##!## ##Nar7.24.7-4## त्वयि न्यस्तात्मत्वात्किमपि न निपीडामभजत ॥ ##Nar7.24.8-1## ततः शङ्काविष्टः स पुनरतिदुष्टोऽस्य जनको ##Nar7.24.8-2## गुरूक्त्या तद्गेह किल वरुणपाशैस्तमरुणत् । ##Nar7.24.8-3## गुरोश्चासान्निध्ये स पुनरनुगान्दैत्यतनयान् ##Nar7.24.8-4## भवद्भक्तेस्तत्त्वं परमपि विज्ञानमशिषत् ॥ ##Nar7.24.9-1## पिता शृण्वन्बालप्रकरमखिलं त्वत्स्तुतिपरं ##Nar7.24.9-2## रुषान्धः प्राहैनं कुलहतक##!## कस्ते बलमिति । ##Nar7.24.9-3## बलं मे वैकुण्ठस्तव च जगतां चापि स बलं ##Nar7.24.9-4## स एव त्रैलोक्यं सकलमिति धीरोऽयमगदीत् ॥ ##Nar7.24.10-1## अरे##!## क्वासौ क्वासौ सकलजगदात्मा हरिरिति ##Nar7.24.10-2## प्रभिन्ते स्म स्तम्भं चलितकरवालो दितिसुतः । ##Nar7.24.10-3## अतः पश्चाद्विष्णो##!## न हि वदितुमीशोऽस्मि सहसा ##Nar7.24.10-4## कृपात्मन्##!## विश्वात्मन्##!## पवनपुरवासिन्##!## मृडय माम् ॥ ##Nar7.25.1-1## स्तम्भे घट्टयतो हिरण्यकशिपोः कर्णौ समाचूर्णय\- ##Nar7.25.1-2## न्नाधूर्णज्जगदण्डकुण्डकुहरो घोरस्तवाभूद्रवः । ##Nar7.25.1-3## श्रुत्वा यं किल दैत्यराजहृदये पूर्वं कदाप्यश्रुतं ##Nar7.25.1-4## कम्पः कश्चन सम्पपात्चलितोऽप्यम्भोजभूर्विष्टपात् ॥ ##Nar7.25.2-1## दैत्ये दिक्षु विसृष्टचक्षुषि महासंराम्भिणी स्तम्भतः ##Nar7.25.2-2## सम्भूतं न मृगात्मकं न मनुजाकारं वपुस्ते विभो##!## | ##Nar7.25.2-3## किं किं भीषणमेतदद्भुतमिति व्युद्भ्रान्तचित्तेऽसुरे ##Nar7.25.2-4## विस्फुर्जद्धवलोग्ररोमविकसद्वर्ष्मा समाजृम्भथाः ॥ ##Nar7.25.3-1## तप्तस्वर्णसवर्णघूर्णदतिरूक्षाक्षं सटाकेसर\- ##Nar7.25.3-2## प्रोत्कम्पप्रनिकुम्बिताम्बरमहो जीयात्तवेदं वपुः । ##Nar7.25.3-3## व्यात्तव्याप्तमहादरीसखमुखं खड्गोग्रवल्गन्महा\- ##Nar7.25.3-4## जिह्वानिर्गमदृश्यमानसुमहादंष्ट्रायुगोड्डामरम् ॥ ##Nar7.25.4-1## उत्सर्पद्वलिभङ्गभीषुणहनुं ह्वस्वस्थवीयस्तर\- ##Nar7.25.4-2## ग्रीवं पीवरदोश्शतोद्गतनखक्रूरांशुदूरोल्बणम् । ##Nar7.25.4-3## व्योमोल्लङ्घिघनाघनोपमघनप्रध्वाननिर्धावित\- ##Nar7.25.4-4## स्पर्धालुप्रकरं नमामि भवतस्तन्नारसिंहं वपुः ॥ ##Nar7.25.5-1## नूनः वुष्णुरयं निहन्म्यमुमिति भ्राम्यद्गदाभीषणं ##Nar7.25.5-2## दैत्येन्द्रं समुपाद्रवन्तमधृथा दोर्भ्यां पृथुभ्यामम्मुम् । ##Nar7.25.5-3## वीरो निर्गलितोऽथ खड्गफलके गृह्णन्विचित्रश्रमान् ##Nar7.25.5-4## व्यावृण्वन्पुनरापपात भुवनग्रासोद्यतं त्वामहो ॥ ##Nar7.25.6-1## भ्राम्यन्तं दितिहाधमं पुनरपि प्रोद्गृह्य दोर्भ्यां जवाद् ##Nar7.25.6-2## द्वारेऽथोरुयुगे निपात्य नखरान्व्युत्न्खाय वक्षोभुवि । ##Nar7.25.6-3## निर्भिन्दन्नधिगर्भनिर्भरगलद्रक्ताम्बु बद्धोत्सवं ##Nar7.25.6-4## पायं पायमुदैरयो बहुजगत्संहारिसिंहारवान् ॥ ##Nar7.25.7-1## त्यक्त्वा तं हतमाशु रक्तलहरीसिक्तोन्नमद्वर्ष्मणि ##Nar7.25.7-2## प्रत्युत्पत्य समस्तदैत्यपटलीं चाखाद्यमाने त्वयि । ##Nar7.25.7-3## भ्राम्यद्भूमि विकम्पिताम्बुधिकुलं व्यालोलशैलोत्करं ##Nar7.25.7-4## प्रोत्सर्पत्खचरं चराचरमहो दुःस्थामवस्थां दधौ ॥ ##Nar7.25.8-1## तावन्मांसवपाकरालवपुषं घोरान्त्रमालाधरं ##Nar7.25.8-2## त्वां मध्येसभमिद्धरोषमुषितं दुर्वारगुर्वारवम् । ##Nar7.25.8-3## अभ्येतुं न शशक कोऽपि भुवने दूरे स्थिता भीरवः ##Nar7.25.8-4## सर्वे शर्वविरिञ्चवासवमुखाः प्रत्येकमस्तोषत ॥ ##Nar7.25.9-1## भूयोऽप्यक्षतरोषधाम्नि भवति ब्रह्माज्ञया बालके ##Nar7.25.9-2## प्रह्लादे पदयोर्नमत्यपभये कारुण्यभाराकुलः । ##Nar7.25.9-3## शान्तस्त्वं करमस्य मूर्ध्नि समधाः स्तोत्रैरथोद्नायत\- ##Nar7.25.9-4## स्तस्याकामधियोऽपि तेनिथ वरं लोकाय चानुग्रहम् ॥ ##Nar7.25.10-1## एवं नाटितरौद्रचेष्टित##!## विभो##!## श्रीतापनीयाभिध\- ##Nar7.25.10-2## श्रुत्यन्तस्फुटगीतसर्वमहिमन्नत्यन्तशुद्धाकृते##!## | ##Nar7.25.10-3## तत्तादृङ्निखिलोत्तरं पुनरहो कस्त्वां परो लङ्घयेत् ##Nar7.25.10-4## प्रह्लादप्रिय##!## हे मरुत्पुरपते##!## सर्वामयात्पाहि माम् ॥ ##Nar8.26.1-1## इन्द्रद्यूम्नः पाण्ड्यखण्डाधिराजस्त्वद्भक्तात्मी चन्दनाद्रौ कदीचित् । ##Nar8.26.1-2## त्वत्सेवायां मग्नधीरालुलोके नैवागस्त्यं प्राप्तमातिथ्यकामम् ॥ ##Nar8.26.2-1## कुम्भोद्भूतः संभृतक्रोधभारः स्तब्धात्मा त्वं हस्तिभूयं भजेति । ##Nar8.26.2-2## शप्त्वाथैनं प्रत्यगात्सोऽपि लेभे हस्तीन्द्रत्वं त्वत्स्मृतिव्यक्तिधन्यम् ॥ ##Nar8.26.3-1## दुग्धाम्भोधेर्मध्यभाजि त्रिकूटे क्रोडञ्छैले यूथपोऽयं वशाभिः । ##Nar8.26.3-2## सर्वान्जन्तूनत्यवर्तिष्ट शक्त्या त्वद्भक्तानां कुत्र नोत्कर्षलाभः ॥ ##Nar8.26.4-1## स्तेन स्थेम्ना दिव्यदेशत्वशक्त्या सोऽयं खेदानप्रजानन्कदाचित् । ##Nar8.26.4-2## शैलप्रान्ते घर्मतान्तः सरस्यां यूथैः सार्धं त्वत्प्रणुन्नोऽभिरेमे ॥ ##Nar8.26.5-1## हूहूस्तावद्देवलस्यापि शापद्ग्राहीभूतस्तज्जले वर्तमानः । ##Nar8.26.5-2## जग्राहैनं हस्तिनं पाददेशे शान्त्यर्थं हि श्रान्तिदोऽसि स्वकानाम् ॥ ##Nar8.26.6-1## त्वत्सेवाया वैभवाद्दुर्निरोधं युध्यन्तं तं वत्सराणां सहस्रम् । ##Nar8.26.6-2## प्राप्ते काले त्वत्पदैकाग्र्यसिद्ध्यै नक्राक्रान्तं हस्तिवीरं व्यधास्त्वम् ॥ ##Nar8.26.7-1## आर्तिव्यक्तप्राक्तनज्ञानभक्तिः शुण्डोत्क्षिप्तैः समर्चन् । ##Nar8.26.7-2## पूर्वाभ्यस्तं निर्विशेषात्मनिष्ठं स्तोत्रश्रेष्ठं सोऽन्दगादीत्परात्मन्##!## ॥ ##Nar8.26.8-1## श्रुत्वा स्तोत्रं निर्गुणस्थं समस्तं ब्रह्मेशाद्यैर्नाहमित्यप्रयाते । ##Nar8.26.8-2## सर्वात्मा त्वं भूरिकारुण्यवेगात्तार्क्ष्यारूढः प्रेक्षितोऽभूः पुरस्तात् ॥ ##Nar8.26.9-1## हस्तीन्द्रं तं हस्तपद्मेन धृत्वा चक्रेण त्वं नक्रवर्यं व्यदारीः । ##Nar8.26.9-2## गन्धर्वेऽस्मिन्मुक्तशापे स हस्ती त्वत्सारूप्यं प्राप्य देदीप्यते स्म ॥ ##Nar8.26.10-1## एतद्वृत्तं त्वां च मां च प्रगे यो गायेत्सोऽयं भूयसे श्रेयसे स्यात् । ##Nar8.26.10-2## इत्युक्त्वैनं तेन सार्धं गतस्त्वं धिष्ण्यं विष्णो##!## पाहि वातालयेश##!## ॥ ##Nar8.27.1-1## दुर्वासाः सुरवनिताप्तदिव्यमाल्यं शक्राय स्वयमुपदाय तत्र भूजः । ##Nar8.27.1-2## नागेन्द्रप्रतिमृदिते शशाय शक्रं का क्षान्तिस्त्वदितरदेवतांशजानाम् ॥ ##Nar8.27.2-1## शापेन प्रथितजरेऽथ निर्जरेन्द्रे देवेष्वप्यसुरजितेषु निष्प्रभेषु । ##Nar8.27.2-2## शर्वाद्याः कमलजमेत्य सर्वदेवा निर्वाणप्रभव##!## समं भवन्तमापुः ॥ ##Nar8.27.3-1## ब्रह्माद्यैर्नुतमहिमा चिरं तदानीं प्रादुःषन्वरद##!## पुरः परेण धाम्ना । ##Nar8.27.3-2## हे देवा##!## दितिजकुलैर्विधाय सन्धिं पीयूषं परिमथतेति पर्यशास्त्वम् ॥ ##Nar8.27.4-1## सन्धानं कृतवति दानवैः सुरौधे मन्थानं नयति मदेन मन्दराद्रिम् । ##Nar8.27.4-2## भ्रष्टेऽस्मिन्बदरमिवोद्वहन्खगेन्द्रे सद्य्स्त्वं विनिहितवान्पयः पयोधौ ॥ ##Nar8.27.5-1## आधाय द्रुतमथ वासुकिं वरत्रां पाथोधौ विनिहितसर्वबीजजाले । ##Nar8.27.5-2## प्रारब्धे मथनविधौ सुरासुरैस्तैर्व्याजात्त्वं भुजगमुखेऽकरोः सुरारीन् ॥ ##Nar8.27.6-1## क्षुब्धाद्रौ क्षुभितजलोदरे तदानीं दुग्धाब्धौ गुरुतरभारतो निमग्ने । ##Nar8.27.6-2## देवेषु व्यथिततमेषु तत्प्रियैषी प्राणैषीः कमठतनुं कठोरपृष्ठाम् ॥ ##Nar8.27.7-1## वज्रातिस्थिरतरकर्परेण विष्णो##!## विस्तारात्परिगतलक्षयोजनेन । ##Nar8.27.7-2## अम्भोधेः कुहरगतेन वर्ष्मणा त्वं निर्मग्नं क्षितिधरनाथमुन्निनेथ ॥ ##Nar8.27.8-1## उन्मग्ने झटिति तदा धराधरेन्द्रे निर्मेथुर्दृढमिह सम्मदेन सर्वे । ##Nar8.27.8-2## आविश्य द्वितयगणेऽपि सर्पराजे वैवश्यं परिशमयन्नवीवृधस्तान् ॥ ##Nar8.27.9-1## उद्दामभ्रमणजवोन्नमद्गिरीन्द्रन्यस्तैकस्थिरतरहस्तपङ्कजं त्वाम् । ##Nar8.27.9-2## अभ्रान्ते विधिगिरिशादयः प्रमोदादुद्भ्रान्ता नुनुवुरुपात्तपुष्पवर्षाः ॥ ##Nar8.27.10-1## दैत्यौधे भुजगमुखानिलेन तप्ते तेनैव त्रिदशकुलेऽपि किञ्चिदार्ते । ##Nar8.27.10-2## कारुण्यात्तव किल देव##!## वारिवाहाः प्रावर्षन्नमरगणान्न दैत्यसङ्घान् ॥ ##Nar8.28.1-1## गरलं तरलानलं पुरस्ताज्जलधेरुद्विजगाल कालकूटम् । ##Nar8.28.1-2## अमरस्तुतिवादमोदनिघ्नो निरिशस्तन्निपपौ भवत्प्रियार्थम् ॥ ##Nar8.28.2-1## विमथत्सु सुरासुरेषु जाता सुरभिस्तामृषिषु न्यधास्त्रिधामन्##!## | ##Nar8.28.2-2## हयरत्नमभूदथेभरत्नं द्यूतरुश्चाप्सरसः सुरेषु तानि ॥ ##Nar8.28.3-1## जगदीश##!## भवत्परा तदानीं कमनीया कमला बभूव देवी । ##Nar8.28.3-2## अमलामवलोक्य यां विलोलः सकलोऽपि स्पृहयाम्बभूव लोकः ॥ ##Nar8.28.4-1## त्वयि दत्तहृद्दे तदैव देव्यै त्रिदशेन्द्रो मणिपीठिकां व्यतारीत् । ##Nar8.28.4-2## सकलोपहृताभिषेचनीयैरृषयस्तां श्रुतिगीर्भिरभ्यषिञ्चन् ॥ ##Nar8.28.5-1## अभिषेकजलानुपातिमुग्धत्वदपाङ्गैरवभूषिताङ्गवल्लीम् । ##Nar8.28.5-2## मणिकुण्डलपीतचेलहारप्रमुखैस्ताममरादयोऽन्दभूषन् ॥ ##Nar8.28.6-1## वरणस्रजमात्तभृङ्गनादां दधती सा कुचकुम्भमन्दयाना । ##Nar8.28.6-2## पदशिञ्जितमञ्जुन्पुरा त्वां कलितव्रीलविलासमाससाद ॥ ##Nar8.28.7-1## गिरिशद्रुहिणादिसर्वदेवान्गुणभाजोऽप्यविमुक्तदोषलेशान् । ##Nar8.28.7-2## अवमृश्य सदैव सर्वरम्ये निहिता त्वय्यनयापि दिव्यमाला ॥ ##Nar8.28.8-1## उरसा तरसा ममानिथैनां भुवनानां जननीमनन्यभावाम् । ##Nar8.28.8-2## त्वदुरोविलसत्तदीक्षणश्रीपरिवृष्ट्या परिपुष्टमास विश्वम् ॥ ##Nar8.28.9-1## अतिमोहनविभ्रमा तदानीं मदयन्ती खलु वारुणी निरागात् । ##Nar8.28.9-2## तमसः पदवीमदास्त्वमेनामतिसम्माननया महासुरेभ्यः ॥ ##Nar8.28.10-1## तरुणाम्बुदसुन्दरस्तदा त्वं ननु धन्वन्तरिरुत्थितोऽम्बुराशेः । ##Nar8.28.10-2## अमृतं कलशे वहन्कराभ्यामखिलार्तिं हर मारुतालयेश##!## ॥ ##Nar8.29.1-1## उद्गच्छतस्तव करादमृतं हरत्सु ##Nar8.29.1-2## दैत्येषु तानशरणाननुनीय देवान् । ##Nar8.29.1-3## सधस्तिरोदधिथ देव##!## भवत्प्रभावाद्\- ##Nar8.29.1-4## उद्यत्स्वयूथ्यकलहा दितिजा बभूवुः ॥ ##Nar8.29.2-1## श्यामां रुचापि वयसापि तनुं तदानीं ##Nar8.29.2-2## प्राप्तोऽसि तुङ्गकुचमण्डलभङ्गुरां त्वम् । ##Nar8.29.2-3## पीयुषकुम्भकलहं परिमुच्य सर्वे ##Nar8.29.2-4## तृष्णाकुलाः प्रतिययुस्त्वदुरोजकुम्भे ॥ ##Nar8.29.3-1## का त्वं मृगाक्षि##!## विभजस्व सुधामिमामि\- ##Nar8.29.3-2## त्यारूढरागविवशानभियाचतोऽमून् । ##Nar8.29.3-3## विश्वस्यते मयि कथं कुलटास्मि दैत्या##!## ##Nar8.29.3-4## इत्यालपन्नपि सुविश्वसितानतानीः ॥ ##Nar8.29.4-1## मोदात्सुधाकलशमेषु ददत्सु सा त्वं ##Nar8.29.4-2## दुश्चेष्टितं मम सहध्वमिति ब्रुवाणा । ##Nar8.29.4-3## पङ्क्तिप्रभेदविनिवेशितदेवदैत्या ##Nar8.29.4-4## लीलाविलासगतिभिः समदाः सुधां ताम् ॥ ##Nar8.29.5-1## अस्मास्वियं प्रणयिनीत्युसुरेषु तेषु ##Nar8.29.5-2## जोषं स्थितेष्वथ समाप्य सुधां सुरेषु । ##Nar8.29.5-3## त्वं भक्तलोकवशगो मिजरूपमेत्य ##Nar8.29.5-4## स्वर्भानुमर्धपरिपीतसुधं व्यलावीः ॥ ##Nar8.29.6-1## त्वत्तं सुधाहरणयोग्यफलं परेषु ##Nar8.29.6-2## दत्त्वा गते त्वयि सुरैः खलु ते व्यगृह्णन् । ##Nar8.29.6-3## घोरेऽथ मूर्छति रणे बलिदैत्यमाया\- ##Nar8.29.6-4## व्यामोहिते सुरगणे त्वमिहाविरासीः ॥ ##Nar8.29.7-1## त्वं कालनेमिमथ मालिसुखाञ्जघन्थ ##Nar8.29.7-2## शक्रो जघान बलिजम्भवलान्सपाकान् । ##Nar8.29.7-3## शुष्कार्द्रदुष्करवधे नमुचौ च लूने ##Nar8.29.7-4## फेनेन नारदगिरा न्यरुणो रणं तम् ॥ ##Nar8.29.8-1## योषावपुर्दनुजमोहनमाहितं ते ##Nar8.29.8-2## श्रुत्वं विलोकनकुतूहलवान्महेशः । ##Nar8.29.8-3## भूतैः समं गिरिजया च गतः पदं ते ##Nar8.29.8-4## स्तुत्वाब्रवीदभिमतं त्वमथो तिरोधाः ॥ ##Nar8.29.9-1## आरामसीमनि च कन्दुकघातलीला\- ##Nar8.29.9-2## लोलायमाननयनां कमनीं मनोज्ञाम् । ##Nar8.29.9-3## त्वामेष वीक्ष्य विगलद्वसनां मनोभू\- ##Nar8.29.9-4## वेगादनङ्गरिपुरङ्ग##!## समालिलिङ्ग ॥ ##Nar8.29.10-1## भूयोऽपि विद्रुतवतीमुपधाव्य देवो ##Nar8.29.10-2## वीर्यप्रमोक्षविकसत्परमार्थबोधः । ##Nar8.29.10-3## त्वन्मानितस्तव महत्त्वमुवाच देव्यै ##Nar8.29.10-4## तत्तादृशस्त्वमव वातनिकेतनाथ##!## ॥ ##Nar8.30.1-1## शक्रेण संयति हतोऽपि बलिर्महात्मा ##Nar8.30.1-2## शुक्रेण जीविततनुः क्रतुवर्धितोष्मा । ##Nar8.30.1-3## विक्रान्तिमान्भयनिलीनसुरां त्रिलोकीं ##Nar8.30.1-4## चक्रे वशे स तव चक्रमुखादभीतः ॥ ##Nar8.30.2-1## पुत्रार्तिदर्शनवशाददितिर्विषण्णा ##Nar8.30.2-2## तं काश्यपं निजपतिं शरणं प्रपन्ना । ##Nar8.30.2-3## त्वत्पूजनं तदुदितं हि पयोव्रताख्यं ##Nar8.30.2-4## सा द्वादशाहमचरत्त्वयि भक्तिपूर्णा ॥ ##Nar8.30.3-1## तस्यावधौ त्वयि निलीनमतेरमुष्याः ##Nar8.30.3-2## श्यामश्चतुर्भुजवपुः स्वयमाविरासीः । ##Nar8.30.3-3## नम्रां च तामिह भवत्तनयो भवेयं ##Nar8.30.3-4## गोप्यं मदीक्षणमिति प्रलपन्नयासीः ॥ ##Nar8.30.4-1## त्वं काश्यपे तपसि सन्निदधत्तदानीं ##Nar8.30.4-2## प्राप्तोऽसि गर्भमदितेः प्रणुतो विधात्रा । ##Nar8.30.4-3## प्रासूत च प्रकटवैष्णवदिव्यरूपं ##Nar8.30.4-4## सा द्वादशीश्रवणपुण्यदिने भवन्तम् ॥ ##Nar8.30.5-1## पुण्याश्रमं तमभिवर्षति पुष्पवर्षैर्\- ##Nar8.30.5-2## हर्षाकुले सुरकुले कृततूर्यघोषे । ##Nar8.30.5-3## बद्ध्वाञ्जलिं जय जयेति तनुः पितृभ्यां ##Nar8.30.5-4## त्वं तत्क्षणे पटुतमं वटुरूपमाधाः ॥ ##Nar8.30.6-1## तावत्प्रजापतिमुखैरुपनीय मौञ्जी\- ##Nar8.30.6-2## दण्डाजिनाक्षवलयादिभिरर्च्यमानः । ##Nar8.30.6-3## देदीप्यमानवपुरीश##!## कृताग्निकार्यस् ##Nar8.30.6-4## त्वं प्रास्थिथा बलिगृहं प्रकृताश्वमेधम् ॥ ##Nar8.30.7-1## गात्रेण भाविमहिमोचितगौरवं प्राग् ##Nar8.30.7-2## व्यावृण्वतेव धरणीं चलयन्नयासीः । ##Nar8.30.7-3## छत्रं परोष्मतिरणार्थमिवादधानो ##Nar8.30.7-4## दण्डं च दानवजनेष्विवं सन्निधातुम् ॥ ##Nar8.30.8-1## तां नर्मदोत्तरतटे हयमेधशाला\- ##Nar8.30.8-2## मासेदुषि त्वयि रुचा तव रुद्धनेत्रैः । ##Nar8.30.8-3## भास्वान्किमेष दहनो नु सनत्कुमारो ##Nar8.30.8-4## योगी नु कोऽयमिति शुक्रमुखैः शशङ्के ॥ ##Nar8.30.9-1## आनीतमाशु भृगुभिर्महसाभिभूतैस् ##Nar8.30.9-2## त्वां रम्यरूपमसुरः पुलकावृताङ्गः । ##Nar8.30.9-3## भक्त्या समेत्य सुकृती परिणिज्य पादौ ##Nar8.30.9-4## तत्तोयमन्वधृत मूर्धनि तीर्थतीर्थम् ॥ ##Nar8.30.10-1## प्रह्लादवंशजतया क्रतुभिर्द्विजेषु ##Nar8.30.10-2## विश्वासतो नु तदिदं दितिजोऽपि लेभे । ##Nar8.30.10-3## यत्ते पदाम्बु गिरिशस्य शिरोभिलाल्यं ##Nar8.30.10-4## स त्वं विभो##!## गुरुपुरालय##!## पालयेथाः ॥ ##Nar8.31.1-1## प्रीत्या दैत्यस्तव तनुमहःप्रेक्षणीत्सर्वथापि ##Nar8.31.1-2## त्वामाराध्यन्नजित##!## रचयन्नञ्जलिं सञ्जगाद । ##Nar8.31.1-3## मत्तः किं ते समभिलषितं विप्रसूनो##!## वद त्वं ##Nar8.31.1-4## वित्तं भक्तं भवनमवनीं वापि सर्वं प्रदास्ये ॥ ##Nar8.31.2-1## तामक्षीणां बलिगिरमुपाकर्ण्य कारुण्यपूर्णो\- ##Nar8.31.2-2## अप्यस्योत्सेकं शमयितुमना दैत्यवंशं प्रशंसन् । ##Nar8.31.2-3## भूमिं पादत्रयपरिमितां प्रार्थयामासिथ त्वं ##Nar8.31.2-4## सर्वं देहीति तु निगदिते कस्य हास्यं न वा स्यात् ॥ ##Nar8.31.3-1## विश्वेशं मां त्रिपदमिह किं याचसे बालिशस्त्वं ##Nar8.31.3-2## सर्वां भूमिं वृणु किममुनेत्यालपत्त्वां स दृप्यन् । ##Nar8.31.3-3## यस्माद्दर्पात्त्रिपदपरिपूर्त्यक्षमः क्षेपवादान् ##Nar8.31.3-4## बन्धं चासावगमदतदर्होऽपि गाढोपशान्त्यै ॥ ##Nar8.31.4-1## पादत्रय्या यदि न मुदितो विष्टपैर्नापि तुष्ये\- ##Nar8.31.4-2## दित्युक्तेऽस्मिन्वरद##!## भवते दातुकामेऽथ तोयम् । ##Nar8.31.4-3## दैत्याचार्यस्तव खलु परीक्षार्थिनः प्रेरणात्तं ##Nar8.31.4-4## मा मा देयं हरिरयमिति व्यक्तमेवाबभाषे ॥ ##Nar8.31.5-1## याचत्येवं यदि स भगवान्पूर्णकामोऽस्मि सोऽहं ##Nar8.31.5-2## दास्याम्येव स्थिरमिति वदन्काव्यशप्तोऽपि दैत्यः । ##Nar8.31.5-3## विन्ध्यावल्या निजदयितया दत्तपाद्याय तुभ्यं ##Nar8.31.5-4## चित्रं चित्रं सकलमपि स प्रार्पयत्तोयपूर्वम् ॥ ##Nar8.31.6-1## निस्सन्देहं दितिकुलपतौ त्वय्यशेषार्पणं तद् ##Nar8.31.6-2## व्यातन्वाने मुमुचुरृषयः सामराः पुष्पवर्षम् । ##Nar8.31.6-3## दिव्यं रूपं तव च तदिदं पश्यतां विश्वभाजा\- ##Nar8.31.6-4## मुच्चैरुच्चैरवृधदवधीकृत्य विश्वाण्डभाण्डम् ॥ ##Nar8.31.7-1## त्वत्पादाग्रं निजपदगतं पुण्डरीकोद्भवोऽसौ ##Nar8.31.7-2## कुण्डीतोयैरसिचदपुनाद्यज्जलं विश्वलोकान् । ##Nar8.31.7-3## हर्षोत्कर्षात्सुबहु खेचरैरुत्सवेऽस्मिन् ##Nar8.31.7-4## भेरीं निघ्नन्भुवनमचरज्जाम्बवान्भक्तिशाली ॥ ##Nar8.31.8-1## तावद्दैत्यास्त्वनुमतिमृते भर्तुरारब्धतुद्धा ##Nar8.31.8-2## देवोपेतैर्भवदनुचरैः सङ्गता भङ्गमापन् । ##Nar8.31.8-3## कालात्मायं वसति पुरतो यद्वशात्प्राग्जिताः स्मः ##Nar8.31.8-4## किं वो युद्धैरिति बलिगिरा तेऽथ पातालमापुः ॥ ##Nar8.31.9-1## पाशैर्बद्धं पतगपतिना दैत्यमुच्चैरवादी\- ##Nar8.31.9-2## स्तार्तीयीकं दिश मम पदं किं न विश्वेश्वरोऽसि । ##Nar8.31.9-3## पादं मूर्ध्नि प्रणय भगवन्नित्यकम्पं वदन्तं ##Nar8.31.9-4## प्रह्लादस्तं स्वयमुपगतो मानयन्नस्तवीत्त्वाम् ॥ ##Nar8.31.10-1## दर्पोच्छित्त्यै विहितमखिलं दैत्य##!## सिद्धोऽसि पुण्यैर् ##Nar8.31.10-2## लोकस्तेऽस्तु त्रिदिवविजयी वासवत्वं च पश्चात् । ##Nar8.31.10-3## मत्सायुज्यं भज च पुनरित्यन्वगृह्णा बलिं तं ##Nar8.31.10-4## विप्रैः सन्तानितमखवरः पाहि वातालयेश##!## ॥ ##Nar8.32.1-1## पुरा हयग्रीवमहासुरेण षष्ठान्तरान्तोद्यदकाण्डकल्पे । ##Nar8.32.1-2## निद्रोन्मुखब्रह्ममुखाद्धृतेषु वेदेष्वधित्सः किल मत्स्यरूपम् ॥ ##Nar8.32.2-1## सत्यव्रतस्य द्रमिलाधिभर्तुर्नदीजले तर्पयतस्तदानीम् । ##Nar8.32.2-2## कराञ्जलौ स ज्वलिताकृतिस्त्वमदृश्यथाः कश्चन बालमीनः ॥ ##Nar8.32.3-1## क्षिप्तं जले त्वां चकितं विलोक्य निन्येऽन्बुपात्रण मुनिः स्वगेहम् । ##Nar8.32.3-2## स्वल्पैरहोभिः कलशीं च कूपं वापीं सरश्चानशिषे विभो##!## त्वम् ॥ ##Nar8.32.4-1## योगप्रभावाद्भवदाज्ञयैव नीतस्ततस्त्वं मुनिना पयोधिम् । ##Nar8.32.4-2## पृष्टोऽमुना कल्पदिदृक्षुमेनं सप्ताहमास्स्वेति वदन्नयासीः ॥ ##Nar8.32.5-1## प्राप्ते त्वदुक्तेऽहनि वारिधारापरिप्लुते भूमितले मुनीन्द्रः । ##Nar8.32.5-2## सप्तर्षिभिः सार्धमपारवारिण्युद्घूर्णमानः शरणं ययौ त्वाम् ॥ ##Nar8.32.6-1## धरां त्वदादेशकरीमवाप्तां नउरूपिणीमारुरुहुस्तदा ते । ##Nar8.32.6-2## तत्कम्पकम्प्रेषु च तेषु भूयस्त्वमम्बुधेराविरभूर्महीयान् ॥ ##Nar8.32.7-1## झषाकृतिं योजनलक्षदीर्घां दधानमुच्चैस्तरतेजसं त्वाम् । ##Nar8.32.7-2## निरीक्ष्य तुष्टा मुनयस्त्वदुक्त्या त्वत्तुङ्गशृङ्गे तरणिं बबन्धुः ॥ ##Nar8.32.8-1## आकृष्टनौको मुनिमण्डलाय प्रदर्शयन्विश्वजगद्विभागान् । ##Nar8.32.8-2## संस्तूयमानो नृवरेण तेन ज्ञानं परं चोपदिशन्नचारीः ॥ ##Nar8.32.9-1## कल्पावधौ सप्त मुनीन्पुरोवत्प्रस्ताप्य सत्यव्रतभूमिपं तम् । ##Nar8.32.9-2## वैवस्वताख्यं मनुमादधानः क्रोधाद्धयग्रीवमभिद्रुतोऽभूः ॥ ##Nar8.32.10-1## स्वतुङ्गशृङ्गक्षतवक्षसं तं निपात्य दैत्यं निगमान्गृहीत्वा । ##Nar8.32.10-2## विरिञ्चये प्रीतहृदे ददानः प्रभञ्जनागारपते##!## प्रपायाः ॥ ##Nar9.33.1-1## वैवस्वताख्यमनुपुत्रनभागजात\- ##Nar9.33.1-2## नाभागनामकनरेन्द्रसुतोऽम्बरीषुः । ##Nar9.33.1-3## सप्तार्णवावृतमहीदयितोऽपि रेमे ##Nar9.33.1-4## त्वत्सङ्गिषु त्वयि च मग्नमनाः सदैव ॥ ##Nar9.33.2-1## त्वत्प्रीतयेसकलमेव वितन्वतोऽस्य ##Nar9.33.2-2## भक्त्यैव देव##!## नचिरादभृथाः प्रसादम् । ##Nar9.33.2-3## येनास्य याचनमृतेऽप्यभिरक्षणार्थं ##Nar9.33.2-4## चक्रं भवान्प्रविततार सहस्रधारम् ॥ ##Nar9.33.3-1## स द्वादशीव्रतमथो भ्वदर्चनार्थं ##Nar9.33.3-2## वर्षं दधौ मधुवने यमुनोपकण्ठे । ##Nar9.33.3-3## पत्न्या समं सुमनसा महतीं वितन्दन् ##Nar9.33.3-4## पूजां द्विजेषु विसृजन्पशुषष्टिकोटिम् ॥ ##Nar9.33.4-1## तत्राथ पारणदिने भवदर्चनान्ते ##Nar9.33.4-2## दुर्वाससास्य मुनिना भवनं प्रपेदे । ##Nar9.33.4-3## भोक्तुं वृतश्च स नृपेण परार्तिशीलो ##Nar9.33.4-4## मन्दं जगाम यमुनां नियमान्विधास्यन् ॥ ##Nar9.33.5-1## राज्ञाथ पारणमुह्ङ्र्तसमाप्तिखेदाद् ##Nar9.33.5-2## वारैव पारणमकारि भवत्परेण । ##Nar9.33.5-3## प्राप्तो मुनिस्तदथ दिव्यदृशा विजानन् ##Nar9.33.5-4## क्षिप्यन्क्रुधोद्धृतजटो विततान कृत्याम् ॥ ##Nar9.33.6-1## कृत्यां च तामसिधरां भुवनं दहन्ती\- ##Nar9.33.6-2## मग्रेऽभिवीक्ष्य नृपतिर्न पदाच्चकम्पे । ##Nar9.33.6-3## त्वद्भक्तबाधमभिवीक्ष्य सुदर्शनं ते ##Nar9.33.6-4## कृत्यानलं शलभयन्मुनिमन्वधावीत् ॥ ##Nar9.33.7-1## धावन्नशेषभुवनेषु भिया स पश्यन् ##Nar9.33.7-2## विश्वत्र चक्रमपि ते गतवान्विरिञ्चम् । ##Nar9.33.7-3## कः कालचक्रमतिलङ्घयतीत्यपास्तः ##Nar9.33.7-4## शर्वं ययौ स च भवन्तमवन्दतैव ॥ ##Nar9.33.8-1## भूयो भवन्निलयमेत्य मुनिं नमन्तं ##Nar9.33.8-2## प्रोचे भवानहमृषे##!## ननु भक्तदासः । ##Nar9.33.8-3## ज्ञानं तपश्च विनयान्वितमेव मान्यं ##Nar9.33.8-4## याह्यम्बरीषपदमेव भजेति भूमन्##!## ॥ ##Nar9.33.9-1## तावत्समेत्य मुनिना स गृहीतपादो ##Nar9.33.9-2## राजापसृत्य भवदस्त्रमसाव (नौषी?नावी) ते । ##Nar9.33.9-3## चक्रे गते मुनिरदादखिलाशिषोऽस्मै ##Nar9.33.9-4## त्वद्भक्तिमागसि कृतेऽपि कृपां च शंसन् ॥ ##Nar9.33.10-1## राजा प्रतीक्ष्य मुनिमेकसमामनाश्वान् ##Nar9.33.10-2## सम्भोज्य साधु तमृषिं विसृजन्प्रसन्नम् । ##Nar9.33.10-3## भुक्त्वा स्वयं त्वयि ततोऽपि दृढं रतोऽभूत् ##Nar9.33.10-4## सायुज्यमाप च स मां पवनेश##!## पायाः ॥ ##Nar9.34.1-1## गीर्वाणैरर्थ्यमानो दशमुखनिधनं कोसलेष्वृश्यशृङ्गे ##Nar9.34.1-2## पुत्रीयामिष्टिमिष्ट्वा ददुषि दशरथक्ष्माभृते पायसाग्र्यम् । ##Nar9.34.1-3## तद्भुक्त्या तत्पुरन्ध्रीष्वपि तिसृषु समं जातगर्भासु जातो ##Nar9.34.1-4## रामस्त्वं लक्ष्मणेन स्वयमथ भरतेनापि शत्रुघ्ननाम्ना ॥ ##Nar9.34.2-1## कोदण्डी कौशिकस्य क्रतुवरमवितुं लक्ष्मणेनानुयातो ##Nar9.34.2-2## यातोऽभूस्तातवाचा मुनिकथितमनुद्वन्द्वशान्ताध्वखेदः । ##Nar9.34.2-3## न्णां त्राणाय बाणैर्मुनिवचनबलात्ताटकां पाटयित्वा ##Nar9.34.2-4## लब्ध्वास्मादस्त्रजालं मुनिवनमगमो देव##!## सिद्धाश्रमाख्यम् ॥ ##Nar9.34.3-1## मारीचं द्रावयित्वा मखशिरसि शरैरन्यरक्षांसि निघ्नन् ##Nar9.34.3-2## कल्यां कुर्वन्नहल्यां पथि पदरजसा प्राप्य वैदेहगेहम् । ##Nar9.34.3-3## भिन्दानश्चान्द्रचूडं धनुरवनिसुतामिन्दिरामेव लब्ध्वा ##Nar9.34.3-4## रायं प्रातिष्ठथास्त्वं त्रिभिरपि च समं भ्रातृवीरैः सदारैः ॥ ##Nar9.34.4-1## आरुन्धाने रुषान्धे भृगुकुलतिलके संक्रमय्य स्वतेजो ##Nar9.34.4-2## याते यातोऽस्ययोध्यां सुखमिह निवसन्कान्तया कान्तमूर्ते##!## | ##Nar9.34.4-3## शत्रुघ्नेनैकदाथो गतवति भरते मातुलस्याधिवासं ##Nar9.34.4-4## तातात्रब्धोऽभिषेकस्तव किल विहतः केकयाधीशपुत्र्या ॥ ##Nar9.34.5-1## तातोक्या यातुकामो वनमनुजवधूसंयुतश्चापधारः ##Nar9.34.5-2## पौरानारूध्य मार्गे गुहनिलयगतस्त्वं जटाचीरधारी । ##Nar9.34.5-3## नावा सन्तीर्य गङ्गामधिपदवि पुनस्तं भरद्वाजमारा\- ##Nar9.34.5-4## न्नत्वा तद्वाक्यहेतोरतिसुखमवसश्चित्रकूटे गिरीन्द्रे ॥ ##Nar9.34.6-1## श्रुत्वा पुत्रार्तिखिन्नं खलु भरतमुखात्स्वर्गयातं स्वतातं ##Nar9.34.6-2## तप्तो दत्त्वाम्बु तस्मै निदधिथ भरते पादुकां मेदिनीं च । ##Nar9.34.6-3## अत्रिं नत्वाथ गत्वा वनमतिविपुलां दण्डकां चण्डकायं ##Nar9.34.6-4## हत्वा दैत्यं विराधं सुगतिमकलयश्चारु भोः##!## शारभङ्गीम् ॥ ##Nar9.34.7-1## नत्वागस्त्यं समस्ताशरनिकरसपत्राकृतिं तापसेभ्यः ##Nar9.34.7-2## प्रत्यश्रौषीः प्रियैषी तदनु च मुनिना वैष्णवे दिव्यचापे । ##Nar9.34.7-3## ब्रह्मास्त्रे चापि दत्ते पथि पितृसुहृदं दीक्ष्य जटायुं ##Nar9.34.7-4## मोदाद्गोदातटान्ते परिरमसि पुरा पञ्चवत्यां वधूट्या ॥ ##Nar9.34.8-1## प्राप्तायाः शूर्पणख्या मदनचलधृतेरर्थनैर्निस्सहात्मा ##Nar9.34.8-2## तां सौमित्रौ विसृज्य प्रबलतमरुषा तेन निर्लुननासाम् । ##Nar9.34.8-3## दृष्ट्वैनां रुष्टचित्तं खरमभिपतितं दूषणं च त्रिमूर्धं ##Nar9.34.8-4## व्याहिंसीराशरानप्ययुतसमधिकांस्तत्क्षणादक्षतोष्मा ॥ ##Nar9.34.9-1## सोदर्याप्रोक्तवार्ताविवशदशमुखादिष्टमारीचमाया\- ##Nar9.34.9-2## सारङ्गं सारसाक्ष्या स्पृहितमनुगतः प्रावधीर्बाणघातम् । ##Nar9.34.9-3## तन्मायाक्रन्दनिर्यापितभवदनुजां रावणस्तामहार्षीत् ##Nar9.34.9-4## तेनार्तोऽपि त्वमन्तः किमपि मुदमधास्तद्वधोपायायलाभात् ॥ ##Nar9.34.10-1## भूयस्तन्वीं विचिन्वन्नहृत दशमुखस्त्वद्वधूं मद्वधेने\- ##Nar9.34.10-2## त्युक्त्वा याते जटायौ दिवमथ सुहृदः प्रातनोः प्रेतकार्यम् । ##Nar9.34.10-3## गृह्णानं तं कबन्धं जघनिथ शबरीं प्रेक्ष्य पम्पातटे त्वं ##Nar9.34.10-4## सम्प्राप्तो वातसूनुं भृशमुदितमनाः पाहि वातालयेश##!## ॥ ##Nar9.35.1-1## नीतः सुग्रीवमैत्रीं तदनु दुन्दुभेः कायमुच्चैः ##Nar9.35.1-2## क्षिप्त्वाङ्गुष्ठेन भूयो लुलविथ युगपत्पत्रिणा सप्त सालान् । ##Nar9.35.1-3## हत्वा सुग्रीवघातोद्यतमतुलबलं वालिनं व्याजवृत्त्या ##Nar9.35.1-4## वर्षावेलामनैषीर्विरहतरलैतस्त्वं मतङ्गाश्रमान्ते ॥ ##Nar9.35.2-1## सुग्रीवेणानुजोक्त्या सभयमभियता व्यूहितां वाहिनीं ता\- ##Nar9.35.2-2## मृक्षाणां वीक्ष्य दिक्षु द्रुतमथ दयितामार्गणायावनम्राम् । ##Nar9.35.2-3## सन्देशं चान्गुलीयं पवनसुतकरे प्रादिशो मोदशाली ##Nar9.35.2-4## मार्गे मार्गे ममार्गे कपिभिरपि तदी त्वत्प्रिया सप्रयासः ॥ ##Nar9.35.3-1## त्वद्वार्ताकर्णनोद्यद्गरुदुरुजवसम्पातिसम्पातिवाक्य\- ##Nar9.35.3-2## प्रोत्तीर्णार्णोधिरन्तर्नगरि जनकजां वीक्ष्य दत्त्वाङ्गुलीयम् । ##Nar9.35.3-3## प्रक्षुद्योद्यानमक्षक्षपणचणरणः सोढबन्धो दशास्यं ##Nar9.35.3-4## दृष्ट्वा प्लुष्ट्वा च लङ्कां झटिति स हनुमान्मौलिरत्नं ददौ ते ॥ ##Nar9.35.4-1## त्वं सुग्रीवाङ्गदादिप्रबलकपिचमूचक्रविक्रान्तभूमि\- ##Nar9.35.4-2## चक्रोऽभिक्रम्य पारेजळ्हि निशिचरेन्द्रानुजाश्रीयमाणः । ##Nar9.35.4-3## तत्प्रोक्तां शत्रुवार्तां रहसि निशमयन्प्रार्थनापार्थ्यरोष\- ##Nar9.35.4-4## प्रास्ताग्नेयास्त्रतेजस्त्रमदुदधिगिरा लब्धवान्मध्यमार्गम् ॥ ##Nar9.35.5-1## कीशैराशान्तरोपाहृतगिरिनिकरैः सेतुमाधाप्य यातो ##Nar9.35.5-2## यातून्यामर्द्य दंष्ट्रानखशिखरिशिलासालशस्त्रैः स्वसैन्यैः । ##Nar9.35.5-3## व्याकुर्वन्सनुजस्त्वं समरभुवि परं विक्रमं शक्रजेत्रा ##Nar9.35.5-4## वेगान्नागास्त्रबद्धः पतगपतिगरुन्मारुतैर्मोचितोऽभूः ॥ ##Nar9.35.6-1## सौमित्रिस्त्वत्र शक्तिप्रहृतिगलदसुर्वातजानीतशैल\- ##Nar9.35.6-2## घ्राणात्प्रणानुपेतो व्यकृणुत कुसृतिश्लाघिनं मेघनादम् । ##Nar9.35.6-3## मायाक्षोभेषु वैभीषणवचनहृतस्तम्भनः कुम्भकर्णं ##Nar9.35.6-4## सम्प्राप्तं कम्पितोर्वीतलमखिलचमूभक्षिणं व्यक्षिणोस्त्वम् ॥ ##Nar9.35.7-1## गृह्णन्जम्भारिसम्प्रेषितरथकवचौ रावणेनाभियुध्यन् ##Nar9.35.7-2## ब्रह्मास्त्रेणास्य भिन्दन्गलततिमबलामग्निशुद्धां प्रगृह्णन् । ##Nar9.35.7-3## देव##!## श्रेणीवरोज्जीवितसमरमृतैरक्षतैरृक्षसङ्घैर्\- ##Nar9.35.7-4## लङ्काभर्त्रा च साकं निजनगरमगाः सप्रियः पुष्पकेण ॥ ##Nar9.35.8-1## प्रीतो दिव्याभिषेकैरयुतसमधिकान्वत्सरान्पर्यरंसीर्\- ##Nar9.35.8-2## मैथिल्यां पापवाचा शिव शिव किल तां गर्भिणीमभ्यहासीः । ##Nar9.35.8-3## शत्रुघ्नेनार्दयित्वा लवणनिशिचरं प्रार्दयः शूद्रपाशं ##Nar9.35.8-4## तावद्वाल्मीकिगेहे कृतवसतिरुपासूत सीत सुतौ ते ॥ ##Nar9.35.9-1## वाल्मीकेस्त्वत्सुतोद्गापितमधुरकृतेराज्ञया यज्ञवाटे ##Nar9.35.9-2## सीतां त्वय्यासुकामे क्षितिमविशदसौ त्वं च कालार्थितोऽभूः । ##Nar9.35.9-3## हेतोः सौमित्रिघाती स्वयमथ सरयूमग्ननिश्शेषभृत्यैः ##Nar9.35.9-4## साकं नाकं प्रयातो निजपदमगमो देव##!## वैकुण्ठमाद्यम् ॥ ##Nar9.35.10-1## सोऽयं मर्त्यावतारस्तव खलु नियतं मर्त्यशिक्षार्थमेवं ##Nar9.35.10-2## विश्लेषार्तिर्निरागस्त्यजनमपि भवेत्कामधर्मातिसक्त्या । ##Nar9.35.10-3## नो चेत्स्वात्मानुभूतेः क्वनु तव मनसो विक्रिया चक्रपाणे##!## ##Nar9.35.10-4## स त्वं सत्त्वैकमूर्ते##!## पवनपुरपते##!## व्याधुनु व्याधितापान् ॥ ##Nar9.36.1-1## अत्रेः पुत्रतया पुरा त्वमनसूयायां हि दत्ताभिधो ##Nar9.36.1-2## जातः शिष्यानिषन्धतन्द्रितमनाः स्वस्थश्चरन्कान्तया । ##Nar9.36.1-3## दृष्टो भक्ततमेन हेहयमहीपालेन तस्मै वरा\- ##Nar9.36.1-4## नष्टैश्वर्यमुखान्प्रदाय ददिथ स्वेनैव चान्ते वधम् ॥ ##Nar9.36.2-1## सत्यं कर्तुमथार्जुनस्य च वरं तच्छक्तिमात्रानतं ##Nar9.36.2-2## ब्रह्मद्वेषि तदाखिलं नृपकुलं हन्तुं च भूमेर्भरम् । ##Nar9.36.2-3## सञ्जातो जमदग्नितो भृगुकुले त्वं रेणुकायां हरे##!## ##Nar9.36.2-4## रामो नाम तदात्मजेष्ववरजः पित्रोरधाः सम्मदम् ॥ ##Nar9.36.3-1## लब्धाम्नायगणश्चतुर्दशवया गन्धर्वराजे मना\- ##Nar9.36.3-2## गासतां किल मातरं प्रति पितुः क्रोधाकुलस्याज्ञया । ##Nar9.36.3-3## ताताज्ञातिगसोदरैः सममिमां छित्वाथ शान्तात्पितुस्\- ##Nar9.36.3-4## तेषां जीवनयोगमापिथ वरं माता च तेऽदाद्वरम् ॥ ##Nar9.36.4-1## पित्रा मातृमुदे स्तवाहृतवियद्धेनोर्निजादाश्रमात् ##Nar9.36.4-2## प्रस्थायाथ भृगोर्गिरा हिमगिरावाराध्य गौरीपतिम् । ##Nar9.36.4-3## लब्ध्वा तत्परशुं तदुक्तदनुजच्छेदी महास्त्रादिकं ##Nar9.36.4-4## प्राप्तो मित्रमथाकृतव्रणमुनिं प्राप्यागमः स्वाश्रमम् ॥ ##Nar9.36.5-1## आखेटोपगतोऽर्जुनः सुरगवीसम्प्राप्तसम्पद्गणैस्\- ##Nar9.36.5-2## त्वत्पित्रा परिपूजितः पुरगतो दुर्मन्त्रिवाचा पुनः । ##Nar9.36.5-3## गां क्रेतुं सचिवं न्ययुङ्क्त कुधिया तेनापि रुन्धन्मुनि\- ##Nar9.36.5-4## प्राणक्षेपसरोषगोहतचमूचक्रेण वत्सो हृतः ॥ ##Nar9.36.6-1## शुक्रोज्जीविततातवाक्यचलितक्रोधोऽथ सख्या समं ##Nar9.36.6-2## बिभ्रद्ध्यातमहोदरोपनिहितं चापं कुठारं शरन् । ##Nar9.36.6-3## आरूढः सहवाहयन्तृकरथं माहिष्मतीमाविशन् ##Nar9.36.6-4## वाग्भिर्वत्समदाशुषि क्षितिपतौ सम्प्रास्तुथाः सङ्गरम् ॥ ##Nar9.36.7-1## पुत्राणामयुतेनसप्तदशभिश्चाक्षौहिणीभिर्महा\- ##Nar9.36.7-2## सेनानीभिरनेकमित्रनिवहिर्व्याजृम्भितीयोधनः । ##Nar9.36.7-3## सद्यस्त्वत्ककुठारबाणविदलन्निश्शेषसैन्योत्करो ##Nar9.36.7-4## भीतिप्रद्रुतनष्टशिष्टनयस्त्वामापतद्धेहयः ॥ (आपतत् हेहयः) ##Nar9.36.8-1## लीलावारितनर्मदाजलवलल्लङ्केशगर्वापह\- ##Nar9.36.8-2## श्रीमद्बाहुसहस्रमुक्तबहुशस्त्रास्त्रं निरुन्धन्नमुम् । ##Nar9.36.8-3## चक्रे त्वय्यथ वैष्णवेऽपि विकले बुद्ध्वा हरिं त्वां मुदा ##Nar9.36.8-4## ध्यायन्तं छितस्र्वदोषमवधीः सोऽगात्परं ते पदम् ॥ ##Nar9.36.9-1## भूयोऽमर्षितहेहयात्मजगणैस्ताते हते रेणुका\- ##Nar9.36.9-2## माघ्नानां हृदयं निरीक्ष्य बहुशो घोरां प्रतिज्ञां वहन् । ##Nar9.36.9-3## ध्यानानीतरथायुधस्त्वमकृथा विप्रद्रुहः क्षत्रियान् ##Nar9.36.9-4## दिक्चक्रेषु कुठारयन्विशिखयन्निःक्षात्रियां मेदिनीम् ॥ ##Nar9.36.10-1## तातोज्जीवनकृन्नृपालककुलं त्रिःसप्तकृत्वो जयन् ##Nar9.36.10-2## सन्तर्प्याथ समन्तपञ्चकमहारक्तहृदौधे पित्न् । ##Nar9.36.10-3## यज्ञे क्ष्मामपि काश्यपादिषु दिशन्साल्वेन युध्यन्पुनः ##Nar9.36.10-4## कृष्णोऽमुं निहनिष्यतीति शमितो युद्धात्कुमारैर्भवान् ॥ ##Nar9.36.11-1## न्यस्यास्त्राणि महेन्द्रभूभृति तपस्तन्वन्पुनर्मज्जितां ##Nar9.36.11-2## गोकर्णावधि सागरेण धरणीं दृष्ट्वार्थितस्तापसैः । ##Nar9.36.11-3## ध्यातेष्वासघृतानलास्त्रचकितं सिन्धुं स्रुवक्षेपणा\- ##Nar9.36.11-4## दुत्सार्योद्धृतकेरलो भृगुपते##!## वातेश##!## संरक्ष माम् ॥ ##Nar9.36.11-5## सान्द्रानन्दतनो##!## हरे##!## ननु पुरा दैवासुरे सङ्गरे ##Nar9.36.11-6## त्वत्कृत्ता अपि कर्मशेषवशतो ये ते न याता गतिम् । ##Nar9.36.11-7## तेषां भूतलजन्मनां दितिभुवां भारेण दुरार्दिता ##Nar9.36.11-8## भूमिः प्राप विरिञ्चमाश्रितपदं देवैः पुरैवागतैः ॥ ##Nar10.37.2-1## हा हा दुर्जनभूरिभारमथितां पाथोनिधौ पातुका\- ##Nar10.37.2-2## मेतां पालय हन्त मे विवशतां सम्पृच्छ देवानिमान् । ##Nar10.37.2-3## इत्यादिप्रचुरप्रलापविवशामालोक्य धाता महीं ##Nar10.37.2-4## देवानां वदनानि वीक्ष्य परितो दध्यौ भवन्तं हरे##!## ॥ ##Nar10.37.3-1## ऊचे चाम्बुजभूरमूनयि सुराः##!## सत्यं धरित्र्या वचो ##Nar10.37.3-2## नन्वस्या भवतां च रक्षणविधौ दक्षो हि लक्ष्मीपतिः । ##Nar10.37.3-3## सर्वे शर्वपुरस्सरा वयमितो गत्वा पयोवारिधिं ##Nar10.37.3-4## नत्वा तं स्तुमहे जवादिति ययुः साकं तवाकेतनम् ॥ ##Nar10.37.4-1## ते मुग्धानिलशालिदुग्धजलधेस्तीरं गताः सङ्गता ##Nar10.37.4-2## यावत्त्वत्पदचिन्तनैकमनसस्तावत्स पाथोजभूः । ##Nar10.37.4-3## त्वद्वाचं हृदये निशम्य सकलानानन्दयन्नचिवा\- ##Nar10.37.4-4## नाख्यातः परमात्मना स्वयमहं वाक्यं तदाकर्ण्यताम् ॥ ##Nar10.37.5-1## जाने दीनदशामहं दिविषदां भूमेश्च भीमैर्नृपैस्\- ##Nar10.37.5-2## तत्क्षेपाय भवामि यादवकुले सोऽहं समग्रात्मना । ##Nar10.37.5-3## देवा वृष्णिकुले भवन्तु कलया देवाङ्गनाश्चावनौ ##Nar10.37.5-4## मत्सेवार्थमिति त्वदीयवचनं पाथोजभूरूचिवान् ॥ ##Nar10.37.6-1## श्रुत्वा कर्णरसायनं तव वचः सर्वेषु निर्वापित\- ##Nar10.37.6-2## स्वान्तेष्वीश##!## गतेषुइ तावककृपापीयूषतृप्तात्मसु । ##Nar10.37.6-3## विख्याते मथुरापुरे किल भवत्सान्निध्यपुण्योत्तरे ##Nar10.37.6-4## धन्यां देवकनन्दनामुद्वहद्राजा स शूरात्मजः ॥ ##Nar10.37.7-1## उद्वाहावसितौ तदीयसहजः कंसोऽथ सम्मानय\- ##Nar10.37.7-2## न्नेतौ सूततया गतः पथि रथे व्योमोत्थया त्वद्गिरा । ##Nar10.37.7-3## अस्यास्त्वामतिदुष्टमष्टमसुतो हन्तेति हन्तेरितः ##Nar10.37.7-4## सत्त्रासात्स तु हन्तुमन्तिकगताः तन्वीं कृपाणीमधात् ॥ ##Nar10.37.8-1## गृह्णानश्चिकुरेषु तां खलमतिः शौरेश्चिरं सान्त्वनैर्\- ##Nar10.37.8-2## नो मुञ्चन्पुनरात्मजार्पणगिरा प्रीतोऽथ यातो गृहान् । ##Nar10.37.8-3## आद्यं त्वत्सहजं तथार्पितमपि स्नेहेन नाहन्नसौ ##Nar10.37.8-4## दुष्टानामपि देव##!## पुष्टकरुणा दृष्टा हि धीरेकदा ॥ ##Nar10.37.9-1## तावत्त्वन्मनसैव नारदमुनिः प्रोचे स भोजेश्वरं ##Nar10.37.9-2## यूयं नन्वसुराः सुराश्च यदवो जानासि किं न प्रभो##!## | ##Nar10.37.9-3## मायावी स हरिर्भवद्वधकृते भावी सुरप्रार्थना\- ##Nar10.37.9-4## दित्याकर्ण्य यदूनदूधुनदसौ शौरेश्च सूनूनहन् ॥ ##Nar10.37.10-1## प्राप्ते सप्तमगर्भतामहिपतौ त्वत्प्रेरणान्मायया ##Nar10.37.10-2## नीते माधव##!## रोहिणीं त्वमपि भोः##!## सच्चित्सुखैकात्मकः । ##Nar10.37.10-3## देवक्या जठरं विवेशिथ विभो##!## संस्तूयमानः सुरैः ##Nar10.37.10-4## स त्वं कृष्ण##!## विधूय रोगपटलीं भक्तिं परां देहि मे ॥ ##Nar10.38.1-1## आनन्दरूप##!## भगवन्नयि##!## तेऽवतारे ##Nar10.38.1-2## प्राप्ते प्रदीप्तभवदङ्ग निरीयमाणैः । ##Nar10.38.1-3## कान्तिव्रजैरिव घनाघनमण्डलैर्द्या\- ##Nar10.38.1-4## मावृण्वती विरुरुचे किल वर्षवेला ॥ ##Nar10.38.2-1## आशासु शीतलतरासु पयोदतोयै\- ##Nar10.38.2-2## राशासिताप्तिविवशेषु च सज्जनेषु । ##Nar10.38.2-3## नैशाकरोदयविधौ निशि मध्यमायां ##Nar10.38.2-4## क्लेशापहस्त्रिजगतां त्वमिहाविरासीः ॥ ##Nar10.38.3-1## बाल्यसृशापि वपुषा दधुषा वुभूती\- ##Nar10.38.3-2## रुद्यत्किरीटकटकाङ्गदहारभासा । ##Nar10.38.3-3## शङ्खारिवारिजगदापरिभासितेन ##Nar10.38.3-4## मेघासितेन परिलेसिथ सूतिगेहे ॥ ##Nar10.38.4-1## वक्षःस्थलीसुखनिलानविलासिलक्ष्मी\- ##Nar10.38.4-2## मन्दाक्षलक्षितकटाक्षविमोक्षभेदैः । ##Nar10.38.4-3## तन्मन्दिरस्य खलकंसकृतामलक्ष्मी\- ##Nar10.38.4-4## मुन्मार्जयन्निव विरेजिथ वासुदेव##!## ॥ ##Nar10.38.5-1## शौरिस्तु धीरमुनिमण्डलचेतसोऽपि ##Nar10.38.5-2## दूरस्थितं वपुरुदीक्ष्य निजेक्षणाभ्याम् । ##Nar10.38.5-3## आनन्दबष्पपुलकोद्गमगद्गदार्द्र\- ##Nar10.38.5-4## स्तुष्टाव दृष्टिमकरन्दरसं भवन्तम् ॥ ##Nar10.38.6-1## देव##!## प्रसीद परपूरुष##!## तापवल्ली\- ##Nar10.38.6-2## निर्लूनिदात्र##!## समनेत्र##!## कलाविलासिन्##!## | ##Nar10.38.6-3## खेदानपाकुरु कृपागुरुभिः कटाक्षैर्\- ##Nar10.38.6-4## इत्यादि तेन मुदितेन चिरं नुतोऽभूः ॥ ##Nar10.38.7-1## मात्रा च नेत्रसलिलास्तृतगात्रवल्ल्या ##Nar10.38.7-2## स्तोत्रैरभिष्टुतगुणः करुणालयस्त्वम् । ##Nar10.38.7-3## प्राचीनजन्मयुगलं प्रतिबोध्य ताभ्यां ##Nar10.38.7-4## मातुर्गिरा दधिथ मानुषबालवेषम् ॥ ##Nar10.38.8-1## त्वत्प्रेरिस्ततदनु नन्दतनूजया ते ##Nar10.38.8-2## व्यत्यासमारचयितुं स हि शूरसूनुः । ##Nar10.38.8-3## त्वां हस्तयोरधित चित्तविधार्यमार्यै\- ##Nar10.38.8-4## रम्भोरुहस्थकलहंसकिशोररम्यम् ॥ ##Nar10.38.9-1## जाता तदा पुशुपसद्मनि योगनिद्रा ##Nar10.38.9-2## निद्राविमुद्रितमथाकृत पौरलोकम् । ##Nar10.38.9-3## त्वत्प्रेरणात्किमिह चित्रमचेतनैर्यद् ##Nar10.38.9-4## द्वारैः स्वयं व्यघटि सङ्गटितैः सुगाढम् ॥ ##Nar10.38.10-1## शेषेण भूरिफणवारितवारिणाथ ##Nar10.38.10-2## स्वैरं प्रदर्शितपथो मणिदीपितेन । ##Nar10.38.10-3## त्वां धारयन्स खलु धन्यतमः प्रतस्थे ##Nar10.38.10-4## सोऽयं त्वमीश##!## मम नाशय रोगवेगान् ॥ ##Nar10.39.1-1## भवन्तमयमुद्वहन्यदुकुलोद्वहो निस्सरन् ##Nar10.39.1-2## ददर्श गगनोच्चलज्जलभरां कलिन्दात्मजाम् । ##Nar10.39.1-3## अहि सलिलसञ्चयः स पुनरैन्द्रजालोदितो ##Nar10.39.1-4## जलौघ इव तत्क्षणात्प्रपदमेयतामाययौ ॥ ##Nar10.39.2-1## प्रसुप्तपशुपालिकां निभृतमारुदद्बालिका\- ##Nar10.39.2-2## मपावृतकवाटिकां पशुपवाटिकामाविशन् । ##Nar10.39.2-3## भवन्तमयमर्पयन्प्रसवतल्पके तत्पदाद् ##Nar10.39.2-4## वहन्कपटकन्यकां स्वपुरमागतो वेगतः ॥ ##Nar10.39.3-1## ततस्त्वदनुजारवक्षपितनिद्रवेगद्रवद्\- ##Nar10.39.3-2## भटोत्करनिवेदितप्रसववार्तयैवार्तिमान् । ##Nar10.39.3-3## विमुक्तचिकुरोत्करस्त्वरितमापतन्भोजरा\- ##Nar10.39.3-4## डतुष्ट इव दृष्टवान्भगिनिकाकरे कन्यकाम् ॥ ##Nar10.39.4-1## ध्रुवं कपटशालिनो मधुहरस्य माया भवे\- ##Nar10.39.4-2## दसाविति किशोरिकां भगिनिकाकरालिङ्गिताम् । ##Nar10.39.4-3## द्विपो नलिनिकान्तरादिव मृणालिकामाक्षिप\- ##Nar10.39.4-4## न्नयं त्वदनुजामजामुपलपट्टके पिष्टवान् ॥ ##Nar10.39.5-1## ततो भवदुपासको झटिति मृत्युपाशादिव ##Nar10.39.5-2## प्रमुच्य तरसैव सा समधिरूढरूपान्तरा । ##Nar10.39.5-3## अधस्तलमजग्मुषी विकसदष्टबाहुस्फुरन्\- ##Nar10.39.5-4## महायुधमहो गता किल विहायसा दिद्युते ॥ ##Nar10.39.6-1## नृशंसतर##!## कंस##!## ते किमु मया विनिष्पिष्टया ##Nar10.39.6-2## बभूव भवदन्तकः क्वचन चिन्त्यतां ते हितम् । ##Nar10.39.6-3## इति त्वदनुजा विभो##!## खलमुदीर्य तं जग्मुषी ##Nar10.39.6-4## मरुद्गणपणायिता भुवि च मन्दिराण्येयुषी ॥ ##Nar10.39.7-1## प्रगे पुनरगात्मजावचनमीरिति भूभुजा ##Nar10.39.7-2## प्रलम्बबकपूतनाप्रमुखदानवा मानिनः । ##Nar10.39.7-3## भवन्निधनकाम्यया जगति बभ्रमुर्निर्भयाः ##Nar10.39.7-4## कुमारकविमारकाः किमिव दुष्करं निष्कृपैः ॥ ##Nar10.39.8-1## ततः पशुपमन्दिरे त्वयि मुकुन्द##!## नन्दप्रिया\- ##Nar10.39.8-2## प्रसूतिशयनेशये रुवति किञ्चिदञ्चत्पदे । ##Nar10.39.8-3## विबुध्य वनिताजनैस्तनयसम्भवे घोषिते ##Nar10.39.8-4## मुदा किमु वदाम्यहो सकलमाकुलं गोकुलम् ॥ ##Nar10.39.9-1## अहो खलु यशोदया नवकलायचेतोहरं ##Nar10.39.9-2## भवन्तमलमन्तिके प्रथममापिबन्त्या दृशा । ##Nar10.39.9-3## पुनः स्तनभरं निजं सपदि पाययन्त्या मुदा ##Nar10.39.9-4## मनोहरतनुस्पृशा जगति पुण्यवन्तो जिताः ॥ ##Nar10.39.10-1## भवत्कुशलकाम्यया स खलु नन्दगोपस्तदा ##Nar10.39.10-2## प्रमोदभरसङ्कुलो द्विजकुलाय किं नाददात् । ##Nar10.39.10-3## तथैव पशुपालकाः किमु न मङ्गलं तेनिरे ##Nar10.39.10-4## जगत्रितयमङ्गल##!## त्वमिह पाहि मामामयात् ॥ ##Nar10.40.1-1## तदनु नन्दममन्दशुभास्पदं नृपपुरीं करदानकृते गतम् । ##Nar10.40.1-2## समवलोक्य जगाद्भवत्पिता विदितकंससहायजनोद्यमः ॥ ##Nar10.40.2-1## अयि सखे##!## तव बालकजन्म मां सुखयतेऽद्य निजात्मजजन्मवत् । ##Nar10.40.2-2## इति भवत्पितृतां व्रजनायके समधिरोप्य शशंस तमादरात् ॥ ##Nar10.40.3-1## इह च सन्त्यनिमित्तशतानि ते कटकसीम्ने ततो लघु गम्यताम् । ##Nar10.40.3-2## इति च तद्वचसा व्रजनायको भवदपायभिया द्रुतमाययौ ॥ ##Nar10.40.4-1## अवसरे खलु तत्र च काचन व्रजपदे मधुराकृतिरङ्गना । ##Nar10.40.4-2## तरलषट्पदलालितकुन्तला कपटपोतक##!## ते निकटं गता ॥ ##Nar10.40.5-1## सपसि सा हृतबालकचेतना निशिचरान्वयजा किल पूतना । ##Nar10.40.5-2## व्रजवधूष्विह केयमिति क्षणं विमृशतीषु भवन्तमुपाददे ॥ ##Nar10.40.6-1## ललितभावविलासहृतात्मभिर्युवतिभिः प्रतिरोद्धुमपारिता । ##Nar10.40.6-2## स्तनमसौ भवनान्तनिषेदुषी प्रददुषी भवते कपटात्मने ॥ ##Nar10.40.7-1## समधिरुह्य तदङ्कमशङ्कितस्त्वमथ बालकलोपनरोषितः । ##Nar10.40.7-2## महदिवाम्रफलं कुचमण्डलं प्रतिचुचूषिथ दुर्विषदूषितम् ॥ ##Nar10.40.8-1## असुभिरेव समं धयति त्वयि स्तनमसौ स्तनितोपमनिस्वना । ##Nar10.40.8-2## निरपतद्भयदायि निजं वपुः प्रतिगता प्रविसार्य भुजावुभौ ॥ ##Nar10.40.9-1## भयदघोषणभीषणविग्रहश्रवणदर्शनमोहितवल्लवे । ##Nar10.40.9-2## व्रजपदे तदुरःस्थलखेलनं ननु भवन्तमगृह्णत गोपिकाः ॥ ##Nar10.40.10-1## भुवनमङ्कल##!##नामभिरेव ते युवतिभिर्बहुधा कृतरक्षणः । ##Nar10.40.10-2## त्वमयि वातनिकेतननाथ##!## मामगदयन् कुरु तावकसेवकम् ॥ ##Nar10.41.1-1## व्रजेश्वरः शौरिवचो निशम्य समाव्रजन्नध्वनि भीतचेताः । ##Nar10.41.1-2## निष्पिष्टनिश्शेषतरुं निरीक्ष्य कञ्चित्पदार्थं शरणं गतस्त्वाम् ॥ ##Nar10.41.2-1## निशम्य गोपीवचनादुदन्तं सर्वेऽपि गोपा भयविस्मयान्धाः । ##Nar10.41.2-2## त्वत्पातितं घोरपिशाचदेहं देहुर्विदूरेऽथ कुठारकृत्तम् ॥ ##Nar10.41.3-1## त्वत्पीतपूतस्तनतच्छरीरात्समुच्चलन्नुच्चतरो हि धूमः । ##Nar10.41.3-2## शङ्कामधादागरवः किमेषु किं चान्दनो गउग्गुलवोऽथवेति ॥ ##Nar10.41.4-1## मदङ्गसङ्गस्य फलं न दूरं क्षणेन तावद्भवतामपि स्यात् । ##Nar10.41.4-2## उत्युल्लपन्वल्लवतल्लजेभ्यस्त्वं पूतनामातनुथाः सुगन्धिम् ॥ ##Nar10.41.5-1## चित्रं पिशाच्या न हतः कुमारश्चित्रं पुरैवाकथि शौरिणेदम् । ##Nar10.41.5-2## इति प्रशंसन्किल गोपलोको भवन्मुखालोकरसे न्यमाङ्क्षीत् ॥ ##Nar10.41.6-1## दिने दिनेऽथ प्रतिवृद्धलक्ष्मीरक्षीणमाङ्गल्यशतो व्रजोऽयम् । ##Nar10.41.6-2## भवन्निवासादयि वासुदेव##!## प्रमोदसान्द्रः परितो विरेजे ॥ ##Nar10.41.7-1## गृहेषु ते कोमलरूपहासमिथःकथासङ्कुलिताः कमन्यः । ##Nar10.41.7-2## वृत्तेषु कृत्येषु भवन्निरीक्षासमागताः प्रत्यहमत्यनन्दन् ॥ ##Nar10.41.8-1## अहो कुमारो मयि दत्तदृष्टिः स्मितः कृतं मां प्रति वत्सकेन । ##Nar10.41.8-2## एह्येहि मामित्युपसार्य पाणिं त्वयाश##!## किं किं न कृतं वधूभिः ॥ ##Nar10.41.9-1## भवद्वपुःस्पर्शनकौतुकेन करात्करं गोपवधूजनेन । ##Nar10.41.9-2## नीतस्त्वमाताम्रसरोजमालाव्यालम्बिलोलम्बतुलामलासीः ॥ ##Nar10.41.10-1## निपाययन्ती स्तनमङ्कगं त्वां विलोकयन्ती वदनं हसन्ती । ##Nar10.41.10-2## दशां यशोदा कतमां न भेजे स तादृशः पाहि हरे##!## गदान्माम् ॥ ##Nar10.42.1-1## कदापि जन्मर्क्षदिने तव प्रभो##!## निमन्त्रितज्ञातिवधूमहीसुरा । ##Nar10.42.1-2## महानसस्त्वां सविधे निधाय सा महानसादौ ववृते व्रजेश्वरी ॥ ##Nar10.42.2-1## ततो भवत्त्राणनियुक्तबालकप्रभीतिसङ्क्रन्दनसङ्कुलारवैः । ##Nar10.42.2-2## विमिश्रमश्रावि भवत्समीपतः परिस्फुटद्दारुचटच्चटारवः ॥ ##Nar10.42.3-1## ततस्तदाकर्णनसंभ्रमश्रमप्रकम्पिवक्षोजभरा व्रजाङ्गनाः । ##Nar10.42.3-2## भवन्तमन्तर्ददृशुः समन्ततो विनिष्पतद्दारुणदारुमध्यगम् ॥ ##Nar10.42.4-1## शिशोरहो किं किमभूदिति द्रुतं प्रधाव्य नन्दः पशुपाश्च भूसुराः । ##Nar10.42.4-2## भवन्तमालोक्य यशोदया धृतं समाश्वसन्नश्रुजलार्द्रलोचनाः ॥ ##Nar10.42.5-1## कस्को नु कौतस्कुत एष विस्मयो विशङ्कटं यच्छकटं विपाटितम् । ##Nar10.42.5-2## न कारणं किञ्चिदिहेति ते स्थिताः स्वनासिकादत्तकरास्त्वदीक्षकाः ॥ ##Nar10.42.6-1## कुमारकस्यास्य पयोधरार्थिनः प्ररोदने लोलपदाम्बुजाहतम् । ##Nar10.42.6-2## मया मया दृष्टमनो विपर्यगादितीश##!## ते पालकबालका जगुः ॥ ##Nar10.42.7-1## भिया तदा किञ्चिदजानतामिदं कुमारकाणामतिदुर्घटं वचः । ##Nar10.42.7-2## भवत्प्रभावाविदुरैरितीरितं मनागिवाशङ्क्यात दृष्टपूतनैः ॥ ##Nar10.42.8-1## प्रवालताम्रं किमिदं पदं क्षतं सरोजरम्यौ नु करौ विरोजितौ । ##Nar10.42.8-2## इति प्रसर्पत्करुणातरङ्गितास्त्वदङ्गमापस्पृशुरङ्गनाजनाः ॥ ##Nar10.42.9-1## अये सुतं देहि जगत्पतेः कृपातरङ्गपातात्परिपातमद्य मे । ##Nar10.42.9-2## इति स्म सङ्गृह्य पिता त्वदङ्गुकं गुहुर्मुहुः श्लिष्यति जीतकण्टकः ॥ ##Nar10.42.10-1## अनोनिलीनः किल हन्तुमागतः सुरारिरेवं भवता विहिंसितः । ##Nar10.42.10-2## रजोऽपि नोदृष्टममुष्य तत्कथं स शुद्धसत्त्वे त्वयि लीनवान्ध्रुवम् ॥ ##Nar10.42.11-1## प्रपूजितैस्तत्र ततो द्विजातिभिर्विशेषतो लम्भितमङ्गलाशिषः । ##Nar10.42.11-2## व्रजं निजैर्बाल्यरसैर्विमोहयन्मरुत्पुराधीश##!## रुजां जहीहि मे ॥ ##Nar10.43.1-1## त्वमेकदा गुरुमरुत्पुरनाथ##!## वोढुं ##Nar10.43.1-2## गाढाधिरूड्ःअगरिमाणमपारयन्ती । ##Nar10.43.1-3## माता नोधाय शयने किमिदं बतेति ##Nar10.43.1-4## ध्यायन्त्यचेष्टत गृहेषु निविष्टशङ्का ॥ ##Nar10.43.2-1## तावद्विदूरमुपकर्णितघोरघोष\- ##Nar10.43.2-2## व्याजृम्भिपांसुपटलीपरिपूरिताशः । ##Nar10.43.2-3## वात्यावपुः स किल दैत्यवरस्तृणाव\- ##Nar10.43.2-4## र्ताख्यो जहार जनमानसहारिणं त्वाम् ॥ ##Nar10.43.3-1## उद्दामपांसुतिमिराहतदृष्टिपाते ##Nar10.43.3-2## द्रष्टुं किमप्यकुशले पशुपाललोके । ##Nar10.43.3-3## हा बालक्स्य किमिति त्वदुपान्तमाप्ता ##Nar10.43.3-4## माता भवन्तमविलोक्य भृशं रुरोद् ॥ ##Nar10.43.4-1## तावत्स दानववरोऽपि च दीनमूर्तिर्\- ##Nar10.43.4-2## भावत्कभारपरिधारणलूनवेगः । ##Nar10.43.4-3## सङ्कोचमाप तदनु क्षतपांसुघोषे ##Nar10.43.4-4## घोषे व्यतायत भवज्जननीनिनादः ॥ ##Nar10.43.5-1## रोदोपकर्णनवशादुपगम्य गेहं ##Nar10.43.5-2## क्रन्दत्सु नन्दमुखगोपकुलेषु दीनः । ##Nar10.43.5-3## त्वां दानवस्त्वखिलमुक्तिकरं मुमुक्षुस्\- ##Nar10.43.5-4## त्वय्यप्रमुञ्चति पपात्वियत्प्रदेशात् ॥ ##Nar10.43.6-1## रोदाकुलास्तदनु गोपगणा बहिष्ठ\- ##Nar10.43.6-2## पाषाणपृष्ठभुवि देहमतिस्थविष्ठम् । ##Nar10.43.6-3## प्रैक्षन्त हन्त निपतन्तममुष्य वक्ष\- ##Nar10.43.6-4## स्यक्षीणमेव च भवन्तमलं हसन्तम् ॥ ##Nar10.43.7-1## ग्रावप्रपातपरिपिष्टगरिष्ठदेह\- ##Nar10.43.7-2## भ्रष्टासुदुष्टदनुजोपरि धृष्टहासम् । ##Nar10.43.7-3## आघ्नानमम्बुजकरेण भवन्तमेत्य ##Nar10.43.7-4## गोप दधुर्गिरिवरादिव नीलरत्नम् ॥ ##Nar10.43.8-1## एकैकमाशु परिगृह्य निकामनन्द\- ##Nar10.43.8-2## न्नन्दादिगोपपरिरब्धविचुम्बताङ्गम् । ##Nar10.43.8-3## आदातुकामपरिशङ्कितगोपनारी\- ##Nar10.43.8-4## हस्ताम्बुजप्रपतितं प्रणुमो भवन्तम् ॥ ##Nar10.43.9-1## भूयोऽपि किन्नु कृणुमः प्रणतार्तिहारी ##Nar10.43.9-2## गोविन्द एव परिपालयतात्सुतं नः । ##Nar10.43.9-3## इत्यादि मातरपितृप्रसुखैस्तदानीं ##Nar10.43.9-4## सम्प्रार्थितस्त्वदवनाय विभो##!## त्वमेव ॥ ##Nar10.43.10-1## वातात्मकं दनुजमेवमयि प्रधून्वन् ##Nar10.43.10-2## वातोद्भवान्मम गदान्किमु नो धुनोषि । ##Nar10.43.10-3## किं वा करोमि पुरनप्यनिलालयेश##!## ##Nar10.43.10-4## निश्शेषरोगशमनं मुहुरर्थये त्वाम् ॥ ##Nar10.44.1-1## गूढं वसुदेवगिरा कर्तुं ते निष्क्रियस्य संस्कारान् । ##Nar10.44.1-2## हृद्गतहोरातत्त्वो गर्गमुनिस्त्वद्गृहान्विभो##!## गतवान् ॥ ##Nar10.44.2-1## नन्दोऽथ नन्दितात्मा वृन्दिष्ठं मानयन्नमुं यमिनाम् । ##Nar10.44.2-2## मन्दस्मितार्द्रमूचे त्वत्संस्कारान्विधातुमुत्सुकधीः ॥ ##Nar10.44.3-1## यदुवंशाचार्यत्वात्सुनिभृतमिदमार्य##!## कार्यमिति कथयन् । ##Nar10.44.3-2## गर्गो निर्गतपुलकश्चक्रे तव साग्रजस्य नामानि ॥ ##Nar10.44.4-1## कथमस्य नाम कुर्वे सहस्रनाम्नो ह्यनन्तनाम्नो वा । ##Nar10.44.4-2## इति नूनं गर्गमुश्चक्रे तव नाम नाम रहसि विभो##!## ॥ ##Nar10.44.5-1## कृषिधीतुणकाराभ्यां सत्तानन्दात्मतां किलाभिलपत् । ##Nar10.44.5-2## जगदघकर्षित्वं वा कथयदृषिः कृष्णनाम ते व्यतनोत् ॥ ##Nar10.44.6-1## अन्यांश्च नामभेदान्न्यीकुर्वन्नग्रजे च रामादीन् । ##Nar10.44.6-2## अतिमानुषानुभावं न्यगदत्त्वामप्रकाशयन्पित्रे ॥ ##Nar10.44.7-1## स्निह्यति यत्सव पुत्रे सुह्यति स न मायिकैः पुनः शोकैः । ##Nar10.44.7-2## द्रुह्यति यः स तु नश्येदित्यवदत्ते महत्त्वमृषिवर्यः ॥ ##Nar10.44.8-1## जेष्यति बहुतरदैत्यान्नेष्यति निजबन्धुलोकममलपदम् । ##Nar10.44.8-2## श्रोष्यसि सुविमलकीर्तीरस्येति भवद्विभूतिमृषिरूचे ॥ ##Nar10.44.9-1## अमुनैव सर्वदुर्गं तरितास्थ कृतास्थमन्त्र तिष्ठध्वम् । ##Nar10.44.9-2## हरिरेवेत्यनभिलपन्नित्यादि त्वामवर्णयत्स मुनिः ॥ ##Nar10.44.10-1## गर्गेऽथ निर्गतेऽस्मिन्नन्दितनन्दादिनन्द्यमानस्त्वम् । ##Nar10.44.10-2## मद्गदमुद्गतकरुणो निर्गमय श्रीमरुत्पुराधीश##!## ॥ ##Nar10.45.1-1## अयि सबल##!## मुरारे##!## पाणिजानुप्रचारैः ##Nar10.45.1-2## किमपि भवनभागान्भूषयन्तौ भवन्तौ । ##Nar10.45.1-3## चलितचरणकञ्जे मञ्जुमञ्जीरशिञ्जा\- ##Nar10.45.1-4## श्रवणकुतुकभाजौ चेरतुश्चारु वेगात् ॥ ##Nar10.45.2-1## मृदु मृदु विहसन्तावुन्मिषद्दन्तवन्तौ ##Nar10.45.2-2## वदनपतितकेशौ दृश्यपादाब्जदेशौ । ##Nar10.45.2-3## भुजगलितकरान्तव्यालगत्कङ्कणाङ्कौ ##Nar10.45.2-4## मतिमहरतमुच्चैः पश्यतां विश्वन्णाम् ॥ ##Nar10.45.3-1## अनुसरति जनौघे कौतुकव्याकुलाक्षे ##Nar10.45.3-2## किमपि कृतनिनादं व्याहसन्तौ द्रवन्तौ । ##Nar10.45.3-3## बलितवदनपद्मं पृष्ठतो दत्तदृष्टी ##Nar10.45.3-4## किमिव न विदधाथे कौतुकं वासुदेव##!## ॥ ##Nar10.45.4-1## दुतगतिषु पतन्तावुत्थितौ लिप्तपङ्कौ ##Nar10.45.4-2## दिवि मुनिभिरपङ्कैः सस्मितं वन्द्यमानौ । ##Nar10.45.4-3## द्रुतमथ जननीभ्यां सानुकम्पं गृहीतौ ##Nar10.45.4-4## मुहुरपि परिरब्धौ द्राग्युवां चुम्बितौ च ॥ ##Nar10.45.5-1## स्नुतकुचभरमङ्के धारयन्ती भवन्तं ##Nar10.45.5-2## तरलमति यशोदा स्तन्यदा धन्यधन्या । ##Nar10.45.5-3## कपटपशुप##!## मध्ये मुग्धहासाङ्कुरं ते ##Nar10.45.5-4## दशनमुकुलहृद्यं वीक्ष्यं वक्त्रं जहर्ष ॥ ##Nar10.45.6-1## तदनु चरणचारी दारकैः साकमारा\- ##Nar10.45.6-2## न्निलयततिषु खेलन्बालचापल्यशाली । ##Nar10.45.6-3## भवनशुकबिडालान्वत्सकांश्चानुधावन् ##Nar10.45.6-4## कथमपि कृतहासैर्गोपकैर्वारितोऽभूः ॥ ##Nar10.45.7-1## हलधरसहितस्त्वं यत्र यत्रोपयातो ##Nar10.45.7-2## विवशपतितनेत्रास्तत्र तत्रैव गोप्यः । ##Nar10.45.7-3## विगलितगृहकृत्या विस्मृतापत्यभृत्या ##Nar10.45.7-4## मुरहर##!## मुहुरत्यन्ताकुला नित्यमासन् ॥ ##Nar10.45.8-1## प्रतिनवनवनीतं गोपिकादत्तमिच्छन् ##Nar10.45.8-2## कलपदमुपगायन्कोमलं क्वापि नृत्यन् । ##Nar10.45.8-3## सदययुवतिलोकैरर्पितं सर्पिरश्नन् ##Nar10.45.8-4## क्वचन नवविपक्वं दुग्धमत्यापिबस्त्वम् ॥ ##Nar10.45.9-1## मम खलु बलिगेहे याचनं जातमास्ता\- ##Nar10.45.9-2## मिह पुनरबलानामग्रतो नैव कुर्वे । ##Nar10.45.9-3## इति विहितमतिः किं देव##!## सन्त्यज्य याच्ञां ##Nar10.45.9-4## दधिघृतमहरस्त्वं चारुणा चोरणेन ॥ ##Nar10.45.10-1## तव दधिघृतमोषे घोषयोषाजनाना\- ##Nar10.45.10-2## मभजत हृदि रोषो नावकाशं न शोकः । ##Nar10.45.10-3## हृदयमपि मुषित्वा हर्षसिन्धौ न्यधास्त्वं ##Nar10.45.10-4## स मम शमय रोगान्वातगेहाधिनाथ##!## ॥ ##Nar10.45.11-1## शाखाग्रेऽथ विधुं विलोक्य फलमित्यम्बां च तातं मुहुः ##Nar10.45.11-2## सम्प्रार्थ्याथ तदा तदीयवचसा प्रोत्क्षिप्तबाहौ त्वयि । ##Nar10.45.11-3## चित्रं देव##!## शशी स ते करमगात्किं ब्रूमहे सम्पत\- ##Nar10.45.11-4## ज्ज्योतिर्मण्डलपूरिताखिलवपुः प्रागा विराड्रूपताम् ॥ ##Nar10.45.12-1## किं किं बतेदमिति संभ्रमभाजमेनं ##Nar10.45.12-2## ब्रह्मार्णवे क्षणममुं परिमज्ज्य तातम् । ##Nar10.45.12-3## मायां पुनस्तनयमोहमयीं वितन्व\- ##Nar10.45.12-4## न्नानन्दचिन्मय##!## जगन्मय##!## पाहि रोगात् ॥ ##Nar10.46.1-1## अयि देव##!## पुरा किल त्वयि स्वयमुत्तानशये स्तनन्धये । ##Nar10.46.1-2## परिजृम्भणतो व्यपावृते वदने विश्वमचष्ट वल्लवी ॥ ##Nar10.46.2-1## पुनरप्यथ बालकैः समं त्वयि लीलानिरते जगत्पते##!## | ##Nar10.46.2-2## फलसञ्चयवञ्चनक्रुधा तव मृद्भोजनमूचुरर्भकाः ॥ ##Nar10.46.3-1## अयि ते प्रलयावधौ विभो##!## क्षितितोयादिसमस्तभक्षिणः । ##Nar10.46.3-2## मृदुपाशनतो रुजा भवेदिति भीता जननी चुकोप सा ॥ ##Nar10.46.4-1## अयि दुर्विनयात्मक##!## त्वया किमु मृत्सा बत वत्स##!## भक्षिता । ##Nar10.46.4-2## इति मातृगिरं चिरं विभो##!## वितथां त्वं प्रतिजज्ञिषे हसन् ॥ ##Nar10.46.5-1## अयि ते सकलैर्विनिश्चिते विमतिश्चेद्वदनं विदार्यताम् । ##Nar10.46.5-2## इति मातृविभर्त्सितो मुखं विकसत्पद्मनिभं व्यदारयः ॥ ##Nar10.46.6-1## अयि मृल्लवदर्शनोत्सुकां जननीं तां बहु तर्पयन्निव । ##Nar10.46.6-2## पृथिवीं निखिलां न केवलं भुवनान्यप्यखिलान्यदीदृशः ॥ ##Nar10.46.7-1## कुहचिद्वनमम्बुधिः क्वचित्क्वचिदभ्रं कुहचिद्रसातलम् । ##Nar10.46.7-2## मनुजा दनुजाः क्वचित्सुरा ददृशे किं न तदा त्वदानने ॥ ##Nar10.46.8-1## कलशाम्बुधिशायिनं पुनः परवैकुण्ठपदाधिवासिनम् । ##Nar10.46.8-2## स्वपुरश्च निजार्भकात्मकं कतिधा त्वां न ददर्श सा मुखे ॥ ##Nar10.46.9-1## विकसद्भुवने मुखोदरे ननु भूयोऽपि तथाविधाननः । ##Nar10.46.9-2## अनया स्फुटमीक्षितो भवाननवस्थां जगतां बतातनोत् ॥ ##Nar10.46.10-1## धृततत्त्वधियं तदा क्षणं जननीं तां प्रणयेन मोहयन् । ##Nar10.46.10-2## स्तनमम्ब##!## दिशेत्युपासजन्भगवन्नद्भुतबाल##!## पाहि माम् ॥ ##Nar10.47.1-1## एकदा दधिविमाथकारिणीं मातरं समुपसेदिवान्भवान् । ##Nar10.47.1-2## स्तन्यलोलुपतया निवारयन्नङ्कमेत्य पपिवान्पयोधरौ ॥ ##Nar10.47.2-1## अर्धपीतकुचकुड्मले त्वयि स्निग्धहासमधुराननाम्बुजे । ##Nar10.47.2-2## दुग्धमीश##!## दहने परिस्नुतं धर्तुमाशु जननी जगाम ते ॥ ##Nar10.47.3-1## सामिपीतरसभङ्गसङ्गतक्रोधभारपरिभूतचेतसा । ##Nar10.47.3-2## मन्थदण्डमुपगृह्य पाटितं हन्त देव##!## दधिभाजनं त्वया ॥ ##Nar10.47.4-1## उच्चल ध्वनितमुच्चकैस्तदा संनिशम्य जननी समाद्रुता । ##Nar10.47.4-2## त्वद्यशोविसरवद्ददर्श सा सद्य एव दधि विसृतं क्षितौ ॥ ##Nar10.47.5-1## वेदमार्गपरिमार्गितं रुषा त्वामवीक्ष्य परिमार्गयन्त्यसौ । ##Nar10.47.5-2## सन्ददर्श सुकृतिन्युलूखले दीयमाननवनीतमोतवे ॥ ##Nar10.47.6-1## त्वां प्रगृह्य बत भीतिभावनाभासुराननसरोजमाशु सा । ##Nar10.47.6-2## रोषरूषितमुखी सखीपुरो बन्धनाय रशनामुपाददे ॥ ##Nar10.47.7-1## बन्धुमिच्छति यमेव सज्जनस्तं भवन्तमयि बन्धुमिच्छती । ##Nar10.47.7-2## सा नियुज्य रशनागुणान्बहून्व्द्यङ्गुलोनमखिलं किलैक्षत ॥ ##Nar10.47.8-1## विस्मितोत्स्मितसखीजनेक्षितां स्विन्नसन्नवपुषं निरीक्ष्य ताम् । ##Nar10.47.8-2## नित्यमुक्तवपुरप्यहो हरे##!## बन्धमेव कृपयान्वमयथाः ॥ ##Nar10.47.9-1## स्थीयतां चिरमुलूखले खलेत्यागता भवनमेव सा यदा । ##Nar10.47.9-2## प्रागुलूखलबिलान्तरे तदा सर्पिरर्पितमदन्नवास्थिथाः ॥ ##Nar10.47.10-1## यद्यपाशसुगमो भवान्विभो##!## संयतः किमु सपाशयानया । ##Nar10.47.10-2## एवमादि दिविजैरभिष्टुतो वातनाथ##!## परिपाहि मां गदात् ॥ ##Nar10.48.1-1## मुदा सुरौधैस्त्वमुदारसम्मदैरुदीर्य दामोदर इत्यभिष्टुतः । ##Nar10.48.1-2## मृदूदरः स्वैरमुलूखले लगन्नदूरतो द्वौ ककुभावुदैक्षथाः ॥ ##Nar10.48.2-1## कुबेरसूनुर्नलकूबराभिधः परो मणिग्रीव इति प्रथां गतः । ##Nar10.48.2-2## महेशसेवाधिगतश्रियोन्मदौ चिरं किल त्वद्विमुखावखेलताम् ॥ ##Nar10.48.3-1## सुरापगायां किल तौ मदोत्कटौ सुरापगायद्बहुयौवतावृतौ । ##Nar10.48.3-2## विवाससौ केलिपरौ स नारदो भवत्पदैकप्रवणो निरैक्षत ॥ ##Nar10.48.4-1## भिया प्रियालोकमुपात्तवाससं पुरो निरीक्ष्यापि मदान्धचेतसौ । ##Nar10.48.4-2## इमौ भवद्भक्त्युपशान्तिसिद्धये मुनिर्जगौ शान्तिमृते कुतः सुखम् ॥ ##Nar10.48.5-1## युवामवाप्तौ ककुभात्मतां चिरं हरिं निरीक्ष्याथ पदं स्वमाप्नुतम् । ##Nar10.48.5-2## इतीरितौ तौ भवदीक्षणस्पृहां गतौ व्रजान्ते ककुभौ बभूवतुः ॥ ##Nar10.48.6-1## अतन्द्रमिन्द्रद्रुयुगं तथाविधं समेयुषा मन्थरगामिना त्वया । ##Nar10.48.6-2## तिरायितोलूखलरोधनिर्धुतौ चिराय जीर्णौ परिपातितौ तरू ॥ ##Nar10.48.7-1## अभाजि शाखिद्वितयं यदा त्वया तदैव तद्गर्भतलान्निरेयुषा । ##Nar10.48.7-2## महात्विषा यक्षयुगेन तत्क्षणादभाजि गोविन्द##!## भवानपि स्तवैः ॥ ##Nar10.48.8-1## इहान्यभक्तोऽपि समेष्यति क्रमाद्भवन्तमेतौ खलु रुद्रसेवकौ । ##Nar10.48.8-2## मुनिप्रसादाद्भवदङ्घ्रिमागतौ गतौ वृणानौ खलु भक्तिमुत्तमाम् ॥ ##Nar10.48.9-1## ततस्तरूद्दारणदारुणारवप्रकम्पिसम्पातिनि गोपमण्डले । ##Nar10.48.9-2## विलज्जितत्वज्जननीमुखेक्षिणा व्यमोक्षि नन्देन भवान्विमोक्षदः ॥ ##Nar10.48.10-1## महीरुहोर्मध्यगतो बतार्भको हरेः प्रभावादपरिक्षतोऽधुना । ##Nar10.48.10-2## इति ब्रवाणैर्गमितो गृहं भवान्मरुत्पुराधीश्वर##!## पाहि मां गदात् ॥ ##Nar10.49.1-1## भवत्प्रभावाविदुरा हि गोपास्तरुप्रपातादिकमत्र goShTHe । ##Nar10.49.1-2## शेतुमुत्पातगणं विशङ्क्य प्रयातुमन्यत्र मनो वितेनुः ॥ ##Nar10.49.2-1## तत्रोपनन्दाभिधगोपवर्यो जगौ भवत्प्रेरणयैव नूनम् । ##Nar10.49.2-2## इतिः प्रतीच्यां विपिनं मनोज्ञं वृन्दावनं नाम विराजतीति ॥ ##Nar10.49.3-1## बृहद्वनं तत्खलु नन्दमुख्या विधाय गौष्ठीनमथ क्षणेन । ##Nar10.49.3-2## त्वदन्वितत्वज्जननीनिविष्टगरिष्टयानानुगता विचेलुः ॥ ##Nar10.49.4-1## अनोमनोज्ञध्वनिधेनुपालीखुरप्रणादान्तरतो वधूभिः । ##Nar10.49.4-2## भवद्विनोदालपितीक्षराणि प्रपीय नाज्ञायत मार्गदैर्घ्यम् ॥ ##Nar10.49.5-1## निरीक्ष्य वृन्दावनमीश##!## नन्दत्प्रसूनकुन्दप्रमुखद्रुमौघम् । ##Nar10.49.5-2## अमोदथाः शाद्वलसान्द्रलक्ष्म्या हरिन्मणीकुट्टिमपुष्टशोभम् ॥ ##Nar10.49.6-1## नवाकनिर्व्यूढनिवासभेदेष्वशेषगोपेषु सुखासितेषु । ##Nar10.49.6-2## वनश्रियं गोपकिशोरपालीविमिश्रितः पर्यगलोकथास्त्वम् ॥ ##Nar10.49.7-1## अरालमार्गागतनिर्मलापां मरालकुजाकृतनर्मलापाम् । ##Nar10.49.7-2## निरन्तरस्मेरसरोजवक्त्रां कलिन्दकन्यां समलोकयस्त्वम् ॥ ##Nar10.49.8-1## मयूरकेकाशतलोभनीयं म्यूखमीलशबलं मणीनाम् । ##Nar10.49.8-2## विरिञ्चलोकस्पृशमुच्चशृङ्गैर्गिरिं च गोवर्धनमैक्षथास्त्वम् ॥ ##Nar10.49.9-1## समं ततो गोपकुमारकैस्त्वं समन्ततो यत्र वनान्तमागाः । ##Nar10.49.9-2## ततस्ततस्तां कृटिलामपश्यः कलिन्दजां रागवतीमिवैकाम् ॥ ##Nar10.49.10-1## तथाविधेऽस्मिन्विपिने पशव्ये समुत्सुको वत्सगणप्रचारे । ##Nar10.49.10-2## चरन्सरामोऽथ कुमारकैस्त्वं समीरगेहाधिप##!## पाहि रोगात् ॥ ##Nar10.50.1-1## तरलमधुकृद्वृन्दे वृन्दावनेऽथ मनोहरे ##Nar10.50.1-2## पशुपशिशुभिः साकं वत्सानुपालनलोलुपः । ##Nar10.50.1-3## हलधरसखो देव##!## श्रीमन्##!## विचेरिथ धारयन् ##Nar10.50.1-4## गवलमुरलीवेत्रं नेत्राभिरामतनुद्युतिः ॥ ##Nar10.50.2-1## विहितजगतीरक्षं लक्ष्मीकराम्बुजलीलितं ##Nar10.50.2-2## ददति चरणद्वन्द्वं वृन्दावने त्वयि पावने । ##Nar10.50.2-3## किमिव न बभौ सम्पत्सम्पूरितं तरुवल्लरी\- ##Nar10.50.2-4## सलिलधरणीगोत्रक्षेत्रादिकं कमलापते##!## ॥ ##Nar10.50.3-1## विलसदुलपे कान्तारान्ते समीरणशीतले ##Nar10.50.3-2## विपुलयमुनातीरे गोवर्धनाचलमूर्धसु । ##Nar10.50.3-3## ललितमुरलीनादः सञ्चारयन्खलु वात्सकं ##Nar10.50.3-4## क्वचन दिवसे दैत्यं वत्साकृतिं त्वमुदैक्षथाः ॥ ##Nar10.50.4-1## रभसविलसत्पुच्छं विच्छायतोऽस्य विलोकयन् ##Nar10.50.4-2## किमपि वलितस्कन्धं रन्ध्रप्रतीक्षमुदीक्षितम् । ##Nar10.50.4-3## तमथ चरणे बिभ्रद्विभ्रामयन्मुहुरुच्चकैः ##Nar10.50.4-4## कुहचन महावृक्षे चिक्षेपिथ क्षतजीवितम् ॥ ##Nar10.50.5-1## निपतति महादैत्ये जात्या दुरात्मनि तत्क्षणं ##Nar10.50.5-2## निपतनजवक्षुण्णक्षोणीरुहक्षतकानने । ##Nar10.50.5-3## दिवि परिमिलद्वृन्दा वृन्दारकाः कुसुमोत्करैः ##Nar10.50.5-4## शिरसि भवतो हर्षाद्वर्षन्ति नाम तदा हरे##!## ॥ ##Nar10.50.6-1## सुरभिलतमा मूर्धन्यूर्ध्वं कुतः कुसुमावली ##Nar10.50.6-2## निपतति तवेत्युक्तो बालैः सहेलमुदैरयः । ##Nar10.50.6-3## झटिति दनुजक्षेपेणोर्ध्वं गतस्तरुमण्डलात् ##Nar10.50.6-4## कुसुमनिकरः सोऽयं नूनं समेति शनैरिति ॥ ##Nar10.50.7-1## क्वचन दिवसे भूयो भूयस्तरेपरुषातपे ##Nar10.50.7-2## तपनतनयापाथः पातुं गता भवदादयः । ##Nar10.50.7-3## चलितगरुतं प्रेक्षामासुर्बकं खलु विस्मृतं ##Nar10.50.7-4## क्षितिधरगरुच्छेदे कैलासशैलमिवापरम् ॥ ##Nar10.50.8-1## पिबति सलिलं गोपव्राते भवनतमभिद्रुतः ##Nar10.50.8-2## स किल निगिनलन्नग्निप्रख्यं पुनर्द्रुतमुद्वमन् । ##Nar10.50.8-3## दलयितुमगात्त्रोट्याः कोट्या तदा यु भवान्विभो##!## ##Nar10.50.8-4## खलजनभिदाचुञ्चुश्चञ्चू प्रगृह्य ददार तम् ॥ ##Nar10.50.9-1## सपदि सहजां सन्द्रष्टुं वा मृतां खलु पूतना\- ##Nar10.50.9-2## मनुजमघमप्यग्रे गत्वा प्रतीक्षितुमेव वा । ##Nar10.50.9-3## शमननिलयं याते तस्मिन्बके सुमनोगणे ##Nar10.50.9-4## किरति सुमनोवृन्दं वृन्दावनाद्गृहमैयथाः ॥ ##Nar10.50.10-1## ललितमुरलीनादं दूरान्निशम्य वधूजनैस्\- ##Nar10.50.10-2## त्वरितमुपगम्यारादारूढमोदमुदीक्षितः । ##Nar10.50.10-3## जनितजननीनन्दानन्दः समीरणमन्दिर\- ##Nar10.50.10-4## प्रथितवसते##!## शौरे##!## दूरीकुरुष्व ममामयान् ॥ ##Nar10.51.1-1## कदाचन व्रजशिशुभिः समं भवान् ##Nar10.51.1-2## वनाशने विहितमतिः प्रगेतराम् । ##Nar10.51.1-3## समावृतो बहुतरवत्समण्डलैः ##Nar10.51.1-4## सतेमनैर्निरगमदीश##!## जेमनैः ॥ ##Nar10.51.2-1## विनिर्यतस्तव चरणाम्बुजद्वया\- ##Nar10.51.2-2## दुदाञ्चितं त्रिभुवनपावनं रजः । ##Nar10.51.2-3## महर्षयः पुलकधरैः कलेवरै\- ##Nar10.51.2-4## रुदूहिरे धृतभवदीक्षणोत्सवाः ॥ ##Nar10.51.3-1## प्रचारयत्यविरलशाद्वले तले ##Nar10.51.3-2## पशून्विभो##!## भवति समं कुमारकैः । ##Nar10.51.3-3## अघासुरो न्यरुणदघाय वर्तनीं ##Nar10.51.3-4## भयानकः सपदि शयानकाकृतिः ॥ ##Nar10.51.4-1## महाचलप्रतिमतनोर्गुहानिभ\- ##Nar10.51.4-2## प्रसारितप्रथितमुखस्य कानने । ##Nar10.51.4-3## मुखोदरं विहरणकौतुकाद्गताः ##Nar10.51.4-4## कुमारकाः किमपि विदूरगे त्वयि ॥ ##Nar10.51.5-1## प्रमादतः प्रविशति पन्नगोदरं ##Nar10.51.5-2## क्वथत्तनौ पशुपकुले सवात्सके । ##Nar10.51.5-3## विदन्निदं त्वमपि विवेशिथ प्रभो##!## ##Nar10.51.5-4## सुहृज्जनं विशरणामाशु रक्षितुम् ॥ ##Nar10.51.6-1## गलेदरे विपुलितवर्ष्मणा त्वया ##Nar10.51.6-2## महोरगे लुठति निरुद्धमारुते । ##Nar10.51.6-3## द्रुतं भवान्विदलितकण्ठमण्डलो ##Nar10.51.6-4## विमोचयन्पशुपपशून्विनिर्ययौ ॥ ##Nar10.51.7-1## क्षणं दिवि त्वदुपगमार्थमास्थितं ##Nar10.51.7-2## महासुरप्रभवमहो महो महत् । ##Nar10.51.7-3## विनिर्गते त्वयि तु निलीनमञ्जसा ##Nar10.51.7-4## नभःश्तले ननृतुरथो जगुः सुराः ॥ ##Nar10.51.8-1## सविस्मयैः कमलभवादिभिः सुरैर्\- ##Nar10.51.8-2## अनुद्रुतस्तदनु गतः कुमारकैः । ##Nar10.51.8-3## दिने पुनस्तरुणदशामुपेयुषि ##Nar10.51.8-4## स्वकैर्भवानतनुत भोजनोत्सवम् ॥ ##Nar10.51.9-1## विषाणिकामपि मुरलीं नितम्बके ##Nar10.51.9-2## निवेशयन्कबलधरः कराम्बुजे । ##Nar10.51.9-3## प्रहासयन्कलवचनैः कुमारकान् ##Nar10.51.9-4## बुभोजिथ त्रिदशगणैर्मुदा नुतः ॥ ##Nar10.51.10-1## सुखाशनं त्विह तव गोपमण्डले ##Nar10.51.10-2## मखाशनात्प्रियमिव देवमण्डले । ##Nar10.51.10-3## इति स्तुतस्त्रिदशवरैर्जगत्प्रभो##!## ##Nar10.51.10-4## मरुत्पुरीनिलय##!## गदात्प्रपाहि माम् ॥ ##Nar10.52.1-1## अन्यावतारनिकरेष्वनिरीक्षितं ते ##Nar10.52.1-2## भूमातिरेकमभिवीक्ष्य तदाघमोक्षे । ##Nar10.52.1-3## ब्रह्मा परीक्षितुमनाः स परोक्षभावं ##Nar10.52.1-4## निन्येऽथ वत्सकगणान्प्रवितत्य मायाम् ॥ ##Nar10.52.2-1## वत्सानवीक्ष्य विवशे पशुपोत्करे ता\- ##Nar10.52.2-2## नानेतुकाम इव धातृमतानुवर्ती । ##Nar10.52.2-3## त्वं सामिभुक्तकबलो गतवांस्तदानीं ##Nar10.52.2-4## भुक्तांस्तिरोधित सरोजभवः कुमारान् ॥ ##Nar10.52.3-1## वत्सायितस्तदनु गोपगणायितस्त्वं ##Nar10.52.3-2## शिक्यादिभाण्डमुरलीगवलादिरूपः । ##Nar10.52.3-3## प्राग्वद्विहृत्य विपिनेषु चिराय सायं ##Nar10.52.3-4## त्वं माययाथ बहुधा व्रजमाययाथ ॥ ##Nar10.52.4-1## त्वामेव शिक्यागवलादिमयं दधानो ##Nar10.52.4-2## भूयस्त्वमेव पशुवत्सकबालरूपः । ##Nar10.52.4-3## गोरूपिणीभिरपि गोपवधूमयीभि\- ##Nar10.52.4-4## रासादितोऽसि जननीभिरतिप्रहर्षात् ॥ ##Nar10.52.5-1## जीवं हि कञ्चिदभिमानवशात्स्वकीयं ##Nar10.52.5-2## मत्वा तनूज इति रागभरं वहन्त्यः । ##Nar10.52.5-3## आत्मानमेव तु भवन्तमवाप्य सूनुं ##Nar10.52.5-4## प्रीतिं ययुर्न कियतीं वनिताश्च गावः ॥ ##Nar10.52.6-1## एवं प्रतिक्षणविजृम्भितहर्षभार\- ##Nar10.52.6-2## निश्शेषगोपगणलालितभूरिमूर्तिम् । ##Nar10.52.6-3## त्वामग्रजोऽपि बुबुधे किल वत्सरान्ते ##Nar10.52.6-4## ब्रह्मात्मनोरपि महान्युवयोर्विशेषः ॥ ##Nar10.52.7-1## वर्षावधौ नवपुरातनवत्सपालान् ##Nar10.52.7-2## दृष्ट्वा विवेकमसृणे द्रुहिणे विमूढे । ##Nar10.52.7-3## प्रादीदृशः प्रतिनवान्मकुटान्गदादि\- ##Nar10.52.7-4## भूशांश्चतुर्भुजयुजः सजलाम्बुदाभान् ॥ ##Nar10.52.8-1## प्रत्येकमेव कमलापरिलालिताङ्गान् ##Nar10.52.8-2## भोगीन्द्रभोगशयनान्नयनाभिरामान् । ##Nar10.52.8-3## लीलानिमीलितदृशः सनकादियोगि\- ##Nar10.52.8-4## व्यासेवितान्कमलभूर्भवतो ददर्श ॥ ##Nar10.52.9-1## नारायणाकृतिमसङ्ख्यतमां निरीक्ष्य ##Nar10.52.9-2## सर्वत्र सेवकमपि स्वमवेक्ष्य धाता । ##Nar10.52.9-3## मायानिमग्नहृदयो विमुमोह याव्त\- ##Nar10.52.9-4## देको बभूविथ तदा कबलार्धपाणिः ॥ ##Nar10.52.10-1## नश्यन्मदे तदनु विश्वपतिं मुहुस्त्वां ##Nar10.52.10-2## नत्वा च नूतवति धातरि धाम याते । ##Nar10.52.10-3## पोतैः समं प्रमुदितैः प्रविशन्निकेतं ##Nar10.52.10-4## वातालयाधिप##!## विभो##!## परिपाहि रोगात् ॥ ##Nar10.53.1-1## अतीत्य बाल्यं जगतां पते##!## त्वमुपेत्य पौगण्डवयो मनोज्ञम् । ##Nar10.53.1-2## उपेक्ष्य वत्सावनमुत्सवेन प्रावर्तथा गोगणपालनायाम् ॥ ##Nar10.53.2-1## उपक्रमस्यानुगुणैव सेयं मरुत्पुराधीष##!## तव प्रवृत्तिः । ##Nar10.53.2-2## गोत्रापरित्राणकृतेऽवतीनस्तदेव देवारभथास्तदा यत् ॥ ##Nar10.53.3-1## कदापि रामेण समं वनान्ते वनश्रियं वीक्ष्य चरन्सुखेन । ##Nar10.53.3-2## श्रीदामनाम्नः स्वसखस्य वाचा मोदादगा धेनुककाननं त्वम् ॥ ##Nar10.53.4-1## उत्तालतालीनिवहे त्वदुक्त्या बलेन धूतेऽथ बलेन दोर्भ्याम् । ##Nar10.53.4-2## मृदुः खरश्चाभ्यपतत्पुरस्तात्फलोत्करो धेनुकदानवोऽपि ॥ ##Nar10.53.5-1## समुद्यतो धैनुकपालनेऽहं वधं कथं धैनुकमद्य कुर्वे । ##Nar10.53.5-2## इतीव मत्वा ध्रुवमग्रजेन सुरौघरोद्धारमजीघतस्त्वम् ॥ ##Nar10.53.6-1## तदीयभृत्यानपि जम्बुकत्वेनोपागतानग्रजसंयुतस्त्वम् । ##Nar10.53.6-2## जम्बूफलानीव तदा निरास्थस्तालेषु खेलन्भगवन्##!## निरास्थः ॥ ##Nar10.53.7-1## विनिघ्नति त्वय्यथ जम्बुकौघं सनामकत्वाद्वरुणस्तदानीम् । ##Nar10.53.7-2## भयाकुलो जम्बुकनामधेयं श्रुतिप्रसिद्धं व्यधितेति मन्ये ॥ ##Nar10.53.8-1## तवावतारस्य फलं मुरारे##!## सञ्जातमद्येति सुरैर्नुतस्त्वम् । ##Nar10.53.8-2## सत्यं फलं जातमिहेति हासी बालैः समं तालफलान्यभुङ्क्थाः ॥ ##Nar10.53.9-1## मधुद्रवस्रुन्ति बृहन्ति तानि फलानि मेदोभरभृन्ति भुक्त्वा । ##Nar10.53.9-2## तृप्तैश्च दृप्तैर्भवनं फलौघं वहद्भिरागाः खलु बालकैस्त्वम् ॥ ##Nar10.53.10-1## हतो हतो धेनुक इत्युपेत्य फलान्यदद्भिर्मधुराणि लोकैः । ##Nar10.53.10-2## जयेति जीवेति नुतो विभो##!## त्वं मरुत्पुराधीश्वर##!## पाहि रोगात् ॥ ##Nar10.54.1-1## त्वत्सेवोत्कः सौभारिर्नाम पूर्वं कालिन्द्यन्तर्द्वादशाब्दं तपस्यन् । ##Nar10.54.1-2## मीनव्राते स्नेहवान्भोगलोले तार्क्ष्यं साक्षादैक्षताग्रे कदाचित् ॥ ##Nar10.54.2-1## त्वद्वाहं तं सक्षुधं तृक्षसूनुं मीनं कञ्चिज्जक्षतं लक्षयन्सः । ##Nar10.54.2-2## तप्तश्चित्ते शप्तवानत्र चेत्त्वं जन्तून्भोक्ता जीवितं चापि भोक्ता ॥ ##Nar10.54.3-1## तस्मिन्काले कालियः क्ष्वेलदर्पात्सर्पाराते कल्पितं भागम्श्नन् । ##Nar10.54.3-2## तेन क्रोधात्त्वत्पदाम्भोजभाजा पक्षक्षिप्तस्तद्दुरापं पयोऽगात् ॥ ##Nar10.54.4-1## घोरे तस्मिन्सूरजानीरवासे तीरे वृक्षा विक्षताः क्ष्वेलवेगात् । ##Nar10.54.4-2## पक्षिव्राताः पेतुरभ्रे पतन्तः कारुण्यार्द्रं त्वन्मनस्तेन जातम् ॥ ##Nar10.54.5-1## काले तस्मिन्नेकदा सीरपाणिं मुक्त्वा याते यामुनं काननान्तम् । ##Nar10.54.5-2## त्वय्युद्दामग्रीष्मभीष्मोष्मतप्ता गोगोपाला व्यापिबन्क्ष्वेलतोयम् ॥ ##Nar10.54.6-1## नश्यज्जीवान्विच्युतान्क्ष्मातले तान्विश्वान्पश्यन्नच्युत##!## त्वं दयार्द्रः । ##Nar10.54.6-2## प्राप्योपान्तं जीवयामासिथ द्राक्पीयूषाम्भोवर्षिभिः श्रीकटाक्षैः ॥ ##Nar10.54.7-1## किं किं जातो हर्षवर्षातिरेकः सर्वाङ्गेष्वित्युत्थिता गोपसङ्घाः । ##Nar10.54.7-2## दृष्ट्वाग्रे त्वां त्वत्कृतं तद्विदन्तस्र्वामालिङ्गन्दृष्टनानाप्रभावाः ॥ ##Nar10.54.8-1## गावश्चैवं लब्धजीवाः क्षणेन स्फीतानन्दास्त्वां च दृष्ट्वा पुरस्तात् । ##Nar10.54.8-2## द्रागावव्रुः सर्वतो हर्षबाष्पं व्यामुञ्चन्त्यो मन्दमुद्यन्निनादाः ॥ ##Nar10.54.9-1## रोमाञ्चोऽयं सर्वतो नः शरीरे भूयस्यन्तः काचिदानन्दमूर्छा । ##Nar10.54.9-2## आश्चर्योऽयं क्ष्वेलवेगो मुकुन्देत्युक्तो गोपैर्नन्दितो वन्दितोऽभूः ॥ ##Nar10.54.10-1## एवं भक्तान्मुक्तजीवानपि त्वं मुग्धापाङ्कैरस्तरोगांस्तनोषि । ##Nar10.54.10-2## तादृग्भूतस्फीतकारुण्यभूमा रोगीत्पाया वायुगेहाधिवास##!## ॥ ##Nar10.55.1-1## अथ वारिणि घोरतरं फणिनं प्रतिवारयितुं कृतधीर्भगवन्##!## | ##Nar10.55.1-2## द्रुतमारिथ तीरगनीपतरुं विषमीरुतशोषितपर्णचयम् ॥ ##Nar10.55.2-1## अधिरुह्य पदाम्बुरुहेण च तं नवपल्लवतुल्यमोज्ञरुचा । ##Nar10.55.2-2## हदवारिणि दूरतरं न्यपतः परिघूर्णितघोरतरङ्गगणे ॥ ##Nar10.55.3-1## भुवनत्रयभारभृतो भवतो गुरुभारविक्रम्पिविजृम्भिजला । ##Nar10.55.3-2## परिमज्जयति स्म धनुःशतं तटिनी झटिति स्फुटघोषवती ॥ ##Nar10.55.4-1## अथ दिक्षु विदिक्षु परिक्षुभितभ्रमितोदरवारिनिनादभरैः । ##Nar10.55.4-2## उदकादुदगादुरगाधिपतिस्त्वदुपान्तमशान्तरुषान्धमनाः ॥ ##Nar10.55.5-1## फणशृङ्गसहस्रविनिःसृमरज्वलदग्निकणोग्रविषाम्बुधरम् । ##Nar10.55.5-2## पुरतः फणिनं समलोकयथा बहुशृङ्गिणमञ्जनशैलमिव ॥ ##Nar10.55.6-1## ज्वलदक्षिपरिक्षरदुग्रविषश्वसनिष्मभरः स महान्भुजगः । ##Nar10.55.6-2## परिदश्य भवन्तमनन्तबलं समवेष्टयदस्फुटचेष्टमहो ॥ ##Nar10.55.7-1## अविलोक्य भवन्तमथाकुलिते तटगामिनि बालकधेनुगणे । ##Nar10.55.7-2## व्रजगेहतलेऽप्यनिमित्तशतं समुदीक्ष्य गता यमुनां पशुपाः ॥ ##Nar10.55.8-1## अखिलेषु विभो##!## भवदीयदशामवलोक्य जिहासुषु जीवभरम् । ##Nar10.55.8-2## फणिबन्धनमाशु विमुच्य जवादुदगम्यत हासजुषा भवता ॥ ##Nar10.55.9-1## अधिरुह्य ततः फणिराजफणान्ननृते भवता मृदुपादरुचा । ##Nar10.55.9-2## कलशिञ्चितनूपुरमञ्चुमिलत्करकङ्कणसंकुलसंक्वणितम् ॥ ##Nar10.55.10-1## जहृषुः पशुपास्तुतुषुर्मुनयो ववृषुः कुसुमानि सुरेन्द्रगणाः । ##Nar10.55.10-2## त्वयि नृत्यति मारुतगेहपते##!## परिपाहि स मां त्वमदान्तगदात् ॥ ##Nar10.56.1-1## रचिरकम्पितकुण्डलमण्डलः सुचिरमीश##!## ननर्तिथ पन्नगे । ##Nar10.56.1-2## अमरताडितदुन्दुभिसुन्दरं वियति गायति दैवतयौवते ॥ ##Nar10.56.2-1## नमति यद्यदमुष्य शिरो हरे##!## परिविहाय तदुन्नतमुन्नतम् । ##Nar10.56.2-2## परिमथन्पदपङ्करुहा चिरं व्यहरथाः करतालमनोहरम् ॥ ##Nar10.56.3-1## त्वदवभग्नविभुग्नफणागणे गलितशोणितशोणितपाथसि । ##Nar10.56.3-2## फणिपताववसीदति सन्नतास्तदबलास्तव माधव##!## पादयोः ॥ ##Nar10.56.4-1## अयि पुरैव चिराय परिश्रुतत्वदनुभावविलीनहृदो हि ताः । ##Nar10.56.4-2## मुनिभिरप्यनवाप्यपथैः स्तवैर्नुनुवुरीश##!## भवन्तमयन्त्रितम् ॥ ##Nar10.56.5-1## फणिवधूगणभक्तिविलोकनप्रविकसत्करुणाकुलचेतसा । ##Nar10.56.5-2## फणिपतिर्भवताच्युत##!## जीवितस्त्वजि समर्पितमूर्तिरवानमत् ॥ ##Nar10.56.6-1## रमणकं व्रजे चारिधिमध्यगं फणिरिपुर्न करोति विरोधिताम् । ##Nar10.56.6-2## इति भवद्वचनान्यतिमानयन्फणिपतिर्निरगादुरगैः समम् ॥ ##Nar10.56.7-1## फणिवधूजनदत्तमणिव्रजज्वलितहारदुकूलविभूषितः । ##Nar10.56.7-2## तटगतैः प्रमदाश्रुविमिश्रितैः समगथाः स्वजनैर्दिवसावधौ ॥ ##Nar10.56.8-1## निशि पुनस्तमसा व्रजमन्दिरं व्रजितुमक्षम एव जनोत्करे । ##Nar10.56.8-2## स्वपति तत्र भवच्चरणाश्रये दवकृशानुररुन्ध समन्ततः ॥ ##Nar10.56.9-1## प्रबुधितानथ पालय पालयेत्युदयदार्तरवान्पशुपालकान् । ##Nar10.56.9-2## अवितुमाशु पपाथ महानलं किमिह चित्रमयं खलु ते मुखम् ॥ ##Nar10.56.10-1## शिखिन वर्णत एव हि पीतता परिलसत्युधना क्रिययाप्यसौ । ##Nar10.56.10-2## इति नुतः पशुपैर्मुदितैर्विभो##!## हर हरे##!## दुरितैः सह मे गदान् ॥ ##Nar10.57.1-1## रामसखः क्वापि दिने कामद##!## भगवन्##!## गतो भवान्विपिनम् । ##Nar10.57.1-2## सूनुभिरपि गोपानां धेनुभिरभिसंवृतो लसद्वेषु ॥ ##Nar10.57.2-1## सन्दर्शयन्बलाय स्वैरं वृन्दावनश्रियं विमलाम् । ##Nar10.57.2-2## काण्डीरैः सह बालैर्भाण्डीरकमागमो वटं क्रीडन् ॥ ##Nar10.57.3-1## तावत्तावकनिधनस्पृहयालुर्गोपमूर्तिरदयालुः । ##Nar10.57.3-2## दैत्यः प्रलम्बनामा प्रलम्बबाहुं भवन्तमापेदे ॥ ##Nar10.57.4-1## जानन्नप्यविजानन्निव तेन समं निषद्धसौहार्दः । ##Nar10.57.4-2## वटनिकटे पटुपशुपव्यानद्धं द्वन्द्वयुद्धमारब्धाः ॥ ##Nar10.57.5-1## गोपान्विभज्य तन्वन्सङ्घं बलभद्रकं भवत्कमपि । ##Nar10.57.5-2## त्वद्बलभीरुं दैत्यं त्वद्बलगतमन्वमन्यथा भगवन्##!## ॥ ##Nar10.57.6-1## कल्पितविजेतृवहने समरे परउऊथगं स्वदयिततरम् । ##Nar10.57.6-2## श्रीदामानमधत्थाः पराजितो भक्तदासतां प्रथयन् ॥ ##Nar10.57.7-1## एवं बहुषु विभूमन्##!## बालेषु वहत्सु वाह्यमानेषु । ##Nar10.57.7-2## रामविजितः प्रलम्बो जहार तं दूरतो भवद्भीत्या ॥ ##Nar10.57.8-1## त्वद्दूरं गमयन्तं तं dR^iR^iShTvA हलिनि विहितगरिमभरे । ##Nar10.57.8-2## दैत्यः स्वरूपमागाद्यद्रूपात्स हि बलोऽपि चकितोऽभूत् ॥ ##Nar10.57.9-1## उच्चतया दैत्यतनोस्त्वन्मुखमालोक्य दूरतो रामः । ##Nar10.57.9-2## विगतभयो दृढमुष्ट्या भृशदुष्टं सपदि पिष्टवानेनम् ॥ ##Nar10.57.10-1## हत्वा दानववीरं प्राप्तं बलमालिलिङ्गिथ प्रेम्णा । ##Nar10.57.10-2## तावन्मिलतोर्य्वयोः शिरसि कृता पुष्पवृष्टिरमरगणैः ॥ ##Nar10.57.11-1## आलम्बो भुवनानां प्रालम्बं निधनमेवमारचयन् । ##Nar10.57.11-2## कालं विहाय सद्यो लोलम्बरुचे##!## हरे##!## हरेः क्लेशान् ॥ ##Nar10.58.1-1## त्वयि विहरणलोले बालजालैः प्रलम्ब\- ##Nar10.58.1-2## प्रमथनसविलम्बे धेनवः स्वैरचाराः । ##Nar10.58.1-3## तृणकुतुकनिविष्टा दूरदूरं चरन्त्यः ##Nar10.58.1-4## किमपि विपिनमैषीकाख्यमीषांबभूवुः ॥ ##Nar10.58.2-1## अनधिगतनिदाघक्रौर्यवृन्दावनान्ताद् ##Nar10.58.2-2## बहिरिदमुपयाताः काननं धेनवस्ताः । ##Nar10.58.2-3## तव विरहविषण्णा ऊष्मलग्रीष्मताप\- ##Nar10.58.2-4## प्रसरविसरदम्भस्याकुलाः स्तम्भमापुः ॥ ##Nar10.58.3-1## तदनु सह सहायैर्दूरमन्विष्य शौरे##!## ##Nar10.58.3-2## गलितसरणिमुञ्जारण्यसञ्जातखेदम् । ##Nar10.58.3-3## पशुकुलमभिवीक्ष्य क्षिप्रमानेतुमारात् ##Nar10.58.3-4## त्वयि गतवति ही ही सर्वतोऽग्निर्जजृम्भे ॥ ##Nar10.58.4-1## सकलहरिति दीप्ते घोरभाङ्कारभीमे ##Nar10.58.4-2## शिखिनि विहतमार्गा अर्धदग्धा इवार्ताः । ##Nar10.58.4-3## अहह भुवनबन्धो##!## पाहि पाहीति सर्वे ##Nar10.58.4-4## शरणमुपगतास्त्वां तापहर्तारमेकम् ॥ ##Nar10.58.5-1## अलमलमतिभीत्य सर्वतो मीलयध्वं ##Nar10.58.5-2## दृशमिति तव वाचा मीलिताक्षेषु तेषु । ##Nar10.58.5-3## क्वनु दवदहनोऽसौ कुत्र मुञ्जाटवी सा ##Nar10.58.5-4## सपदि ववृतिरे ते हन्त भण्डीरदेशे ॥ ##Nar10.58.6-1## जय जय तव माया केयमीशेति तेषां ##Nar10.58.6-2## नुतिभिरुदितहासो बद्धनानाविलासः । ##Nar10.58.6-3## पुनरपि विपिनान्ते प्राचरः पाटलादि\- ##Nar10.58.6-4## प्रसवनिकरमात्रग्राह्यघर्मानुभावे ॥ ##Nar10.58.7-1## त्वयि विमुखमिवोच्चैस्तापभारं वहन्तं ##Nar10.58.7-2## तव भजनवदन्तः पङ्कमुच्छोषयन्तम् । ##Nar10.58.7-3## तव भुजवदुदञ्चद्भूरितेजःप्रवाहं ##Nar10.58.7-4## तपसमयमनैषीर्यामुनेषु स्थलेषु ॥ ##Nar10.58.8-1## तदनु जलदजालैस्त्वद्वपुस्तुल्यभाभिर्\- ##Nar10.58.8-2## विकसदमलविद्युत्पीतवासोविलासैः । ##Nar10.58.8-3## सकलभुवनभाजां हर्षदां वर्षवेलां ##Nar10.58.8-4## क्षितिधरकुहरेषु स्वैरवासी व्यनैषीः ॥ ##Nar10.58.9-1## कुहरतलनिविष्टं त्वां गरिष्ठं गिरीन्द्रः ##Nar10.58.9-2## शिखिकुलनवकेकाकाकुभिः स्तोत्रकारी । ##Nar10.58.9-3## स्फुटकुटजकदम्बस्तोमपुष्पाञ्जलिं च ##Nar10.58.9-4## प्रविदधदनुभेजे देव##!## गोवर्धनोऽसौ ॥ ##Nar10.58.10-1## अथ शरदमुपेतां तां भवद्भक्तचेतो\- ##Nar10.58.10-2## विमलसलिलपूरां मानयन्काननेषु । ##Nar10.58.10-3## तृणाममलवनान्ते चारु सञ्चारयन्गाः ##Nar10.58.10-4## पवनपुरपते##!## त्वं देहि मे देहसौख्यम् ॥ ##Nar10.59.1-1## त्वद्वपुर्नवकलायकोमलं प्रेमदोहनमशेषमोहनम् । ##Nar10.59.1-2## ब्रह्मा तत्त्वपरचिन्मुदात्मकं वीक्ष्य सम्मुमुहुरन्वहं स्त्रियः ॥ ##Nar10.59.2-1## मन्मथोन्मथितमानसाः क्रमात्त्वद्विलोकनरतास्ततस्ततः । ##Nar10.59.2-2## गोपिकास्तव न सेहिरे हरे##!## काननोपगतिमप्यहर्मुखे ॥ ##Nar10.59.2-3## निर्गते भवति दत्तदृष्टयस्त्वद्गतेन मनसा मृगेक्षणाः । ##Nar10.59.2-4## वेणुनादमुपकर्ण्य दूरतस्त्वद्विलासकथयाभिरेमिरे ॥ ##Nar10.59.4-1## काननान्तमितवान्भवानपि स्निग्धपादपतले मनोरमे । ##Nar10.59.4-2## व्यत्ययाकलितपादमास्थितः प्रत्यपूरयत वेणुनालिकाम् ॥ ##Nar10.59.5-1## मारबाणधुतखेचरीकुलं निर्विकारपशुपक्षिमण्डलम् । ##Nar10.59.5-2## द्रावणं च दृषदामपि प्रभो##!## तावकं व्यजनि वेणुकूजितम् ॥ ##Nar10.59.6-1## वेणुरन्ध्रतरलाङ्गुलीदलं तालसञ्चलितपादपल्लवम् । ##Nar10.59.6-2## तत्स्थितं तव परोक्षमप्यहो संविचिन्त्या मुमुहुर्व्रजाङ्गनाः ॥ ##Nar10.59.7-1## निर्विशङ्कभवदङ्गदर्शिनीः खेचरीः खगमृगान्पशूनपि । ##Nar10.59.7-2## त्वत्पदप्रणयि काननं च ता धन्यधन्यमिति नन्वमानय ॥ ##Nar10.59.8-1## आपिषेयमधरामृतं कदा वेणुभुक्तरसशेषमेकदा । ##Nar10.59.8-2## दूरतो बत कृतं दुराशयेत्याकुला मुहुरिमाः समामुहन् ॥ ##Nar10.59.9-1## प्रत्यहं च पुनरित्थमङ्गनाश्चित्तयोनिजनितादनुग्रहात् । ##Nar10.59.9-2## बद्धरागविवशास्त्वयि प्रभो##!## नित्यमापुरिह कृत्यमूढताम् ॥ ##Nar10.59.10-1## रागस्तावज्जायते हि स्वभावान्मोक्षोपाये यत्नतः स्यान्न वा स्यात् । ##Nar10.59.10-2## तासां त्वेकं तद्द्वयं लब्धमासीद्भाग्यं भाग्यं पाहि मां मार्य्तेश##!## ॥ ##Nar10.60.1-1## मदनातुरचेतसोऽन्वहं भवदङ्घ्रिद्वयदास्यकाम्पया । ##Nar10.60.1-2## यमुनातटसीम्नि सैकतीं तरलाक्ष्यो गिरिजां समार्चिचन् ॥ ##Nar10.60.2-1## तव नामकथारताः समं सुदृशः प्रातरुपागता नदीम् । ##Nar10.60.2-2## उपहारशतैरपूजयन्दयितो नन्दसुतो भवेदिति ॥ ##Nar10.60.3-1## इति मासमुपाहितव्रतास्तरलाक्षीरभिवीक्ष्य ता भवान् । ##Nar10.60.3-2## करुणामृदुलो नदीतटं समयासीत्तदनुग्रहेच्छया ॥ ##Nar10.60.4-1## नियमावसितौ निजाम्बरं तटसीमन्यवमुच्य तास्तदा । ##Nar10.60.4-2## यमुनाजलखेलनाकुलाः पुरतस्त्वामवलोक्य लज्जिताः ॥ ##Nar10.60.5-1## त्रपया नमिताननास्वथो वनितास्वम्बरजालमन्तिके । ##Nar10.60.5-2## निहितं परिगृह्य भूरुहो विटपं तं तरसाधिरूढवान् ॥ ##Nar10.60.6-1## इह तावदुपेत्य नीयतां वसनं वः सुदृशो##!## यथायथम् । ##Nar10.60.6-2## इति नर्ममृदुस्मिते त्वयि व्रुवति व्यामुमुहे वधूजनैः ॥ ##Nar10.60.7-1## अयि जीव चिरं किशोर##!## नस्तव दासीरवशीकरोषि किम् । ##Nar10.60.7-2## प्रदिशाम्बरमम्बुजेक्षणेत्युदितस्त्वं स्मितमेव वत्तवान् ॥ ##Nar10.60.8-1## अधिरुह्य तटं कृताञ्जलीः परिशुद्धाः स्वगतीर्निरीक्ष्य ताः । ##Nar10.60.8-2## वसनान्यखिलान्यनुग्रहं पुनरेवं गिरमप्यदा मुदा ॥ ##Nar10.60.9-1## विदितं ननु वो मनीषितं वदितारस्त्विह योग्यमुत्तरम् । ##Nar10.60.9-2## यमुनापुलीने सचन्द्रिकाः क्षणदा इत्यबलास्त्वमूचिवान् ॥ ##Nar10.60.10-1## उपकर्ण्य भवन्मुखच्युतं मधुनिष्यन्दि वचो मृगीदृशः । ##Nar10.60.10-2## प्रणयादयि वीक्ष्य वीक्ष्य ते वदनाब्जं शनकैर्गृहं गताः ॥ ##Nar10.60.11-1## इति नन्वनुगृह्य बल्लवीर्तिपिनान्तेषु पुरेव सञ्चरन् । ##Nar10.60.11-2## करुणाशिशिरो हरे##!## हर त्वरया मे सकलामयावलिम् ॥ ##Nar10.61.1-1## ततश्च वृन्दावनतोऽतिदूरतो वनं गतस्त्वं खलु गोपगोकुलैः । ##Nar10.61.1-2## हृदन्तरे भक्ततरद्विजाङ्गिनाकदम्बकानुग्रहणाग्रहं वहन् ॥ ##Nar10.61.2-1## ततो निरीक्ष्याशरणे वनान्तरे किशोरलोकं क्षुधितं तृषाकुलम् । ##Nar10.61.2-2## उदूरतो यज्ञपरान्द्विजान्प्रति व्यसर्जयो दीदिवियाचनाय तान् ॥ ##Nar10.61.3-1## गतेष्वथो तेष्वभिधाय तेऽभिधां कुमारकेष्वोदनयाचिषु प्रभो##!## | ##Nar10.61.3-2## श्रुतिस्थिरा अप्यभिनिन्युरश्रुतिं न किञ्चिदूचुश्च महीसुरोत्तमाः ॥ ##Nar10.61.4-1## अनादरात्खिन्नधियो हि बालकाः समाययुर्युक्तमिदं हि यज्वसु । ##Nar10.61.4-2## चिरादभक्ताः खलु ते महीसुराः कथं हि भक्तं त्वयि तैः समर्प्यते ॥ ##Nar10.61.5-1## निवेदयध्वं गृहिणीजनाय मां दिशेयुरन्नं करुणाकुला इमाः । ##Nar10.61.5-2## इति स्मितार्द्रं भवतेरिता गतास्ते दारका दारजनं ययाचिरे ॥ ##Nar10.61.6-1## गृहीतनाम्नि त्वयि सम्भ्रमाकुलाश्चतुर्विधं भोज्यरसं प्रगृह्य ताः । ##Nar10.61.6-2## चिरं धृतत्वत्प्रविलोकनाग्रहाः स्वकैर्निरुद्धा अपि तूर्णमाययुः ॥ ##Nar10.61.7-1## विलोलपिञ्छं चिकुरे कपोलयोः समुल्लसत्कुण्डलमार्द्रमीक्षिते । ##Nar10.61.7-2## निधाय बाहुं सुहृदंससीमनि स्थितं भवन्तं समलोकयन्त ताः ॥ ##Nar10.61.8-1## तदा च काचित्त्वदुपागमोद्यता गृहीतहस्ता दयितेन यज्वना । ##Nar10.61.8-2## तदैव सञ्चिन्त्य भवन्तमञ्जसा विवेश कैवल्पमहो कृतिन्यसौ ॥ ##Nar10.61.9-1## आदाय भोज्यान्यनुगृह्य ताः पुनस्त्वदङ्गसङ्गस्पृहयोज्झतीर्गृहम् । ##Nar10.61.9-2## विलोक्य यज्ञाय विसर्जयन्निमाश्चकर्थ भर्त्नपि तास्वगर्हणान् ॥ ##Nar10.61.10-1## निरूप्य दोषं निजमङ्गनाजने विलोक्य भक्तिं च पुनर्विचारिभिः । ##Nar10.61.10-2## प्रबुद्धतत्त्वैस्त्वमभिष्टुतो द्विजैर्मरुत्पुराधीश##!## निरुन्धि मे गदान् ॥ ##Nar10.62.1-1## कदाचिद्गोपालान्विहितमखसम्भारविभवान् ##Nar10.62.1-2## निरीक्ष्य त्वं शौरे##!## मघवमदमुद्ध्वंसितुमनाः । ##Nar10.62.1-3## विजानन्नप्येतान्विनयमृदु नन्दादिपशुपा\- ##Nar10.62.1-4## नपृच्छः को वायं जनक##!## भवतामुद्यम इति ॥ ##Nar10.62.2-1## बभाषे नन्दस्त्वां सुत##!## ननु विधेयो मघवतो ##Nar10.62.2-2## मखो वर्षे वर्षे सुखयति स वर्षेण पृथिवीम् । ##Nar10.62.2-3## नृणां वर्षायत्तं निखिलमुपजीव्यं महितले ##Nar10.62.2-4## विशेषादस्माकं तृणसलिलजीवा हि पशवः ॥ ##Nar10.62.3-1## इति श्रुत्वा वाचं पितुरयि भवानाह सरसं ##Nar10.62.3-2## धिगेतन्नो सत्यं मघवजनिता वृष्टिरिति यत् । ##Nar10.62.3-3## अदृष्टं जीवानां सृजति खलु वृष्टिं समुचितां ##Nar10.62.3-4## महारण्ये वृक्षाः किमिव बलिमिन्द्राय ददते ॥ ##Nar10.62.4-1## इदं तावत्सत्यं यदिह पशपो नः कुलधनं ##Nar10.62.4-2## तदाजीव्यायासौ बलिरचलभर्त्रे समुचितः । ##Nar10.62.4-3## सुरेभ्योऽप्युत्कृष्टा ननु धरणिदेवाः क्षितितले ##Nar10.62.4-4## ततस्तेऽप्याराध्या इति जगदिथ त्वं निजजनाम् ॥ ##Nar10.62.5-1## भवद्वाचं श्रुत्वा बहुमतियुतास्तेऽपि पशुपा ##Nar10.62.5-2## द्विजेन्द्रानर्चन्तो बलिमददुरुच्चैः क्षितिभृते । ##Nar10.62.5-3## व्यधुः प्रादक्षिण्यं सुभृशमनमन्नादरयुतास्\- ##Nar10.62.5-4## त्वमादः शैलात्मा बलिमखिलमाभीरपुरतः ॥ ##Nar10.62.6-1## अवोचश्चैवं तान्किमिह वितथं मे निगदितं ##Nar10.62.6-2## गिरीन्द्रो नन्वेषु स्वबलिमुपभूङ्क्ते स्ववपुषा । ##Nar10.62.6-3## अयं गोत्रो गोत्रद्विषि च कुपिते रक्षितुमलं ##Nar10.62.6-4## समस्तानित्युक्ता जहृषुरखिला गोकुलजुषः ॥ ##Nar10.62.7-1## परिप्रीता याताः खलु भवदुपेता व्रजजुषो ##Nar10.62.7-2## व्रजं यावत्तावन्निजमखविभङ्गं निशमयन् । ##Nar10.62.7-3## भवन्तं जानन्नप्यधिकरजसाक्रान्तहृदयो ##Nar10.62.7-4## न सेहे देवेन्द्रस्त्वदुपरचितात्मोन्नतिरपि ॥ ##Nar10.62.8-1## मनुष्यत्वं यातो मधुभिदपि देवेष्वविनयं ##Nar10.62.8-2## विधत्ते चेन्नष्टस्त्रिदशसदसां कोऽपि महिमा । ##Nar10.62.8-3## ततश्च ध्वंसिष्ये पशुपहतकस्य श्रियमिति ##Nar10.62.8-4## प्रवृत्तस्त्वां जेतुं स किल मघवा दुर्मदनिधिः ॥ ##Nar10.62.9-1## त्वदावासं हन्तुं प्रलयजलदानम्बरभुवि ##Nar10.62.9-2## प्रहिण्वन्बिभ्राणः कुलिशमयमभ्रेभगमनः । ##Nar10.62.9-3## प्रतस्थेऽन्यैरन्तर्दहनमरुदाद्यैर्विहसितो ##Nar10.62.9-4## भवन्माया नैव त्रिभूवनपते##!## मोहयति कम् ॥ ##Nar10.62.10-1## सुरेन्द्रः कुद्धश्चेद्द्विजकरुणया शैलकृपया\- ##Nar10.62.10-2## प्यनातङ्कोऽस्माकं नियत इति विश्वास्य पशुपान् । ##Nar10.62.10-3## अहो किं नायातो गिरिभिदिति सञ्चिन्त्य निवसन् ##Nar10.62.10-4## मरुद्गेहाधीश##!## प्रणुद मुरवैरिन्##!## मम गदान् ॥ ##Nar10.63.1-1## ददृशिरे किल तत्क्षणमक्षतस्तनितजृम्भितकम्पितदिक्तटाः । ##Nar10.63.1-2## सुषमया भवदङ्गतुलां गता व्रजपदोपरि वारिधरास्त्वया ॥ ##Nar10.63.2-1## विपुलकरकमिश्चैस्तोयधारानिपातैर्\- ##Nar10.63.2-2## दिशि दिशि पशुपानां मण्डले दण्ड्यमाने । ##Nar10.63.2-3## कुपितहरिकृतान्नः पाहि पाहीति तेषां ##Nar10.63.2-4## वचनमजित##!## शृण्वन्मा बिभीतेत्यभाणीः ॥ ##Nar10.63.3-1## कुल इह खलु गोत्रो दैवतं गोत्रशत्रोर्\- ##Nar10.63.3-2## विहतिमिह स रुन्ध्यत्को नुः वः संशायोऽस्मिन् । ##Nar10.63.3-3## इति सहसितवादी देव##!## गोवर्धनाद्रिं ##Nar10.63.3-4## त्वरितमुदमुमूलो मूलतो बाल##!## दोर्भ्याम् ॥ ##Nar10.63.4-1## तदनु गिरिवरस्य प्रोद्धृतस्यास्य तावत् ##Nar10.63.4-2## सिकतिलमृदुदेशे दूरतो वारितापे । ##Nar10.63.4-3## परिकरपरिमिश्रान्धेनुगोपानधस्ता\- ##Nar10.63.4-4## दुपनिदधदधत्था हस्तपद्मेन शैलम् ॥ ##Nar10.63.5-1## भवति विधृतशैले बालिकाभिर्वयस्यैर्\- ##Nar10.63.5-2## अपि विहितविलासं केलिलापादिलोले । ##Nar10.63.5-3## सविधमिलितधेनूरेकहस्तेन कण्डू\- ##Nar10.63.5-4## यति सति पशुपालास्तोषमैषन्त सर्वे ॥ ##Nar10.63.6-1## अतिमहान्गिरिरेषु तु वामके करसरोरुहि तं धरते चिरम् । ##Nar10.63.6-2## किमिदमद्भुतमद्रिबलं न्विति त्वदवलोकिभिराकथि गोपकैः ॥ ##Nar10.63.7-1## अहह धार्ष्ट्यममुष्य वटोर्गिरिं व्यथितबाहुरसाववरोपयेत् । ##Nar10.63.7-2## इति हरिस्त्वयि बद्धविगर्हणो दिवससःतकमुग्रमवर्षयत् ॥ ##Nar10.63.8-1## अचलति त्वयि देव##!## पदात्पदं गलितसर्वजले च घनोत्करे । ##Nar10.63.8-2## अपहृते मरुता मरुतां पतिस्त्वदभिशङ्कितधीः समुपाद्रवत् ॥ ##Nar10.63.9-1## शममुपेयुषि वर्षभरे तदा पशुपधेनुकुले च विनिर्गते । ##Nar10.63.9-2## भुवि विभो##!## समुपाहितभूधरः प्रमुदितैः पशुपैः परिरेभिषे ॥ ##Nar10.63.10-1## धरणिमेव पुरा धृतवानसि क्षितिधरोद्धरणे तव कः श्रमः । ##Nar10.63.10-2## इति नुतस्त्रिदशैः कुमलापते##!## गुरुपुरालय##!## पालय मां गदात् ॥ ##Nar10.64.1-1## आलोक्य शैलोद्धरणादिरूपं प्रभावमुच्चैस्तव गोपलोकाः । ##Nar10.64.1-2## वीश्वेश्वरं त्वामभिमत्य विश्वे नन्दः भवज्जातकमन्वपृच्छन् ॥ ##Nar10.64.2-1## गर्गोदितो निर्गदितो निजाय वर्गाय तातेन तव प्रभावः । ##Nar10.64.2-2## पूर्वाधिक्स्त्वय्यनुराग एषामैधिष्ट तावद्बहुमानभारः ॥ ##Nar10.64.3-1## ततोऽवमानोदिततत्त्वबोधः सुराधिराजः सह दिव्यगव्या । ##Nar10.64.3-2## उपेत्य तुष्ट स नष्टगर्वः स्पृष्ट्वा पदाब्जं मणिमौलिना ते ॥ ##Nar10.64.4-1## स्नेहस्तुनैस्त्वां सुरभिः पयोभिर्गोविन्दनामाङ्कितमभ्यषिञ्चत् । ##Nar10.64.4-2## एरावतोपाहृतदिव्यगङ्गापाथोभिरिन्द्रोऽपि च जातहर्षः ॥ ##Nar10.64.5-1## जगत्त्रयेशे त्वयि गोकुलेशतयाभिषिक्ते सति गोपवाटः । ##Nar10.64.5-2## नोकेऽपि वैकुण्ठपदेऽप्यलभ्यां श्रियं प्रपेदे भवतः प्रभावात् ॥ ##Nar10.64.6-1## कदाचिदन्तर्यमुनं प्रभाते स्नायन्पिता वारुणपूरुषेण । ##Nar10.64.6-2## नीतस्तमानेतुमगाः पुरीं त्वं तां वारुणीं कारणमर्त्यरूपः ॥ ##Nar10.64.7-1## ससम्भ्रमं तेन जलाधिपेन प्रपूजितस्त्वं प्रतिगृह्य तातम् । ##Nar10.64.7-2## उपागतस्तत्क्षणमात्मगेहं पितावदत्तच्चरितं निजेभ्यः ॥ ##Nar10.64.8-1## हरिं विनिश्चित्य भवन्तमेतान्भवत्पदालोकनबद्धतृष्णान् । ##Nar10.64.8-2## निरीक्ष्य विष्णो##!## परमं पदं तद्दुरापमन्यैस्त्वमदीदृशस्तान् ॥ ##Nar10.64.9-1## स्फुरत्परानन्दरसप्रवाहप्रपूर्णकैवल्यमहापयोधौ । ##Nar10.64.9-2## चिरं निमग्नाः खलु गोपसङ्घास्त्वयैव भूमन्##!## पुनरुद्धृतास्ते ॥ ##Nar10.64.10-1## करबदरवदेवं देव##!## कुत्रावतारे ##Nar10.64.10-2## निजपदमनवाप्यं दर्शितं भक्तिभाजाम् । ##Nar10.64.10-3## तदिह पशुपरूपी त्वं हि साक्षात्परात्मन्##!## ##Nar10.64.10-4## पवनपुरनिवासिन्##!## पाहि मामामयेभ्यः ॥ ##Nar10.65.1-1## गोपीजनाय कथितं नियमावसाने ##Nar10.65.1-2## मरोत्सवं त्वमथ साधयितुं प्रवृत्तः । ##Nar10.65.1-3## सान्द्रेण चान्द्रमहसा शिशिरीकृताशे ##Nar10.65.1-4## प्रापूरयो मुरलिकां यमुनावनान्ते ॥ ##Nar10.65.2-1## सम्भूर्छनाभिरुदितस्वरमण्डलाभिः ##Nar10.65.2-2## सम्मूर्छयन्तमखिलं भुवनान्तरालम् । ##Nar10.65.2-3## त्वद्वेणुनादमुपकर्ण्य विभो##!## तरुण्यस्\- ##Nar10.65.2-4## तत्तादृशं कमपि चित्तविमोहमापुः ॥ ##Nar10.65.3-1## ता गेहकृत्यनिरतास्तनयप्रसक्ताः ##Nar10.65.3-2## कान्तोपसेवनपराश्च सरोरुहाक्ष्यः । ##Nar10.65.3-3## सर्वं विसृज्य मुरलीरवमोहितास्ते ##Nar10.65.3-4## कान्तारदेशमयि कान्ततनो##!## समेताः ॥ ##Nar10.65.4-1## काश्चिन्निजाङ्गपरिभूषणमादधाना ##Nar10.65.4-2## वेणुप्रणादमुपकर्ण्य कृतार्धभूषाः । ##Nar10.65.4-3## त्वामागता ननु तथैव विभूषिताभ्यस्\- ##Nar10.65.4-4## ता एव संरुरुचिरे तव लोचनाय ॥ ##Nar10.65.5-1## हारं नितम्बभूवि काचन धारयन्ती ##Nar10.65.5-2## काञ्चीं च कण्ठभुवि देव##!## समागता त्वाम् । ##Nar10.65.5-3## हारित्वमात्मजघनस्य मुकुन्द##!## तुभ्यं ##Nar10.65.5-4## व्यक्तं बभाष इव मुग्धसुखी विशेषात् ॥ ##Nar10.65.6-1## काचित्कुचे पुनरसज्जितकञ्चुलीका ##Nar10.65.6-2## व्यामोहतः परवधूभिरलक्ष्यमाणा । ##Nar10.65.6-3## त्वामाययौ निरुपमप्रणयातिभार\- ##Nar10.65.6-4## राज्याभिषेकविधये कलशीधरेव ॥ ##Nar10.65.7-1## काश्चिद्गृहात्किल निरेतुमपारयन्त्यस्\- ##Nar10.65.7-2## त्वामेव देव##!## हृदये सुदृढं विभाव्य । ##Nar10.65.7-3## देहं विधूय परचित्सुखरूपमेकं ##Nar10.65.7-4## त्वामाविशन्परमिमा ननु धन्यधन्याः ॥ ##Nar10.65.8-1## जारात्मना न परमात्मतया स्मरन्त्यो ##Nar10.65.8-2## नार्यो गताः परमहंसगतिं क्षणेन । ##Nar10.65.8-3## तत्त्वां प्रकाशपरमात्मतनुं कथञ्चि\- ##Nar10.65.8-4## च्चित्ते वहन्नमृतमश्रममश्नुवीय ॥ ##Nar10.65.9-1## अभ्यागताभिरभितो व्रजसुन्दरीभिर्\- ##Nar10.65.9-2## मुग्धास्मितार्द्रवदनः करुणावलोकी । ##Nar10.65.9-3## निस्सीमकान्तिजलधिस्त्वमवेक्ष्यमाणो ##Nar10.65.9-4## विश्वैकहृद्य##!## हर मे परमेश##!## रोगान् ॥ ##Nar10.66.1-1## उपयातानां सुदृशां कुसुमायुधबाणपातविवशानाम् । ##Nar10.66.1-2## अभिवाञ्छितं विधातुं कृतमतिरपि ता जगाथ वाममिव ॥ ##Nar10.66.2-1## गगनगतं मुनिनिवहं श्रावयितुं जगिथ कुलवधूधर्मम् । ##Nar10.66.2-2## धर्म्यं खलु ते वचनं कर्म तु नो निर्मलस्य विश्वास्यम् ॥ ##Nar10.66.3-1## आकर्ण्य ते प्रतीपां वाणीमेणीदृशः परं दीनाः । ##Nar10.66.3-2## मा मा करुणासिन्धो##!## परित्यजेत्यतिचिरं विलेपुस्ताः ॥ ##Nar10.66.4-1## तासां रुदितैर्लपितैः करुणाकुलमानसो मुरारे##!## त्वम् । ##Nar10.66.4-2## ताभिः समं प्रवृत्तो यमुनापुलिनेषु काममभिरन्तुम् ॥ ##Nar10.66.5-1## चन्द्रकरस्यन्दलसत्सुन्दरयमुनातटान्तवीथीषु । ##Nar10.66.5-2## गोपीजनोत्तरीयैरापादितसंस्तरो न्यषीदस्त्वम् ॥ ##Nar10.66.6-1## सुमधुरनर्मालपनैः करसंग्रहणैश्च चुम्बनोल्लासैः । ##Nar10.66.6-2## गाढालिङ्गनसङ्गैस्त्वमङ्गनालोकमाकुलीचकृषे ॥ ##Nar10.66.7-1## वासोहरणदिने यद्वासोहरणं प्रतिश्रुतं तासाम् । ##Nar10.66.7-2## तदपि विभो##!## रसविवशस्वान्तानां कान्तसुभ्रुवामदधाः ॥ ##Nar10.66.8-1## कन्दलितधर्मलेशं कुन्दमृदुस्मेरवक्त्रपाथोजम् । ##Nar10.66.8-2## नन्दसुत##!## त्वां त्रिजगत्सुन्दरमुपगूह्य नन्दिता बालाः ॥ ##Nar10.66.9-1## विरहेश्वङ्गारमयः शृङ्गारमयश्च सङ्गमेऽपि त्वम् । ##Nar10.66.9-2## नितरामङ्गारमयस्तत्र पुनः सङ्गमेऽपि चित्रमिदम् ॥ ##Nar10.66.10-1## राधातुङ्गपयोधरसाधुपरिरम्भलोलुपात्मानम् । ##Nar10.66.10-2## आराधये भवन्तं पवनपुराधीश##!## शमय सकलगदान् ॥ ##Nar10.67.1-1## स्फुरत्परानन्दरसात्मकेन त्वया समासादितभोहलीलाः । ##Nar10.67.1-2## असीममानन्दभरं प्रपन्ना महान्तमापुर्मदमम्बुजाक्ष्यः ॥ ##Nar10.67.2-1## निलीयतेऽसौ मयि मय्यमायं रमापतिर्विश्वमनोभिरामः । ##Nar10.67.2-2## इतिस्म सर्वाः कलिताभिमाना निरीक्ष्य गोविन्द##!## तिरोहितोऽभूः ॥ ##Nar10.67.3-1## राधाभिधां तावदजातगर्वामतिप्रियां गोपवधूं मुरारे##!## | ##Nar10.67.3-2## भवानुपादाय गतो विदूरं तया सह स्वैरविहारकारी ॥ ##Nar10.67.4-1## तिरोहितेऽथ त्वयि जाततापाः समं समेताः कमलायताक्ष्यः । ##Nar10.67.4-2## वने वने त्वां परिमार्गयन्त्यो विषादमापुर्भगवन्नपारम् ॥ ##Nar10.67.5-1## हा चूत##!## हा चम्पक##!## कर्णिकार##!## हा मल्लिके##!## मालति##!## बालवल्ल्यः##!## | ##Nar10.67.5-2## किं वीक्षितो नो हृदयैकचोर इत्यादि तास्त्वत्प्रवणा विलेपुः ॥ ##Nar10.67.6-1## निरीक्षितोऽयं सखि##!## पङ्कजाक्षः पुरो ममेत्याकुलमालपन्ती । ##Nar10.67.6-2## त्वां भावनाचक्षुषि वीक्ष्य काचित्तापं सखीनां द्विगुणीचकार ॥ ##Nar10.67.7-1## त्वदात्मिकास्ता यमुनातटान्ते तवानुचक्रुः किल चेष्टितानि । ##Nar10.67.7-2## विचित्य भूयोऽपि तथैव मानात्त्वया वियुक्तां ददृशुश्च राधाम् ॥ ##Nar10.67.8-1## ततः समं ता विपिने समन्तात्तमोवतारावधि मार्गयन्त्यः । ##Nar10.67.8-2## पुनर्विमिश्रा यमुनातटान्ते भृशं विलेपुश्च जगुर्गुणांस्ते ॥ ##Nar10.67.9-1## तथाव्यथासंकुलमानसानां व्रजाङ्गनानां करुणैकसिन्धो##!## | ##Nar10.67.9-2## जगत्त्रयीमोहनमोहनात्मा त्वं प्रादुरासीरयि मन्दहासी ॥ ##Nar10.67.10-1## सन्दिग्धसन्धर्शनमात्मकान्तं त्वां वीक्ष्य तन्व्यः सहसा तदानीम् । ##Nar10.67.10-2## किं किं न चक्रुः प्रमदातिभारात्स त्वं गदात्पालय मारुतेश##!## ॥ ##Nar10.68.1-1## तव विलोकनाद्गोप्पिकाजनाः प्रमदसंकुलाः पङ्कजेक्षण##!## | ##Nar10.68.1-2## अमृतधारय सम्प्लुता इव स्तिमिततां दधुस्त्वत्पुरोगताः ॥ ##Nar10.68.2-1## तदनु काचन त्वत्कराम्बुजं सपदि गृह्णती निर्विशङ्कितम् । ##Nar10.68.2-2## घनपयोधरे सन्निधाय सा पुलकसंवृता तस्थुषी चिरम् ॥ ##Nar10.68.3-1## तव विभो##!## पुरा कोमलं भुजं निजगलान्तरे पर्यवेष्टयत् । ##Nar10.68.3-2## गलसमुद्गतं प्राणमारुतं प्रतिनिरुन्धतीवातिहर्षुला ॥ ##Nar10.68.4-1## अपगतत्रपा कापि कामिनी तव मुखाम्बुजात्पूगचर्वितम् । ##Nar10.68.4-2## प्रतिगृहय्य तद्वक्त्रपङ्कजे निदधती गता पूर्णकामताम् ॥ ##Nar10.68.5-1## विकरुणो वने संविहाय मामपगतोऽसि का त्वामि स्पृशेत् । ##Nar10.68.5-2## इति सरोषया तवदेकया सजललोचनं वीक्षितो भवान् ॥ ##Nar10.68.6-1## इति मुदाकुलैर्वल्लवीजनैः सममुपागतो यामुने तटे । ##Nar10.68.6-2## मृदुकुचाम्बरैः कल्पितासने घुसृणभासुरे पर्यशोभथाः ॥ ##Nar10.68.7-1## कतिविधा कृपा केऽपि सर्वतो धृतदयोदयाः केचिदाश्रिते । ##Nar10.68.7-2## कतिचिदीदृशा मादृशेष्वत्पीत्यभिहितो भवान्वल्लवीजनैः ॥ ##Nar10.68.8-1## अयि कुमारिका##!## नैव शङ्क्यतां कठिनता मयि प्रेमकातरे । ##Nar10.68.8-2## मयि यु चेतसो वोऽनुवृत्तये कृतमिदं मयेत्युचिवान्भवान् ॥ ##Nar10.68.9-1## अयि निशम्यतां जीववल्लभाः##!## प्रियतमो जनो नेदृशो मम । ##Nar10.68.9-2## तदिह रम्यतां रम्ययामिनीष्वनुपरोधमित्यालपो विभो##!## ॥ ##Nar10.68.10-1## इति गिराधिकं मोदमेदुरैर्व्रजवधूजनैः साकमारमन् । ##Nar10.68.10-2## कलितकौतुको रासखेलने गुरुपुरीपते##!## पाहि मां गदात् ॥ ##Nar10.69.1-1## केशपाशधृतपिच्छिकावितति सञ्चलन्मकरकुण्डलं ##Nar10.69.1-2## हारजालवनमालिकाललितमङ्गरागघनसौरभम् । ##Nar10.69.1-3## पीतचेलधृतकाञ्चिकाञ्चितमुदञ्चदंशुमणिनूपुरं ##Nar10.69.1-4## रासकेलिपरिभूषितं तव हि रूपमीश##!## कलयामहे ॥ ##Nar10.69.2-1## तावदेव कृतमण्डने कलितकञ्चुलीककुचमण्डले ##Nar10.69.2-2## गण्डलोलमणिकुण्डले युवतिमण्डलेऽथ परिमण्डले । ##Nar10.69.2-3## अन्तरा सकलसुन्दरीयुगलमिन्दिरारमण##!## सञ्चरन् ##Nar10.69.2-4## मञ्जुलां तदनु रासकेलिमयि कञ्जनाभ##!## समुपादधाः ॥ ##Nar10.69.3-1## वासुदेव##!## तव भासमानमिह रासकेलिरससौरभं ##Nar10.69.3-2## दूरतोऽपि खलु नारदागदितमाकलय्य कुतुकाकुला । ##Nar10.69.3-3## वेषभूषणविलासपेशलविलासिनीशतसमावृता ##Nar10.69.3-4## नाकतो युगपदागता वियति वेगतोऽथ सुरमण्डली ॥ ##Nar10.69.4-1## वेणुनादकृततानदानकलगानरागगतियोजना\- ##Nar10.69.4-2## लोभनीयमृदुपादपातकृततालमेलनमनोहरम् । ##Nar10.69.4-3## पाणिसंक्वणितकङ्कणं च मुहुरंसलम्बितकराम्बुजंष् ##Nar10.69.4-4## श्रोणिबिम्बचलदम्बरं भजत रासकेलिरसडम्बरम् ॥ ##Nar10.69.5-1## श्रद्धया विरचितानुगानकृततारतारमधुरस्वरे ##Nar10.69.5-2## नर्तनेऽथ ललिताङ्गहारलुलिताङ्गहारमणिभूषणे । ##Nar10.69.5-3## सम्मदेन कृतपुष्पवर्षमलमुन्मिषद्दिविषदां कुलं ##Nar10.69.5-4## चिन्मये त्वयि निलीयमानमिव संमुमोह सवधूकुलम् ॥ ##Nar10.69.6-1## स्विन्नसन्नतनुवल्लरी तदनु कापि नाम पशुपाङ्गना ##Nar10.69.6-2## कान्तमंसमवलम्बते स्म तव तान्तिभारमुकुलेक्षणा । ##Nar10.69.6-3## काचिदाचलितकुन्तला नवपटीरसारनवसौरभं ##Nar10.69.6-4## वञ्चनेन तव सञ्चुचुम्ब भुजमञ्चितोरुपुलकाङ्कुरम् ॥ ##Nar10.69.7-1## कापि गण्डभुवि सन्निधाय निजगण्डमाकुलितकुण्डलं ##Nar10.69.7-2## पुण्यपूरनिधिरन्ववाप तव पूगचर्वितरसामृतम् । ##Nar10.69.7-3## इन्दिराविहृतिमन्दिरं भुवनसुन्दरं हि नटनान्तरे ##Nar10.69.7-4## त्वामवाप्य दधुरङ्गनाः किमु न सम्मदोन्मददशान्तरम् ॥ ##Nar10.69.8-1## गानमीश##!## विरतं क्रमेण किल वाद्यमेलनमुपारतं ##Nar10.69.8-2## ब्रह्मसम्मदरसाकुलाः सदसि केवलं ननृतुरङ्गनाः । ##Nar10.69.8-3## नाविदन्नपि च नीविकां किमपि कुन्तलीमपि च कञ्चुलीं ##Nar10.69.8-4## ज्योतिषामपि कदम्बकं दिवि विलम्बितं किमपरं ब्रुवे ॥ ##Nar10.69.9-1## मोदसीम्नि भुवनं विलाप्य विहृतिं समाप्य च ततो विभो##!## ##Nar10.69.9-2## केलिसम्प्तृदितनिर्मलाङ्गनवघर्मलेशसुभगात्मनाम् । ##Nar10.69.9-3## मन्मथासहनचेतसां पशुपयोषितां सुकृतचोदितस्\- ##Nar10.69.9-4## तावदाकलितमूर्तिरादधिथ मारवीरपरमोत्सवान् ॥ ##Nar10.69.10-1## केलिभेदपरिलोलिताभिरतिलालिताभिरबलालिभिः ##Nar10.69.10-2## स्वैरमीश##!## ननु सूरजापयसि चारु नाम विहृतिं व्यधाः । ##Nar10.69.10-3## काननेऽपि च विसारिशीतलकिशोरमारुतमनोहरे ##Nar10.69.10-4## सूनसौरभमये विलेसिथ विलासिनीशतविमोहनम् ॥ ##Nar10.69.11-1## कामिनीरिति हि यामिनीषु खलु कामनीयकनिधे##!## भवान् ##Nar10.69.11-2## पूर्णसम्मदरसार्णवं कमपि योगिगम्यमनुभावयन् । ##Nar10.69.11-3## ब्रह्मशङ्करमुखानपीह पशुपाङ्गनासु बहुमानयन् ##Nar10.69.11-4## भक्तलोकगमनीयरूप##!## कमनीय##!## कृष्ण##!## परिपाहि माम् ॥ ##Nar10.70.1-1## इति त्वयि रसाकुलं रमितवल्लभे वल्लवाः ##Nar10.70.1-2## कदापि पुनरम्बिकाकमितुरम्बिकाकानने । ##Nar10.70.1-3## समेत्य भवता समं निशि निषेव्य दिव्योत्सवं ##Nar10.70.1-4## सुखं सुषुपुरग्रसीद्व्रजपमुग्रनागस्तदा ॥ ##Nar10.70.2-1## समुन्मुखमथोल्मुकैरभिहतेऽपि तस्मिन्बला\- ##Nar10.70.2-2## दमुञ्चति भवत्पदे न्यपति पाहि पाहीति तैः । ##Nar10.70.2-3## तदा खलु पदा भवान्समुपगम्य पस्पर्श तं ##Nar10.70.2-4## बभौ स च निजां तनुं समुपसाद्य वैद्याधरीम् ॥ ##Nar10.70.3-1## सुदर्शनधर##!## प्रभो##!## ननु सुदर्शनाख्योऽस्म्यहं ##Nar10.70.3-2## सुनीन्क्वचिदपाहसं त इह मां व्यधुर्वाहसम् । ##Nar10.70.3-3## भवत्पदसमर्पणादमलतां गतोऽस्मीत्यसौ ##Nar10.70.3-4## स्तुवन्निजपदं ययौ व्रजपदं च गोपा मुदा ॥ ##Nar10.70.4-1## कदापि खलु सीरिणा विहरति त्वयि स्त्रीजनैर्\- ##Nar10.70.4-2## जहार्धनदानुगः स किल शङ्खचूडोऽबलाः । ##Nar10.70.4-3## अतिद्रुतमनुद्रुतस्तमथ मुक्तनारीजनं ##Nar10.70.4-4## रुरोजिथ शिरोमणिं हलभृते च तस्याददाः ॥ ##Nar10.70.5-1## दिनेषु च सुहृज्जनैः सह वनेषु लीलापरं ##Nar10.70.5-2## मनोभवमनोहरं रसितवेणुनादामृतम् । ##Nar10.70.5-3## भवन्तममरीदृशाममृतपारणादायिनं ##Nar10.70.5-4## विचिन्त्य किमु नालपन्विरहतापिता गोपिकाः ॥ ##Nar10.70.6-1## भोजराजभृतकस्त्वथ कश्चित्कष्टदुष्टपथदृष्टिररिष्टः । ##Nar10.70.6-2## निष्ठुराकृतिरपष्ठुनिनादस्तिष्ठते स्म भवते वृषरूपी ॥ ##Nar10.70.7-1## शाक्वरोऽथ जगतीधृतिहारी मूर्तिमेष बृहतीं प्रदधानः । ##Nar10.70.7-2## पङ्क्तिमाशु परिघूर्ण्य पशूनां छन्दसां निधिमवाप भवन्तम् ॥ ##Nar10.70.8-1## तुङ्गशृङ्गमुखमाश्वभियन्तं ससङ्गृहय्य रभसादभियं तम् । ##Nar10.70.8-2## भद्ररूपमपि दैत्यमभद्रं मर्दयन्नमदयः सुरलोकम् ॥ ##Nar10.70.9-1## चित्रमद्य भगवन्##!## वृषघातात्सुस्थिराजनि वृषस्थितिरुर्व्याम् । ##Nar10.70.9-2## वर्धते च वृषचेतसि भूयान्मोद इत्यभिनुतोऽसि सुरस्त्वम् ॥ ##Nar10.70.10-1## औक्षकाणि##!## परिधावत दूरं वीक्ष्यतामयमिहोक्षविभेदी । ##Nar10.70.10-2## इत्थमात्तहसितैः सह गोपैर्गेहगस्त्वमव वातपुरेश##!## ॥ ##Nar10.71.1-1## यत्नेषु सर्वेष्वपि नावकेशी केशी स भोजेशितुरिष्टबन्धुः । ##Nar10.71.1-2## त्वं सिन्धुजावाप्य इतीव मत्वा सम्प्राप्तवान्सिन्धुजवाजिरूपः ॥ ##Nar10.71.2-1## गन्धर्वतामेष गतोऽपि रूक्षैर्नादैः समुद्वेजितसर्वलोकः । ##Nar10.71.2-2## भवद्विलोकावधि गोपवाटीं प्रमर्द्य पापः पुनरा पतत्त्वाम् ॥ ##Nar10.71.3-1## तार्क्ष्यार्पिताङ्घ्रेस्तव तार्क्ष्य एष चिक्षेप वक्षोभुवि नाम पादम् । ##Nar10.71.3-2## भृगोः पदाघातकथं निशम्य स्वेनापि शक्यं तदितीव मोहात् ॥ ##Nar10.71.4-1## प्रवञ्चयन्नस्य खुराञ्चलं द्रागमुं च विक्षेपिथ दूरदूरम् । ##Nar10.71.4-2## संमूर्छितोऽपि हतिमूर्छितेन क्रोधोष्मणा खादितुमाद्रुतस्त्वाम् ॥ ##Nar10.71.5-1## त्वं वाहदण्डे कृतधीश्च बाहादण्डं न्यधास्तस्य मुखे तदानीम् । ##Nar10.71.5-2## तद्वृद्धिरुद्धश्वसनो गतासुः सप्तीभवन्नप्ययमैक्यमागात् ॥ ##Nar10.71.6-1## आलम्भमात्रेण पशोः सुराणां प्रसादके नूत्न इवाश्वमेधे । ##Nar10.71.6-2## कृते त्वया हर्षवशात्सुरेन्द्रास्त्वां तुष्टुषुः केशवनामधेयम् ॥ ##Nar10.71.7-1## कंसाय ते शौरिसुतत्वमुक्त्वा तं तद्वधोत्कं प्रतिरुध्य वाचा । ##Nar10.71.7-2## प्राप्तेन केशिक्षपणावसाने श्रीनारदेन त्वमभिष्टुतोऽभूः ॥ ##Nar10.71.8-1## कदापि गोपैः सह काननान्ते निलायनक्रीडनलोलुपं त्वाम् । ##Nar10.71.8-2## मयात्मजः प्राप दुरन्तमायो व्योमाभिधो व्योमचरोपरोधी ॥ ##Nar10.71.9-1## स चोरपालायितवल्लवेषु चोरायितो गोपशिशून्पशूंश्च । ##Nar10.71.9-2## गुहासु कृत्वा पिदधे शिलाभिस्त्वया च बुद्ध्वा परिमर्दितोऽभूत् ॥ ##Nar10.71.10-1## एवंविधैश्चाद्भुतकेलिभेदैरानन्दमूर्छामतुलां व्रजस्य । ##Nar10.71.10-2## पदे पदे नूतनयन्नसीमं परात्मरूपिन्##!## पवनेश##!##पायाः ॥ ##Nar10.72.1-1## कंसोऽथ नारदगिरा व्रजवासिनं त्वा\- ##Nar10.72.1-2## माकर्ण्य दीर्णहृदयः स हि गान्दिनेयम् । ##Nar10.72.1-3## आहूय कार्मुकमखच्छलतो भवन्त\- ##Nar10.72.1-4## मानेतुमेनमहिनोदहिनाथशायिन्##!## ॥ ##Nar10.72.2-1## अक्रूर एष भवदङ्घ्रिपरश्चिराय ##Nar10.72.2-2## त्वद्दर्शनाक्षममनाः क्षितिपालभीत्या । ##Nar10.72.2-3## तस्याज्ञयैव पुनरीक्षितुमुद्यतस्त्वा\- ##Nar10.72.2-4## मानन्दभारमतिभूरितरं बभार ॥ ##Nar10.72.3-1## सोऽयं रथेन सुकृती भवतो निवासं ##Nar10.72.3-2## गच्छन्मनोरथगणांस्त्वयि धार्यमाणान् । ##Nar10.72.3-3## आस्वादयन्मुहुरपायभयेन दैवं ##Nar10.72.3-4## सम्प्रार्थयन्पथि न किञ्चिदपि व्यजानात् ॥ ##Nar10.72.4-1## द्रक्ष्यामि देवशतगीतगतिं म्पुमांसं ##Nar10.72.4-2## स्प्रक्ष्यामि किंस्विदपिनाम परिष्वजेय । ##Nar10.72.4-3## किं वक्ष्यते स खलु मां क्व नु वीक्षितः स्या\- ##Nar10.72.4-4## दित्थं निनाय स भवन्मयमेव मार्गम् ॥ ##Nar10.72.5-1## भूयः क्रमादभिविशन्भवदङ्घ्रिपूतं ##Nar10.72.5-2## वृन्दावनं हरविरिञ्चसुराभिवन्द्यम् । ##Nar10.72.5-3## आनन्दमग्न इव लग्न इव प्रमोहे ##Nar10.72.5-4## किं किं दशान्तरमवाप न पङ्कजाक्ष##!## ॥ ##Nar10.72.6-1## पश्यन्नवन्दत भवद्विहृतिस्थलानि ##Nar10.72.6-2## पांसुष्ववेष्टत भवच्चरणाङ्कितेषु । ##Nar10.72.6-3## किं ब्रूमहे बहुजना हि तदापि जाता ##Nar10.72.6-4## एवं तु भक्तिरला विरलाः परात्मन्##!## ॥ ##Nar10.72.7-1## सायं स गोपभवनानि भवच्चरित्र\- ##Nar10.72.7-2## गीतामृतप्रसृतकर्णरसायनानि । ##Nar10.72.7-3## पश्यन्प्रमोदसरितेव किलोह्यमानो ##Nar10.72.7-4## गच्छन्भवद्भवन न्निधिमन्वयासीत् ॥ ##Nar10.72.8-1## तावद्ददर्श पशुदोहविलोकलोलं ##Nar10.72.8-2## भक्तोत्तमागतिमिव प्रतिपालयन्तम् । ##Nar10.72.8-3## भूमन्##!## भवन्तमयमग्रजवन्तमन्तर्\- ##Nar10.72.8-4## ब्रह्मानुभूतिरससिन्धुमिवोद्वमन्तम् ॥ ##Nar10.72.9-1## सायन्तनाप्लवविशेषविविक्तगात्रौ ##Nar10.72.9-2## द्वौ पीतनीलरुचिराम्बरलोभनीयौ । ##Nar10.72.9-3## नातिप्रपञ्चधृतभूषणचारुवेषौ ##Nar10.72.9-4## मन्दस्मितार्द्रवदनौ स युवां ददर्श ॥ ##Nar10.72.10-1## दूराद्रथात्समवरुह्य नमन्तमेन\- ##Nar10.72.10-2## मुत्थाप्य भक्तकुलमौलिमथोपगूहन् । ##Nar10.72.10-3## हर्षान्मिताक्षरगिरा कुशलानुयोगी ##Nar10.72.10-4## पाणिं प्रग्र्ह्य सबलोऽथ गृहं निनेथ ॥ ##Nar10.72.11-1## नन्देन साकममितादरमर्चयित्वा ##Nar10.72.11-2## तं यादवं तदुदितां निशमय्य वार्ताम् । ##Nar10.72.11-3## गोपेषु भूपतिनिदेशकथां निवेद्य ##Nar10.72.11-4## नानाकथाभिरिह तेन निशामनैषीः ॥ ##Nar10.72.12-1## चन्द्रागृहे किमुत चन्द्रभगागृहे नु ##Nar10.72.12-2## राधागृहे नु भवने किमु मैत्रविन्दे । ##Nar10.72.12-3## धूर्त्तो विलम्बत इति प्रमदाभिरुच्चै\- ##Nar10.72.12-4## राशङ्कितो निशि मरुत्पुरनाथ##!## पायाः ॥ ##Nar10.73.1-1## मिशमय्य तवाथ यानवार्तां भृशमार्ताः पशुपालबालिकास्ताः । ##Nar10.73.1-2## किमिदं किमिदं कथं न्वितीमाः समवेताः परिदेवितान्यकुर्वन् ॥ ##Nar10.73.2-1## करुणानिधिरेषु नन्दसूनुः कथमस्मान्विसृजेदनन्यनाथाः । ##Nar10.73.2-2## बत नः किमु दैवमेवमासीदिति तास्त्वद्गतमानसा विलेपुः ॥ ##Nar10.73.3-1## चरमप्रहरे प्रतिष्ठमानः सह पित्रा निजमित्रमण्डलैश्च । ##Nar10.73.3-2## परितापभरं नितम्बिनीनां शमयिष्यन्व्यमुचः सखायमेकम् ॥ ##Nar10.73.4-1## अचिरादुपयामि सन्निधिं वो भविता साधु मयैव सङ्गमश्रीः । ##Nar10.73.4-2## अमृताम्बुनिधौ निमज्जयिष्ये द्रुतमित्याश्वसिता वधूरकार्षीः ॥ ##Nar10.73.5-1## सविषादभरं सयाञ्चमुच्चैरतिदूरं वनिताभिरीक्ष्यमाणः । ##Nar10.73.5-2## मृदु तद्दिशि पातयन्नपाङ्गान्सबलोऽक्रूररथेन निर्गतोऽभूः ॥ ##Nar10.73.6-1## अनसा बहुलेन वल्लवानां मनसा चनुगतोऽथ वल्लभानाम् । ##Nar10.73.6-2## वनमार्तभृगं विषण्णवृक्षं समतीतो यमुनातटीमयासीः ॥ ##Nar10.73.7-1## मियमाय निमज्ज्य वारिणि त्वमभिवीक्ष्याथ रथेऽपि गान्दिनेयः । ##Nar10.73.7-2## विवशोऽजनि किन्न्विदं विभोस्ते ननु चित्रं त्ववलोकनं समन्तात् ॥ ##Nar10.73.8-1## पुनरेष निमज्ज्य पुण्यशाली पुरुषं त्वां परमं भुमङ्गभोगे । ##Nar10.73.8-2## अरिकम्बुगदाम्बुजैः स्फुरन्तं सुरसिद्धोघपरीतमालुलोके ॥ ##Nar10.73.9-1## स तदा परमात्मसौख्यसिन्धौ विनिमग्नः प्रणुवन्प्रकारभेदैः । ##Nar10.73.9-2## अविलोक्य पुनश्च हर्षसिन्धोरनुवृत्त्या पुलकावृतो ययौ त्वाम् ॥ ##Nar10.73.10-1## किमु शीतलिमा महान्जले यत्पुलकोऽसाविति चोदितेन तेन । ##Nar10.73.10-2## अतिहर्षनिरुत्तरेण सार्धं रथवासी पवनेश##!## पाहि मां त्वम् ॥ ##Nar10.74.1-1## सम्प्राप्तो मथुरां दिनार्धविगमे तत्रान्तरस्मिन्वस\- ##Nar10.74.1-2## न्नारामे विहिताशनः सखिजनैर्यातः पुरीमीक्षितुम् । ##Nar10.74.1-3## प्रापो राजपथं चिरश्रुतिधृतव्यालोककौतूहल\- ##Nar10.74.1-4## स्त्रीपुंसोद्यदगण्यपुण्यनिगलैराकृष्यमाणो नु किम् ॥ ##Nar10.74.2-1## त्वत्पादद्दुतिवत्सरागसुभगास्त्वन्मूर्तिवद्योषितः ##Nar10.74.2-2## सम्प्राप्ता विलसत्पयोधररुचो लोला भवद्दृष्टिवत् । ##Nar10.74.2-3## हारिण्यस्त्वदुरस्स्थलीवदयि ते मन्दस्मितप्रौढिव\- ##Nar10.74.2-4## न्नैर्मल्योल्लसिताः कचौघरुचिवद्राजत्कलापाश्रिताः ॥ ##Nar10.74.3-1## तासामाकलयन्नपाङ्गवलनैर्मोदं प्रहर्षाद्भुत\- ##Nar10.74.3-2## व्यालोलेषु जनेषु तत्र रजकं कञ्चित्पटीं प्रार्थयन् । ##Nar10.74.3-3## कस्ते दास्यति राजकीयवसनं याहीति तेनोदितः ##Nar10.74.3-4## सद्यस्तस्य करेण शीर्षमहृथाः सोऽप्याप पुण्यां गतिम् ॥ ##Nar10.74.4-1## भूयो वायकमेकमायतमतिं तोषेण वेषोचितं ##Nar10.74.4-2## दाश्वांसं स्वपदं निनेथ सुकृतं को वेद जीवात्मनाम् । ##Nar10.74.4-3## मालाभिः स्तबकैः स्तवैरपि पुनर्मालाकृता मानितो ##Nar10.74.4-4## भक्तिं तेन वृतां दिदेशिथ परां लक्ष्मीं च लक्ष्मीपते##!## ॥ ##Nar10.74.5-1## कुब्जामब्जविलोचनां पथि पुनर्दृष्ट्वाङ्गरागे तया ##Nar10.74.5-2## दत्ते साधु किलाङ्गरागमददास्तस्या महान्तं हृदि । ##Nar10.74.5-3## चित्तस्थामृजुतामथ प्रथयितुं गात्रेऽपि तस्याः स्फुटं ##Nar10.74.5-4## गृह्णन्मञ्जु करेण तामुदनयस्तावज्जगत्सुन्दरीम् ॥ ##Nar10.74.6-1## तावन्निश्चितवैभवास्तव विभो##!## नात्यन्तपापा जना ##Nar10.74.6-2## यत्किञ्चिद्ददते स्म शक्त्यनुगुणं ताम्बुलमाल्यादिकम् । ##Nar10.74.6-3## गृह्णानः कुसुमादि किञ्चन तदा मार्गे निबद्धाञ्जलिर्\- ##Nar10.74.6-4## नातिष्ठं बत यतोऽद्य विपुलामार्तिं व्रजामि प्रभो##!## ॥ ##Nar10.74.7-1## एष्यामीति विमुक्तयापि भगवन्नालेपदात्र्या तया ##Nar10.74.7-2## दूरात्कातरया निरीक्षितगतिस्त्वं प्राविशो गोपुरम् । ##Nar10.74.7-3## आघोषानुमितत्वदागममहाहर्षोल्ललद्देवकी\- ##Nar10.74.7-4## वक्षोजप्रगलत्पयोरसमिषात्त्वत्कीर्तिरन्तर्गता ॥ ##Nar10.74.8-1## आविष्टो नगरीं महोत्सववतीं कोदण्डशालां व्रजन् ##Nar10.74.8-2## माधुर्येण नु तेजसा नु पुरुषैर्दूरेण दत्तान्तरः । ##Nar10.74.8-3## स्रग्भिर्भूषितमर्चितं वरधनुर्मा मेति वादात्पुरः ##Nar10.74.8-4## प्रागृह्णाः समरोपयः किल समाक्राक्षीरभाङ्क्षीरपि ॥ ##Nar10.74.9-1## श्वः कंसक्षपणोत्सवस्य पुरतः प्रारम्भतूर्योपम\- ##Nar10.74.9-2## श्चापध्वंसमहाध्वनिस्तव विभो##!## देवानरोमाञ्चयत् । ##Nar10.74.9-3## कंसस्यापि च वेपथुस्तदुदितः कोदण्डखण्डद्वयी\- ##Nar10.74.9-4## चण्डाभ्याहतरक्षिपूरुषरवैरुत्कूलितोऽभूत्त्वया ॥ ##Nar10.74.10-1## शिष्टैर्दुष्टजनैश्च दृष्टमिहिमा प्रीत्या च भीत्या ततः ##Nar10.74.10-2## सम्पश्यन्पुरसम्पदं प्रविवरन्सायं गतो वाटिकाम् । ##Nar10.74.10-3## श्रीदाम्ना सह राधिकाविरहजं खेदं वदन्प्रस्वप\- ##Nar10.74.10-4## न्नानन्दन्नवतारकार्यघटनाद्वातेश##!## संरक्ष माम् ॥ ##Nar10.75.1-1## प्रातः सन्त्रस्तभोजक्षितिपतिवचसा प्रस्तुते मल्लतूर्ये ##Nar10.75.1-2## सङ्घे राज्ञां च मञ्चानभिययुषि गते नन्दगोपेऽपि हर्म्यम् । ##Nar10.75.1-3## कंसे सौधाधिरूढे त्वमपि सहबलः सानुगश्चारुवेषो ##Nar10.75.1-4## रङ्गद्वारं गतोऽभूः कुपितकुवलयापीडनागावलीढम् ॥ ##Nar10.75.2-1## पापिष्ठापेहि मार्गाद्द्रुतमिति वचसा निष्टुरक्रुद्धबुद्धे\- ##Nar10.75.2-2## रग्बष्ठस्य प्रणोदादधिकजवजुषा हस्तिना गृह्यमाणः । ##Nar10.75.2-3## केलीमुक्तोऽथ गोपीकुचकलशचिरस्पर्धिनं कुम्भमस्य ##Nar10.75.2-4## व्याहत्यालीयथास्त्वं चरणभुवि पुनर्निर्गतो वल्गुहासी ॥ ##Nar10.75.3-1## हस्तप्राप्योऽप्यगम्यो झटिति मुनिजनस्येव धावन्गजेन्द्रं ##Nar10.75.3-2## क्रीडन्नापत्य भूमौ पुनरभिपततस्तस्य दन्तं सजीवम् । ##Nar10.75.3-3## मूलादुन्मूल्य तन्मूलगमहितमहामौक्तिकान्यात्ममित्रे ##Nar10.75.3-4## प्रादास्त्वं हारमेभिर्ललितविरचितं राधिकायै दिशेति ॥ ##Nar10.75.4-1## गृह्णानं दन्तमंसे युतमथ हलिना रङ्गमङ्गाविशन्तं ##Nar10.75.4-2## त्वां मङ्गल्याङ्गभङ्गीरभसहृतमनोलोचना वीक्ष्य लोकाः । ##Nar10.75.4-3## हंहो धन्यो नु नन्दो नहि नहि पशुपालाङ्गना नो यशोदा ##Nar10.75.4-4## नो नो धन्येक्षणाः स्मस्त्रिजगति वयमेवेति सर्वे शशंसुः ॥ ##Nar10.75.5-1## पूर्णं ब्रह्मैव साक्षान्निरवधिपरमानन्दसान्द्रप्रकाशं ##Nar10.75.5-2## गोपेषु त्वं व्यलासीर्न खलु बहुजनैस्तावदावेदितोऽभूः । ##Nar10.75.5-3## दृष्ट्वाथ त्वां तदेदंप्रथममुपगते पुण्यकाले जनौघाः ##Nar10.75.5-4## पूर्णानन्दा विपापाः सरसमभिजगुस्त्वत्कृतानि स्मृतानि ॥ ##Nar10.75.6-1## चाणूरो मल्लवीरस्तदनु नृपगिरा मुष्टिको मुष्टिशाली ##Nar10.75.6-2## त्वां रामं चाभिपेदे झटझटिति मिथो मुष्टिपातातिरूक्षम् । ##Nar10.75.6-3## उत्पातापातनाकर्षणविविधरणान्यासतां तत्र चित्रं ##Nar10.75.6-4## मृत्योः प्रागेव मल्लप्रभुरगमदयं भूरिशो बन्धमोक्षान् ॥ ##Nar10.75.7-1## हा धिक्कष्टं कुमारौ सुललितवपुषौ मल्लवीरौ कठोरौ ##Nar10.75.7-2## न द्रक्ष्यामो व्रजामस्त्वरितमिति जने भाषमाणे तदानीम् । ##Nar10.75.7-3## चाणूरं तं कराद्भ्रामणविगलदसुं पोथयामासिथोर्व्यां ##Nar10.75.7-4## पिष्टोऽभून्मुष्टिकोऽपि द्रुतमथ हलिना नष्टशिष्टैर्दधावे ॥ ##Nar10.75.8-1## कंसः संवार्यं त्ङ्र्यं खलमतिरविदन्कार्यमार्यान्पितंस्ता\- ##Nar10.75.8-2## नाहन्तुं व्याप्तमूर्तेस्तव च समशिषद्मञ्चमञ्चन्नुदञ्चत\- ##Nar10.75.8-3## खड्गव्यावल्गदुस्संग्रहमपि च हठात्प्राग्रहीरौग्रसेनिम् ॥ ##Nar10.75.9-1## सद्यो निष्पिष्टसन्धिं भुवि नरपतिमापात्य तस्योपरिष्टात् ##Nar10.75.9-2## त्वय्यापात्ये तदैव त्वदुपरि पतिता नाकिनां पुष्पवृष्टिः । ##Nar10.75.9-3## किं किं ब्रूमस्तदानीं सततमपि भिया त्वद्गतात्मा स भेजे ##Nar10.75.9-4## सायुज्यं त्वद्वधोत्था परम##!## परमियं वासना कालनेमेः ॥ ##Nar10.75.10-1## तद्भ्रात्नष्ट पिष्ट्वा द्रुतमथ पितरौ सन्नमन्नुग्रसेनं ##Nar10.75.10-2## कृत्वा राजानमुच्चैर्यदुकुलमखिलं मोदयन्कामदानैः । ##Nar10.75.10-3## भक्तानामुत्तमं चोद्धवममरगुरोराप्तनीतिं सखायं ##Nar10.75.10-4## लब्ध्वा तुष्टो नगर्यां पवनपुरपते##!## रुन्धि मे सर्वरोगान् ॥ ##Nar10.76.1-1## गत्वा सान्दीपनिमथ चतुष्षष्टिमात्रैरहोभिः ##Nar10.76.1-2## सर्वज्ञस्त्वं सह मुसलिना सर्वविद्यां गृहीत्वा । ##Nar10.76.1-3## पुत्रं नष्टं यमनिलयनादाहृतं दक्षिणार्थं ##Nar10.76.1-4## दत्त्वा तस्मै निजपुरमगा नादयन्पाञ्चजन्यम् ॥ ##Nar10.76.2-1## स्मृत्वा स्मृत्वा पशुपसुदृशः प्रेमभारप्रणुन्नाः ##Nar10.76.2-2## कारुण्येन त्वमपि विवशः प्रहिणोरुद्धवं तम् । ##Nar10.76.2-3## किञ्चामुष्मै परमसुहृदे भक्तवर्याय तासां ##Nar10.76.2-4## भक्त्युद्रेकं सकलभुवने दुर्लभं दर्शयिष्यन् ॥ ##Nar10.76.3-1## त्वन्माहात्म्यप्रथिमपिशुनं गोकुलं प्राप्य सायं ##Nar10.76.3-2## त्वद्वार्ताभिर्बहु स रमयामास नन्दं यशोदाम् । ##Nar10.76.3-3## प्रातर्दृष्ट्वा मणिमयरथं शङ्किताः पङ्कजाक्ष्यः ##Nar10.76.3-4## श्रुत्वौ प्राप्तं भवदनुचरं त्यक्तकार्याः समीयुः ॥ ##Nar10.76.4-1## दृष्ट्वा चैनं त्वदुपमलसद्वेषभूषाभिरामं ##Nar10.76.4-2## स्मृत्वा स्मृत्वा तव विलसितान्युच्चकैस्तानि तानि । ##Nar10.76.4-3## रुद्धालापाः कथमपि पुनर्गद्गदां वाचमूचुः ##Nar10.76.4-4## सौजन्यादीन्निजपरभिदामप्यलं विस्मरन्त्यः ॥ ##Nar10.76.5-1## श्रीमन्##!## किं त्वं पितृजनकृते प्रेषितो निर्दयेन ##Nar10.76.5-2## क्वासौ कान्तो नगरसुदृशां हा हरे##!## नाथ##!## पायाः । ##Nar10.76.5-3## आश्लेषाणाममृतवपुषो हन्त ते चुम्बनाना\- ##Nar10.76.5-4## मुन्मादानां कुहकवचसां विस्मरेत्कान्त##!## का वा ॥ ##Nar10.76.6-1## रासक्रीडालुलितललितं विश्लथत्केशपाशं ##Nar10.76.6-2## मन्दोद्भिन्नश्रमजलकणं लोभनीयं त्वदङ्गम् । ##Nar10.76.6-3## कारुण्याब्धे##!## सकृदपि समालिङ्गितुं दर्शयेति ##Nar10.76.6-4## प्रेमोन्मादाद्भुवनमदन##!## त्वत्प्रियास्त्वां विलेपुः ॥ ##Nar10.76.7-1## एवम्प्रायैर्विवशवचनैराकुला गोपिकास्तास्\- ##Nar10.76.7-2## त्वत्सन्देशैः प्रकृतिमनयत्सोऽथ विज्ञानगर्भैः । ##Nar10.76.7-3## भूयस्ताभिर्मुदितमतिभिस्त्वन्मयीभिर्वधूभिस्\- ##Nar10.76.7-4## तत्तद्वार्तासरसमनयत्कानिचिद्वासराणि ॥ ##Nar10.76.8-1## त्वत्प्रोद्गाणैः सहितमनिशं सर्वतो गेहकृत्यं ##Nar10.76.8-2## त्वद्वार्तैव प्रसरति मिथः सैव चोत्स्वापलापाः । ##Nar10.76.8-3## चेष्टाः प्रायस्त्वदनुकृतयस्त्वन्मयं सर्वमेवं ##Nar10.76.8-4## दृष्ट्वा तत्र व्यमुहदधिकं विस्मयादुद्धवोऽयम् ॥ ##Nar10.76.9-1## राधाया मे प्रियतममिदं मत्प्रियैवं ब्रवीति ##Nar10.76.9-2## त्वं किं मौनं कलयसि सखे##!## मानिनी मत्प्रियेव । ##Nar10.76.9-3## इत्याद्येव प्रवदति सखि##!## त्वत्प्रियो निर्जने मा\- ##Nar10.76.9-4## मित्थंवादैररमयदयं त्वत्प्रियामुत्पलाक्षीम् ॥ ##Nar10.76.10-1## एष्यामि द्रागनुपगमनं केवलं कार्यभाराद् ##Nar10.76.10-2## विश्लेषेऽपि स्मरणदृढतासम्भवान्मास्तु खेदः । ##Nar10.76.10-3## ब्रह्मानन्दे मिलति नचिरात्सङ्गमो वा वियोगस्\- ##Nar10.76.10-4## तुल्यो वः स्यादिति तव गिरा सोऽकरोन्निर्व्यथास्ताः ॥ ##Nar10.76.11-1## एवं भक्तिः सकलभुवने नेशिता न श्रुता वा ##Nar10.76.11-2## किं शास्त्रौघैः किमिह तपसा गोपिकाभ्यो नमोऽस्तु । ##Nar10.76.11-3## इत्यानन्दाकुलमुपगतं गोकुलादुद्धवं तं ##Nar10.76.11-4## दृष्ट्वा हृष्टो गुरुपुरपते##!## पाहि मामामयौघात् ॥ ##Nar10.77.1-1## सैरन्ध्र्यास्तदनु चिरं स्मरातुराया ##Nar10.77.1-2## यातोऽभूः सललितमुद्धवेन सार्धम् । ##Nar10.77.1-3## आवासं त्वदुपगमोत्सवं सदैव ##Nar10.77.1-4## ध्यायन्त्याः प्रतिदिनवाससज्जिकायाः ॥ ##Nar10.77.2-1## उपगते त्वयि पूर्णमनोरथां ##Nar10.77.2-2## प्रमदसम्भ्रमकम्प्रपयोधराम् । ##Nar10.77.2-3## विविधमाननमादधतीं मुदा ##Nar10.77.2-4## रहसि तां रमयञ्चकृषे सुखम् ॥ ##Nar10.77.3-1## पृष्टा वरं पुनरसाववृणोद्वराकी ##Nar10.77.3-2## भूयस्त्वया सुरतमेव निशान्तरेषु । ##Nar10.77.3-3## सायुज्यमस्त्विति वदेद्बुध एव कामं ##Nar10.77.3-4## सामीप्यमस्त्वनिशामित्यपि नाब्रवीत्किम् ॥ ##Nar10.77.4-1## ततो भवान्देव##!## निशासु कासुचिन्\- ##Nar10.77.4-2## मृगीदृशं तां निभृतं विनोदयन् । ##Nar10.77.4-3## अदादुपश्लोक इति श्रुतं सुतं ##Nar10.77.4-4## स नारदात्सात्त्वततन्त्रविद्बभौ ॥ ##Nar10.77.5-1## अक्रूरमन्दिरमितोऽथ बलोद्धवाभ्या\- ##Nar10.77.5-2## मभ्यर्चितो बहु नुतो मुदितेन तेन । ##Nar10.77.5-3## एनं विसृज्य विपिनागतपाण्डवेय\- ##Nar10.77.5-4## वृत्तं विवेदिथ तथा धृतराष्ट्रचेष्टाम् ॥ ##Nar10.77.6-1## विघाताज्जामातुः परमसुहृदो भोजनृपतेर्\- ##Nar10.77.6-2## जरासन्धे रुन्धत्यनवधिरुषान्धेऽथ मथुराम् । ##Nar10.77.6-3## रथाद्यैर्द्योलब्धैः कतिपयबलस्त्वं बलयुत\- ##Nar10.77.6-4## स्त्रयोविंशत्यक्षौहिणि तदुपनीतं समहृथाः ॥ ##Nar10.77.7-1## बद्धं बलादथ बलेन बलोत्तरं त्वं ##Nar10.77.7-2## भूयो बलोद्यमरसेन मुमोचिथैनम् । ##Nar10.77.7-3## निश्शेषदिग्जयसमाहृतविश्वसैन्यात् ##Nar10.77.7-4## कोऽन्यस्ततो हि बलपौरुषवांस्तदानीम् ॥ ##Nar10.77.8-1## भग्नः स लग्नहृदयोऽपि नृपैः प्रणुन्नो ##Nar10.77.8-2## युद्धं त्वया व्यधित षोडशकृत्व एवम् । ##Nar10.77.8-3## अक्षौहिणीः शिव शिवास्य जघन्थ विष्णो##!## ##Nar10.77.8-4## सम्भूय सैकनवतित्रिशतं तदानीम् ॥ ##Nar10.77.9-1## अष्टादशेऽस्य समरे समुपेयुषि त्वं ##Nar10.77.9-2## दृष्ट्वा पुरोऽथ यवनं यवनत्रिकोट्या । ##Nar10.77.9-3## त्वष्ट्रा विधाप्य पुरमाशु पयोधिमध्ये ##Nar10.77.9-4## तत्राथ योगबलतः स्वजनाननैषीः ॥ ##Nar10.77.10-1## पद्भ्यां त्वं पद्ममाली चकितिव पुरान्निर्गतो धावमानो ##Nar10.77.10-2## म्लेच्छेशेनानुयातो वधसुकृतविहीनेन शैले न्यलैषीः । ##Nar10.77.10-3## सुप्तेनाङ्घ्र्याहतेन द्रुतमथ मुचुकुन्देन भस्मीकृतेऽस्मिन् ##Nar10.77.10-4## भूपायास्मै गुहान्ते सुललितवपुषा तस्थिषे भक्तिभाजे ॥ ##Nar10.77.11-1## एक्ष्वाकोऽहं विरक्तोऽस्म्यखिलनृपसुखे त्वत्प्रसादैककाङ्क्षी ##Nar10.77.11-2## हा देवेति स्तुवन्तं वरविततिषु तं निस्पृहं वीक्ष्य हृष्यन् । ##Nar10.77.11-3## मुक्तेस्तुल्यां च भक्तिं धुतसकलमलं मोक्षमप्याशु दत्त्वा ##Nar10.77.11-4## कार्यं हिंसाविशुद्ध्यै तप इति च तदा प्रार्थ लोकप्रतीत्यै ॥ ##Nar10.77.12-1## तदनु मथुरां गत्वा हत्वा चमूं यवनाहृतां ##Nar10.77.12-2## मगधपतिना मार्गे सैन्यैः पुरेव निवारितः । ##Nar10.77.12-3## चरमविजयं दर्पायास्मै प्रदाय पलायितो ##Nar10.77.12-4## जलधिनगरीं यातो वातालयेश्वर##!## पाहि माम् ॥ ##Nar10.78.1-1## त्रिदिववर्धकिवर्धितकौशलं त्रिदश्दत्तसमस्तविभूतिमत् । ##Nar10.78.1-2## जलधिमध्यगतः त्वमभूषयो नवपुरं वपुरञ्चितरोचिषा ॥ ##Nar10.78.2-1## ददुषि रेवतभुभृति रेवतीं हलभृते तनयां विधिशासनात् । ##Nar10.78.2-2## महितमुत्सवघोषमपूपुषः समुदितैर्मुदितैः सह यादवैः ॥ ##Nar10.78.3-1## अथ विदर्भसुतां खलु रुक्मिणीं प्रणयिणीं त्वयि देव##!## सहोदरः । ##Nar10.78.3-2## स्वयमदित्सत चेदिमहीभुजे स्वतमसा तमसाधुमुपाश्रयन् ॥ ##Nar10.78.4-1## चिरधृतप्रणया त्वयि बालिका सपदि काङ्क्षितभङ्गसमाकुला । ##Nar10.78.4-2## तव निवेदयितुं द्विजमादिशत्स्वकदनं कदनङ्गविनिर्मितम् ॥ ##Nar10.78.5-1## द्विजसुतोऽपि च तूर्णमुपाययौ तव पुरं हि दुराशदुरासदम् । ##Nar10.78.5-2## मुदमवाप च सादरपूजितः स भवता भवतापहृता स्वयम् ॥ ##Nar10.78.6-1## स च भवन्तमवोचत कुण्डिने नृपसुता खलु राजति रुक्मिणी । ##Nar10.78.6-2## त्वयि समुत्सुकया निजधीरतारहितया हि तया प्रहितोऽस्म्यहम् ॥ ##Nar10.78.7-1## तव हृतास्मि पुरैव गुणैरहं हरति मां किल चेदिनृपोऽधुना । ##Nar10.78.7-2## अयि कृपालय##!## पालय मामिति प्रजगदे जगदेकपते##!## तया ॥ ##Nar10.78.8-1## अशरणां यदि मां त्वमुपेक्षसे सपदि जीवितमेव जाहाम्यहम् । ##Nar10.78.8-2## इति गिरा सुतनोरतनोद्भृशं सुहृदयं हृदयं तव कातरम् ॥ ##Nar10.78.9-1## अकथयस्त्वमथैनमये सखे##!## तदधिका मम मन्मथवेदना । ##Nar10.78.9-2## नृपसमक्षमुपेत्य हराम्यहं तदयि तां दयितामसितेक्षणाम् ॥ ##Nar10.78.10-1## प्रमुदितेन च तेन समं तदा रथगतो लघु कुण्डिनमेयिवान् । ##Nar10.78.10-2## गुरुमरुत्पुरनायक##!## मे भवान्वितनुतां तनुतां निखिलापदाम् ॥ ##Nar10.79.1-1## बलसमेतबलानुगतो भवान्पुरमगाहत भीष्मकमानितः । ##Nar10.79.1-2## द्विजसुतं त्वदुपागमवादिनं धृतरसा तरसा प्रणनाम सा ॥ ##Nar10.79.2-1## भुवनकान्तमवेक्ष्य भवद्वपुर्नृपसुतस्य निशम्य च चेष्टितम् । ##Nar10.79.2-2## विपुलखेदजुषां पुरवासिनां सरुदितैरुदितैरगमन्निशा ॥ ##Nar10.79.3-1## तदनु वन्दितुमिन्दुमुखी शिवां विहितमङ्गलभूषणभासुरा । ##Nar10.79.3-2## निरगमद्भवदर्पितजीविता स्वपुरतः पुरतः सुभटावृता ॥ ##Nar10.79.4-1## कुलवधूभिरुपेत्य कुमारिका गिरिसुतां परिपूज्य च सादरम् । ##Nar10.79.4-2## मुहुरयाचत तत्पदपङ्कजे निपतिता पतितां तव केवलम् ॥ ##Nar10.79.5-1## समवलोक्य कुतुहलसङ्कुले नृपकुले निभृतं त्वयि च स्थिते । ##Nar10.79.5-2## नृपसुता निरगाद्गिरिजालयात्सुरुचिरं रुचिरञ्जितदिङ्मुखा ॥ ##Nar10.79.6-1## भुवनमोहनरूपरुचा तदा विवशिताखिलराजकदम्बया । ##Nar10.79.6-2## त्वमपि देव##!## कटाक्षविमोक्षणैः प्रमदया मदयाञ्चकृषे मनाक् ॥ ##Nar10.79.7-1## क्व तु गमिष्यसि चन्द्रमुखीति तां सरसमेत्य करेण हरन्क्षणात् । ##Nar10.79.7-2## समधिरोप्य रथं त्वमपाहृथा भुवि ततो विततो निनदो द्विषाम् ॥ ##Nar10.79.8-1## क्व नु गतः पशुपाल इति क्रुधा कृतरणा यदुभिश्च जिता नृपाः । ##Nar10.79.8-2## न तु भवानुदचाल्यत तैरहो पिशुनकैः शुनकैरिव केसरी ॥ ##Nar10.79.9-1## तदनु रुक्मिणमागतमाहवे वधमुपेक्ष्य निबध्य विरूपयन् । ##Nar10.79.9-2## हृतमदं परिमुच्य बलोक्तिभिः पुरमया रमया सह कान्तया ॥ ##Nar10.79.10-1## नवसमागमल्ज्जितमानसां प्रणयकौतुकजृम्भितमन्मथाम् । ##Nar10.79.10-2## अरमयः खलु नाथ##!## यथासुखं रहसि तां हसितांशुलसन्मुखीम् ॥ ##Nar10.79.11-1## विविधनर्म भिरेवमहर्निशं प्रमदमाकलयन्पुनरेकदा । ##Nar10.79.11-2## ऋजुमतेः किल वक्रागिरा भवान्वरतनोरतनोदतिलोलताम् ॥ ##Nar10.79.12-1## तदधिकैरथ लालनकौशलैः प्रणयिनीमधिकं रमयन्निमाम् । ##Nar10.79.12-2## अयि मुकुन्द##!## भवच्चरितानि नः प्रगदतां गदतान्तिमपाकुरु ॥ ##Nar10.80.1-1## सत्राजितस्त्वमथ लुब्धवदर्कलब्धं ##Nar10.80.1-2## दिव्यं स्पमन्तकमणिं भगवन्नयाचीः । ##Nar10.80.1-3## तत्कारणं बहुविधं मम भाति नूनं ##Nar10.80.1-4## तस्यात्मजां त्वयि रतां छलतो विवोढुम् ॥ ##Nar10.80.2-1## अदत्तं तं तुभ्यं मणिवरमनेनाल्पमनसा ##Nar10.80.2-2## प्रसेनस्तद्भ्राता गलभुवि वहन्प्राप्मृगयाम् । ##Nar10.80.2-3## अहन्नेनं सिंहो मणिमहसि मांसभ्रमवशात् ##Nar10.80.2-4## कपीन्द्रस्तं हत्वा मणिमपि च बालाय ददिवान् ॥ ##Nar10.80.3-1## शशंसुः सत्राजिद्गिरमनु जनास्त्वां मणिहरं ##Nar10.80.3-2## जनानां पीयूषं भवति गुणिनां दोषकणिका । ##Nar10.80.3-3## ततः सर्वज्ञोऽपि स्वजनसहितो मार्गणपरः ##Nar10.80.3-4## प्रसेनं तं दृष्ट्वा हरिमपि गतोऽभूः कपिगुहाम् ॥ ##Nar10.80.4-1## भवन्तमवितर्कयन्नतिवयाः स्वयं जाम्बवान् ##Nar10.80.4-2## मुकुन्दशरनं हि मां क इह रोद्धुमित्यालपन् । ##Nar10.80.4-3## विभो##!## रघुपते##!## हरे##!## जय जयेत्यलं मुष्टिभि\- ##Nar10.80.4-4## श्चरंस्तव समर्चनं व्यधित भक्तचूडामणिः ॥ ##Nar10.80.5-1## बुद्ध्वाथ तेन दत्तां नवरमणीं वरमणीं च परिगृह्णन् । ##Nar10.80.5-2## अनुगृह्णन्नमुमागाः सपदि च सत्राजिते मणिं प्रादाः ॥ ##Nar10.80.6-1## तदनु स खलु व्रीडालोलो विलोलविलोचनां ##Nar10.80.6-2## दुहितरमहो धीमान्भामां गिरैव परार्पिताम् । ##Nar10.80.6-3## अदित मणिना तुभ्यं लभ्यं समेत्य भवानपि ##Nar10.80.6-4## प्रमुदितमनास्तस्यैवादान्मणीं गहनाशयः ॥ ##Nar10.80.7-1## व्रीडाकुलां रमयति त्वयि सत्यभामां ##Nar10.80.7-2## कौन्तेयदाहकथयाथ कुरून्प्रयाते । ##Nar10.80.7-3## ही गान्दिनेयकृतवर्मगिरा निपात्य ##Nar10.80.7-4## सत्राजितं शतधनुर्मणिमाजहार ॥ ##Nar10.80.8-1## शोकात्कुरूनुपगतामवलोक्य कान्तां ##Nar10.80.8-2## हत्वा द्रुतं शतधुनं समहर्षयस्ताम् । ##Nar10.80.8-3## रत्ने सशङ्क इव मैथिलगेहमेत्य ##Nar10.80.8-4## रामो गदां समशिशिक्षत धार्तराष्ट्रम् ॥ ##Nar10.80.9-1## अक्रूर एष भगवन्##!## भवदिच्छयैव ##Nar10.80.9-2## सत्राजितः कुचरितस्य युयोज हिंसाम् । ##Nar10.80.9-3## अक्रूरतो मणिमनाहृतवान्पुनस्त्वं ##Nar10.80.9-4## तस्यैव भूतिमुपधातुमिति ब्रुवन्ति ॥ ##Nar10.80.10-1## भक्तस्त्वयि स्थिरतरः स हि गान्दिनेयस्\- ##Nar10.80.10-2## तस्यैव कापथमतिः कथमीश##!## जाता । ##Nar10.80.10-3## विज्ञानवान्प्रशमवानहमित्युदीर्णं ##Nar10.80.10-4## गर्वं ध्रुवं शमयितुं भवता कृतैव ॥ ##Nar10.80.11-1## यातं भयेन कृतवर्मयुतं पुनस्त\- ##Nar10.80.11-2## माहूय तद्विनिहितं च मणिं प्रकाश्य । ##Nar10.80.11-3## तत्रिव सुवरतधरे विनिधाय तुष्यन् ##Nar10.80.11-4## भामाकुचान्तरशयः पवनेश##!## पायाः ॥ ##Nar10.81.1-1## स्निग्धां मुग्धां सततमपि तां लालयन्सत्यभामां ##Nar10.81.1-2## यातो भूयः सह खलु तया याज्ञसेनीविवाहम् । ##Nar10.81.1-3## पार्थप्रीत्यै पुनरपि पनागास्थितो हस्तिपुर्यां ##Nar10.81.1-4## शक्रप्रस्थं पुरमपि विभो##!## संविधायागतोऽभूः ॥ ##Nar10.81.2-1## भद्रां भद्रां भवदवरजां कौरवेणार्थ्यमानां ##Nar10.81.2-2## त्वद्वाचा तामहृत कुहनामस्करी शक्रसूनुः । ##Nar10.81.2-3## तत्र क्रुद्धं बलमनुनयन्प्रत्यगास्तेन सार्धं ##Nar10.81.2-4## शक्रप्रस्थं प्रियसखमुदे सत्यभामासहायः ॥ ##Nar10.81.3-1## तत्र क्रीडन्नपि च यमुनाकूलदृष्टां गृहीत्वा ##Nar10.81.3-2## तां कालिन्दीं नगरमगमः खाण्डवप्रीणिताग्निः । ##Nar10.81.3-3## भ्रातृत्रस्तां प्रणयविवशां देव##!## पैतृष्वसेयीं ##Nar10.81.3-4## राज्ञां मध्ये सपदि जह्रिषे मित्रविन्दामवन्तीम् ॥ ##Nar10.81.4-1## सत्यां गत्वा पुनरुदवहो नग्नजिन्नन्दनां तां ##Nar10.81.4-2## बद्ध्वा सप्तापि च वृषवरान्सप्तमूर्तिर्निमेषात् । ##Nar10.81.4-3## भद्रां नाम प्रददुरथ ते देव##!## सन्तर्दनाद्यास्\- ##Nar10.81.4-4## तत्सोदर्यां वरद##!## भवतः सापि पैतृष्वसेयी ॥ ##Nar10.81.5-1## पार्थाद्यैरप्यकृतलवनं तोयमात्राभिलक्ष्यं ##Nar10.81.5-2## लक्षं छित्वा शफरमवृथा लक्षणां मद्रकन्याम् । ##Nar10.81.5-3## अष्टावेवं तव समभवन्वल्लभास्तत्र मध्ये ##Nar10.81.5-4## शुश्रोथ त्वं सुरपतिगिरा भौमदुश्चेष्टितानि ॥ ##Nar10.81.6-1## स्मृतायातं पक्षिप्रवरमधिरूढस्त्वमगमो ##Nar10.81.6-2## वहन्नङ्के भामामुपवनमिवारातिनगरम् । ##Nar10.81.6-3## विभिन्दन्दुर्गाणि त्रुटितपृतनाशोनितरसैः ##Nar10.81.6-4## पुरं तावत्प्राग्ज्योतिषमकुरुथाः शोणितपूरम् ॥ ##Nar10.81.7-1## मुरस्त्वां पञ्चास्यो जलधिवनमध्यादुदपतत् ##Nar10.81.7-2## स चक्रे चक्रेण प्रदलितशिरा मङ्क्षु भवता । ##Nar10.81.7-3## चतुदन्तैर्दन्तावलपतिभिरिन्धानसमरं ##Nar10.81.7-4## रथाङ्गेनच्छित्वा नरकमकरोस्तीर्णरकम् ॥ ##Nar10.81.8-1## स्तुतो भूम्या राज्यं सपदि भगदत्तेऽस्य तनये ##Nar10.81.8-2## गजं चैकं दत्त्वा प्रजिघायिथ नागान्निजपुरीम् । ##Nar10.81.8-3## खलेनाबद्धानां स्वगतमनसां षोडश पुनः ##Nar10.81.8-4## सहस्राणि स्त्रीणामपि च धनराशिं च विपुलम् ॥ ##Nar10.81.9-1## भौमापाहृतकुण्डलं तददितेर्दातुं प्रयातो दिवं ##Nar10.81.9-2## शक्राद्यैर्महितः समं दयितया द्युस्त्रीषु दत्तह्विया । ##Nar10.81.9-3## हृत्वा कल्पतरुं रुषाभिपतितं जित्वेन्द्रमभ्यागमस्\- ##Nar10.81.9-4## तत्तु श्रीमददोष ईदृश इति व्याख्यातुमेवाकृथाः ॥ ##Nar10.81.10-1## कल्पद्रुं सत्यभामाभवनभुवि सृजन्द्व्यष्टसाहस्रयोषाः ##Nar10.81.10-2## स्वीकृत्य प्रत्यगारं विहितबहुवपुर्लालयन्केलिभेदैः । ##Nar10.81.10-3## आश्चर्यान्नारदालोकितविविधगतिस्तत्र तत्रापि गेहे ##Nar10.81.10-4## भूयः सर्वासु कुर्वन्दश दश तनयान्पाहि वातालयेश##!## ॥ ##Nar10.82.1-1## प्रद्युम्नो रौक्मिणेयः स खलु तव कला शम्बरेणाहृतस्तं ##Nar10.82.1-2## हत्वा रत्या सहाप्तो निजपूरमहरद्रुक्मिकन्यां च धन्याम् । ##Nar10.82.1-3## तत्पुत्रोऽथानिरुद्धो गुणनिधिरवहद्रोचनां रुक्मिपौत्रीं ##Nar10.82.1-4## तत्रोद्वाहे गतस्त्वं न्यवधि मुसलिना रुक्म्यपि द्यूतवैरात् ॥ ##Nar10.82.2-1## बाणस्य सा बलिसुतस्य सहस्रबाहोर्\- ##Nar10.82.2-2## माहेश्वरस्य महिता दुहिता किलोषा । ##Nar10.82.2-3## त्वत्पौत्रमेनमनिरुद्धमदृष्टपूर्वं ##Nar10.82.2-4## स्वप्नेऽनुभूय भगवन्##!## विरहातुराभूत् ॥ ##Nar10.82.3-1## योगिन्यतीव कुशला खलु चित्रलेखा ##Nar10.82.3-2## तस्याः सखी विलिखती तरुणानशेषान् । ##Nar10.82.3-3## तत्रानिरुद्धमुष्या विदितं निशाया\- ##Nar10.82.3-4## मानेष्ट योगबलतो भवतो निकेतात् ॥ ##Nar10.82.4-1## कन्यापुरे दयितया सुखमारमन्तं ##Nar10.82.4-2## चैनं कथञ्चन बबन्धुषि शर्वबन्धौ । ##Nar10.82.4-3## श्रीनारदोक्ततदुदन्तदुरन्तरोषैस्\- ##Nar10.82.4-4## त्वं तस्य शोणितपुरं यदुभिर्न्यरुन्धाः ॥ ##Nar10.82.5-1## पुरीपालः शैलप्रियदुहितृनाथोऽस्य भगवान् ##Nar10.82.5-2## समं भूतव्रातैर्यदुबलमशङ्कं निरुरुधे । ##Nar10.82.5-3## महाप्राणो बाणो जटिति युयुधानेन युयुधे ##Nar10.82.5-4## गुहः प्रद्युम्नेन त्वमपि पुरहन्त्रा जघटिषे ॥ ##Nar10.82.6-1## निरुद्धाशेषास्त्रे मुमुहुषि तवास्त्रेण गिरिशे ##Nar10.82.6-2## द्रुता भूता भीताः प्रमथकुलवीराः प्रमथिताः । ##Nar10.82.6-3## परास्कन्दत्स्कन्दः कुसुमशरबाणैश्च सचिवः ##Nar10.82.6-4## स कुम्भाण्डो भाण्डं नवमिव बलेनाशु बिभिदे ॥ ##Nar10.82.7-1## चापानां पञ्चशत्या प्रसभमुपगते छिन्नचापेऽथ बाणे ##Nar10.82.7-2## व्यर्थे याते समेतो ज्वरपतिरशनैरज्वरि त्वज्ज्वरेण । ##Nar10.82.7-3## ज्ञानी स्तुत्वाथ दत्त्वा तव चरितजुषां विज्वरं स ज्वरोऽगात् ##Nar10.82.7-4## प्रायोऽन्तर्ज्ञानवन्तोऽपि च बहुतमसा रौद्रचेष्टा हि रौद्राः ॥ ##Nar10.82.8-1## बाणं नानायुधोग्रं पुनरभिपतितं दुर्पदोषाद्वितन्वन् ##Nar10.82.8-2## निर्लूनाशेषदोषं सपदि बुबुधुषा शङ्करेणोपगीतः । ##Nar10.82.8-3## तद्वाचा शिष्टबाहुद्वितयमुभयतो निर्भयं तत्प्रियं तं ##Nar10.82.8-4## मुक्त्वा तद्दत्तमानो निजपुरमगमः सानिरुद्धः सहोषः ॥ ##Nar10.82.9-1## मुहुस्तावच्छक्रं वरुणमजयो नन्दहरणे ##Nar10.82.9-2## यमं बालानीतौ दवदहनपानेऽनिलसखम् । ##Nar10.82.9-3## विधिं वत्सस्तेये गिरिशामिह बाणस्य समरे ##Nar10.82.9-4## विभो##!## विश्वोत्कर्षी तदयमवतारो जयति ते ॥ ##Nar10.82.10-1## द्विजरुषा कृकलासवपुर्धरं नृगनृपं त्रिदिवालयमापयन् । ##Nar10.82.10-2## निजजने द्विजभक्तिमनुत्तमामुपदिशन्पवनेश्वर##!## पाहि माम् ॥ ##Nar10.83.1-1## रामेऽथगोकुलगते प्रमदाप्रसक्ते ##Nar10.83.1-2## हूतानुपेतयमुनादमने मदान्धे । ##Nar10.83.1-3## स्वैरं समारमति सेवकवादमूढो ##Nar10.83.1-4## दूतं न्ययुङ्क्त तव पौण्ड्रकवासुदेवः ॥ ##Nar10.83.2-1## नारायणोऽहमवतीर्ण इहास्मि भूमौ ##Nar10.83.2-2## धत्से किल त्वमपि मामकलक्षणानि । ##Nar10.83.2-3## उत्सृज्य तानि शरणं व्रज मामिति त्वां ##Nar10.83.2-4## दूतो जगाद सकलैर्हसितः सभायाम् ॥ ##Nar10.83.3-1## दूतेऽथ यातवति यादवसैनिकस्त्वं ##Nar10.83.3-2## यातो ददर्शिथ वपुः किल पौण्ड्रकीयम् । ##Nar10.83.3-3## तापेन वक्षसि कृताङ्कमनल्पमूल्य\- ##Nar10.83.3-4## श्रीकौस्तुभं मकरकुण्डलपीतचेलम् ॥ ##Nar10.83.4-1## कालायसं निजसुदर्शनमस्यतोऽस्य ##Nar10.83.4-2## कालानलोत्करकिरेण सुदर्शनेन । ##Nar10.83.4-3## शीर्षं चकर्तिथ ममर्दिथ चास्य सेनां ##Nar10.83.4-4## तन्मित्रकाशिपशिरोऽपि चकर्थ काश्याम् ॥ ##Nar10.83.5-1## जाड्येन बालकगिरापि किलाहमेव ##Nar10.83.5-2## श्रीवासुदेव इति रूढमतिश्चिरं सः । ##Nar10.83.5-3## सायुज्यमेव भवदैक्यधिया गतोऽभूत् ##Nar10.83.5-4## को नाम कस्य सुकृतं कथमित्यवेयात् ॥ ##Nar10.83.6-1## काशीश्वरस्य तनयोऽथ सुदक्षिणाख्यः ##Nar10.83.6-2## शर्वं प्रपूज्य भवते विहिताभिचारः । ##Nar10.83.6-3## कृत्यानलं कमपि बाणरणातिभीतैर्\- ##Nar10.83.6-4## भूतैः कथञ्चन वृतैः सममभ्यमुञ्चत् ॥ ##Nar10.83.7-1## तालप्रमाणचरणामखिलं दहन्तीं ##Nar10.83.7-2## कृत्यां विलोक्य चकितैः कथितोऽपि पौरैः । ##Nar10.83.7-3## द्यूतोत्सवे कमपि नो चलितो विभो##!## त्वं ##Nar10.83.7-4## पार्श्वस्थमाशु विससर्जिथ कालचक्रम् ॥ ##Nar10.83.8-1## अभ्यापतत्यमितधाम्नि भवन्महास्त्रे ##Nar10.83.8-2## हा हेति विद्रुतवती खलु घोरकृत्या । ##Nar10.83.8-3## रोषात्सुदक्षिणमदक्षिणचेष्टितं तं ##Nar10.83.8-4## पुप्लोष चक्रमपि काशिपुरामधाक्षीत् ॥ ##Nar10.83.9-1## स खलु विविदो रक्षोघाते कृतोपकृतिः पुरा ##Nar10.83.9-2## तव तु कलया मृत्युं प्राप्तुं तदा खलतां गतः । ##Nar10.83.9-3## नरकसचिवो हलिना युध्यन्नद्धा पपात तलाहतः ॥ ##Nar10.83.10-1## साम्बं कौरव्यपुत्रीहरणनियमितं सान्त्वनार्थी कुरूणां ##Nar10.83.10-2## यातस्तद्वाक्यरोषोद्धृतकरिनगरो मोचयामास रामः । ##Nar10.83.10-3## ते घात्याः पाण्डवेयैरिति यदुपृतनां नामुचस्त्वं तदानीं ##Nar10.83.10-4## तं त्वां दुर्बोधलीलं पवनपुरपते##!## तापशान्त्यै निषेवे ॥ ##Nar10.84.1-1## क्वचिदथ तपनोपरागकाले पुरि निदधत्कृतवर्मकामसूनू । ##Nar10.84.1-2## यदुकुलमहिलावृतः सुतीर्थं समुपगतोऽसि समन्तपञ्चकाख्यम् ॥ ##Nar10.84.2-1## बहुतरजनताहिताय तत्र त्वमपि पुनन्विनिमज्ज्य तीर्थतोये । ##Nar10.84.2-2## द्विजगणपरिमुक्तवित्तराशिः सममिलथाः कुरुपाण्डवादिमित्रैः ॥ ##Nar10.84.3-1## तव खलु दयिताजनैः समेता द्रुपदसुता त्वयि गाढभक्तिभारा । ##Nar10.84.3-2## तदुदितभवदाहृतिप्रकारैरतिमुमुदे सममन्यभामिनीभिः ॥ ##Nar10.84.4-1## तदनु च भगवन्##!## निरीक्ष्य गोपानतिकुतुकादुपगम्य मानयित्वा । ##Nar10.84.4-2## चिरतरविरहातुराङ्गरेखाः पशुपवधूः सरसं त्वमन्वयासीः ॥ ##Nar10.84.5-1## सपदि च भवदीक्षणोत्सवेन प्रमुषितमानहृदां नितम्बिनीनाम् । ##Nar10.84.5-2## अतिरसपरिमुक्तकञ्चुलीके परिचयहृद्यतरे कुचे न्यलैषीः ॥ ##Nar10.84.6-1## रिपुजनकलहैः पुनः पुनर्मे समुपगतैरियती विलम्बनाभूत् । ##Nar10.84.6-2## इति कृतपरिरम्भणे त्वयि द्रागतिविवशा खलु राधिका निलिल्ये ॥ ##Nar10.84.7-1## अपगतविरहव्यथास्तदा ता रहसि विधाय ददाथ तत्त्वबोधम् । ##Nar10.84.7-2## परमसुखचिदात्मकोऽहमात्मेत्युदयतु वः स्फुटमेव चेतसीति ॥ ##Nar10.84.8-1## सुखरसपरिमिश्रितो वियोगः किमपि पुराभवदुद्धवोपदेशैः । ##Nar10.84.8-2## समभवदमुतः परं तु तासां परमसुकैक्यमयी भवद्विचिन्ता ॥ ##Nar10.84.9-1## मुनिवरनिवहैस्तवाथ पित्रा दुरितशमाय शुभानि पृच्छ्यमानैः । ##Nar10.84.9-2## त्वयि सति किमिदं शुभान्तरैरित्युरुहसितैरपि याजितस्तदासौ ॥ ##Nar10.84.10-1## सुमहति यजने वितायमाने प्रमुदितमित्रजने सहैव गोपाः । ##Nar10.84.10-2## यदुजनमहितास्त्रिमासमात्रं भवदनुषङ्गरसं पुरेव भेजुः ॥ ##Nar10.84.11-1## व्यपगमसमये समेत्य राधां दृढमुपगूह्य निरीक्ष्य वीतखेदाम् । ##Nar10.84.11-2## प्रमुदितहृदयः पुरं प्रयातः पवनपुरेश्वर##!## पाहि मां गदेभ्यः ॥ ##Nar10.85.1-1## ततो मगधभूमृता चिरनिरोधसंक्लेशितं ##Nar10.85.1-2## शताष्टकयुतायुतद्वितयमीश##!## भूमीभृताम् । ##Nar10.85.1-3## अनाथशरणाय ते कमपि पूरुषं प्राहिणो\- ##Nar10.85.1-4## दयाचत स मागधक्षपणमेव किं भूयसा ॥ ##Nar10.85.2-1## यियासुरभिमागधं तदनु नारदोदीरिताद् ##Nar10.85.2-2## युधिष्ठिरमखोद्यमादुभयकार्यपर्याकुलः । ##Nar10.85.2-3## विरुद्धजयिनोऽध्वरादुभयसिद्धिरित्युद्धवे ##Nar10.85.2-4## शशंसुषि निजैः समं पुरमियेथ यौधिष्ठिरीम् ॥ ##Nar10.85.3-1## अशेषदयितायुते त्वयि समागते धर्मजो ##Nar10.85.3-2## विजित्य सहजैर्महीं भवदपाङ्गसंवर्धितैः । ##Nar10.85.3-3## श्रियं निरुपमां वहन्नहह भक्तदासायितं ##Nar10.85.3-4## भवन्तमयि##!## मागधे प्रहितवान्सभीमार्जुनम् ॥ ##Nar10.85.4-1## गिरिव्रजपुरं गतास्तदनु देव##!## यूयं त्रयो ##Nar10.85.4-2## ययाच समरोत्सवं द्विजमिषेण तं मागधम् । ##Nar10.85.4-3## अपूर्णसुकृतं त्वमुं पवनजेन संग्रामयन् ##Nar10.85.4-4## निरीक्ष्य सह जिष्णुना त्वमपि राजयुध्वा स्थितः ॥ ##Nar10.85.5-1## अशान्तसमरोद्धतं विटपपाटनासंज्ञया ##Nar10.85.5-2## निपात्य जरसः सुतं पवनजेन निष्पाटितम् । ##Nar10.85.5-3## विमुच्य नृपतीन्मुदा समनुगृह्य भक्तिं परां ##Nar10.85.5-4## दिदेशिथ गतस्पृहानपि च धर्मगुप्त्यै भुवः ॥ ##Nar10.85.6-1## प्रचक्रुषि युधिष्ठिरे तदनु राजसूयाध्वरं ##Nar10.85.6-2## प्रसन्नभृतकीभवत्सकलराजकव्याकुलम् । ##Nar10.85.6-3## त्वमप्ययि जगत्पते##!## द्विजपदावनेजादिकं ##Nar10.85.6-4## चकर्थ किमु कथ्यते नृपवरस्य भाग्योन्नतिः ॥ ##Nar10.85.7-1## ततः सवनकर्मणि प्रवरमग्र्यपूजाविधिं ##Nar10.85.7-2## विचार्य सहदेववागनुगतः स धर्मात्मजः । ##Nar10.85.7-3## व्यधत्त भवते मुदा सदसि विश्वभूतात्मने ##Nar10.85.7-4## तदा ससुरमानुषं भवनमेव तृप्तिः दधौ ॥ ##Nar10.85.8-1## ततः सपदि चेदिपो मुनिनृपेषु तिष्ठत्स्वहो ##Nar10.85.8-2## सभाजयति को जडः पशुपदुर्दुरूटं वटुम् । ##Nar10.85.8-3## इति त्वयि स दुर्वचोविततिमुद्वमन्नासना\- ##Nar10.85.8-4## दुदापतदुदायुधः समपतन्नमुं पाण्डवाः ॥ ##Nar10.85.9-1## निवार्य निजपक्षगानभिमुखस्य विद्वेषिणस्\- ##Nar10.85.9-2## त्वमेव जहिषे शिरो दनुजदारिणा स्वारिणा । ##Nar10.85.9-3## जनुस्त्रितयलब्धया सततचिन्तया शुद्धधीस्\- ##Nar10.85.9-4## त्वया स परमेकतामधृत योगिनां दुर्लभाम् ॥ ##Nar10.85.10-1## ततः सुमाहितो त्वया क्रतुवरे निरूढे जनो ##Nar10.85.10-2## ययौ जयति धर्मजो जयति कृष्ण इत्यालपन् । ##Nar10.85.10-3## खलः स तु सुयोधनो धुतमनाः सपत्नश्रिया ##Nar10.85.10-4## मयार्पितसभामुखे स्थलजलभ्रमादभ्रमीत् ॥ ##Nar10.85.11-1## तदा हसितमुत्थितं द्रुपदन्दनाभीमयो\- ##Nar10.85.11-2## रपाङ्गकलया विभो##!## किमपि तावदुज्जृम्भयन् । ##Nar10.85.11-3## धराभरनिराकृतौ सपदि नाम बीजं वपन् ##Nar10.85.11-4## जनार्दन##!## मरुत्पुरीनिलय##!## पाहि मामामयात् ॥ ##Nar10.86.1-1## साल्वो भैष्मीविवाहे यदुबलविजितश्चन्द्रचूडाद्विमानं ##Nar10.86.1-2## विन्दन्सौभं स मायी त्वयि वसति कुरूंस्त्वत्पुरीमभ्यभाङ्क्षीत् । ##Nar10.86.1-3## प्रद्युम्नस्तं निरुन्धन्नखिलयदुभटैर्न्यग्रहीदुग्रवीर्यं ##Nar10.86.1-4## तस्यामात्यं द्युमन्तं व्यजनि च समरः सप्तविंशत्यहान्तम् ॥ ##Nar10.86.2-1## तावत्त्वं रामशाली त्वरितमुपगतः खण्डितप्रायसैन्यं ##Nar10.86.2-2## सौभेशं तं न्यरुन्धाः स च किल गदया शार्ङ्गमभ्रंशयत्ते । ##Nar10.86.2-3## मायातातं व्यहिंसीदपि तव पुरतस्तत्त्वयापि क्षणार्धं ##Nar10.86.2-4## नाज्ञायीत्याहुरेके तदिदमवमतं व्यास एव न्यषेधीत् ॥ ##Nar10.86.3-1## क्षिप्त्वा सौभं गदाचूर्णितमुदकनिधौ मङ्क्षु साल्वेऽपि चक्रे\- ##Nar10.86.3-2## णोत्कृत्ते दन्तवक्त्रः प्रसभमभिपतन्नभ्यमुञ्चद्गदां ते । ##Nar10.86.3-3## कौमोदक्या हतोऽसावपि सुकृतनिधिश्चैद्यवत्प्रापदैक्यं ##Nar10.86.3-4## सर्वेषामेष पूर्वं त्वयि धृतमनसां मोक्षणार्थोऽवतारः ॥ ##Nar10.86.4-1## त्वय्यायातेऽथ जाते किल कुरुसदसि द्यूतके संयतायाः ##Nar10.86.4-2## क्रन्दन्त्या याज्ञसेन्याः सकरुणमकृथाश्चेलमालामनन्ताम् । ##Nar10.86.4-3## अन्नान्तप्राप्तशर्वांशजमुनिचकितद्रौपदीचिन्तितोऽथ ##Nar10.86.4-4## प्राप्तः शाकान्नमश्नन्मुनिगणमकृथास्तृप्तिमन्तं वनान्ते ॥ ##Nar10.86.5-1## युद्धोद्योगेऽथ मन्त्रे मिलति सति वृतः फल्गुनेन त्वमेकः ##Nar10.86.5-2## कौरव्ये दत्तसैन्यः करिपुरमगमो दूत्यकृत्पाण्डवार्थम् । ##Nar10.86.5-3## मीष्मद्रोणादिमान्ये तव खलु वचने धिक्कृते कौरवेण ##Nar10.86.5-4## व्यावृण्वन्विश्वरूपं मुनिसदसि पुरीं क्षोभयित्वागतोऽभूः ॥ ##Nar10.86.6-1## जिष्णोस्त्वं कृष्ण##!## सूतः खलु समरमुखे बन्धुघाते दयालुं ##Nar10.86.6-2## खिन्नं तं वीक्ष्य वीरं किमिदमयि सखे##!## नित्य एकोऽयमात्मा । ##Nar10.86.6-3## को वध्यः कोऽत्र हन्ता तदिह वधभियं प्रोज्झ्य मय्यर्पितात्मा ##Nar10.86.6-4## धर्म्यं युद्धं चरेति प्रकृतिमनयथा दर्शयन्विश्वरूपम् ॥ ##Nar10.86.7-1## भक्तोत्तंसेऽथ भीष्मे तव धरणिभरक्षेपकृत्यैकसक्ते ##Nar10.86.7-2## नित्यं नित्यं विभिन्दत्यवनिभृदयुतं प्राप्तसादे च पार्थे । ##Nar10.86.7-3## निश्शस्त्रत्वप्रतिज्ञां विजहदरिवरं धारयन्क्रोधशाली\- ##Nar10.86.7-4## वाधावन्प्राञ्जलिं तं नतशिरसमथो वीक्ष्य मोदादपागाः ॥ ##Nar10.86.8-1## युद्धे द्रोणस्य हस्तिस्थिररणभगदत्तेरितं वैष्णवास्त्रं ##Nar10.86.8-2## वक्षस्याधत्त चक्रस्थगितरविमहाः प्रार्दयन्सिन्धुराजम् । ##Nar10.86.8-3## नागास्त्रे कर्णमुक्ते क्षितिमवनमयन्केवलं कृत्तमौलिं ##Nar10.86.8-4## तत्रे तत्रापि पार्थं किमिव न हि भवान्पाण्डवानामकार्षीत् ॥ ##Nar10.86.9-1## युद्धादौ तीर्थगामि स खलु हलधरो नैमिशक्षेत्रमृच्छ\- ##Nar10.86.9-2## न्नप्रत्युत्थायिसूतक्षयकृदथ सुतं तत्पदे कल्पयित्वा । ##Nar10.86.9-3## यज्ञघ्नं बल्वलं पर्वणि परिदलयम्स्नाततीर्थो रणान्ते ##Nar10.86.9-4## सम्प्राप्तो भीमदुर्योधनरणमशमं वीक्ष्य यातः पुरीं ते ॥ ##Nar10.86.10-1## संसुप्तद्रौपदेयक्षपणहतधियं द्रौणिमेत्य त्वदुक्त्या ##Nar10.86.10-2## तन्मुक्तं ब्राह्ममस्त्रं समहृत विजयो मौलिरत्नं च जहे । ##Nar10.86.10-3## उच्छित्त्यै पाण्डवानां पुनरपि च विशत्युत्तरागर्भमस्त्रे ##Nar10.86.10-4## रक्षन्नङ्गुष्ठमात्रः किल जठरमगाश्चक्रपाणिर्विभो##!## त्वम् ॥ ##Nar10.86.11-1## धर्मौघं धर्मसूनोरभिदधदखिलं छन्दमृत्युः स भीष्मस्\- ##Nar10.86.11-2## त्वां पश्यन्भक्तिभूम्नैव हि सपदि ययौ निष्कलब्रह्मभूयम् । ##Nar10.86.11-3## संयाज्याथाश्वमेधैस्त्रिभिरतिमहितैर्धर्मजं पूर्णकामं ##Nar10.86.11-4## सम्प्राप्तो द्वारकां त्वं पवनपुरपते##!## पाहि मां सर्वरोगात् ॥ ##Nar10.87.1-1## कुचेलनामा भवतः सतीर्थ्यतां गतः स सान्दीपनिमन्दिरे द्विजः । ##Nar10.87.1-2## त्वदेकरागेण धनादिनिःस्पृहो दिनानि निन्ये प्रशमी गृहाश्रमी ॥ ##Nar10.87.2-1## समानशीलापि तदायवल्लभा तथैव नो चित्तहयं समेयुसी । ##Nar10.87.2-2## कदाचिदूचे बत वृत्तिलब्धये रमापतिः किं न सखा निषेव्यते ॥ ##Nar10.87.3-1## इतीरितोऽयं प्रियया क्षुधार्तया जुगुप्समानोऽपि धने मदावहे । ##Nar10.87.3-2## तदा त्वदालोकनकौतुकाद्ययौ वहन्पटान्ते पृथुकानुपायनम् ॥ ##Nar10.87.4-1## गतोऽयमाश्चर्यमयीं भवत्पूरीं गृहेषु शैब्याभवनं समेयिवान् । ##Nar10.87.4-2## प्रविश्य वैकुण्ठमिवाप निर्वृतिं तवातिसम्भावनया तु किं पुनः ॥ ##Nar10.87.5-1## प्रपूजितं तं प्रियया च वीजितं करे गृहीत्वाकथयः पुरा कृतम् । ##Nar10.87.5-2## यदिन्धनार्थं गुरुदारचोदितैरपर्तुवर्षं तदमर्षि कानने ॥ ##Nar10.87.6-1## त्रपाजुषोऽस्मात्पृथुकं बलादथ प्रगृह्य मुष्टौ सकृदाशिते त्वया । ##Nar10.87.6-2## कृतं कृतं नन्वियतेति सम्भ्रमाद्रमा किलोपेत्य करं रुरोध ते ॥ ##Nar10.87.7-1## भक्तेषु भक्तेन स मानितस्त्वया पुरीं वसन्नेकनिशां महासुखम् । ##Nar10.87.7-2## बतापरेद्युर्द्रविणं विना ययौ विचित्ररूपस्तव खल्वनुग्रहः ॥ ##Nar10.87.8-1## यदि ह्ययाचिष्यमदास्यदच्युतो वदामि भार्यां किमिति व्रजन्नसौ । ##Nar10.87.8-2## त्वदुक्तिलीलास्मितमग्नधीः पुनः क्रमादपश्यन्मणिदीप्रमालयम् ॥ ##Nar10.87.9-1## किं मार्गविभ्रंश इति भ्रमन्क्षणं गृहं प्रविष्टः स ददर्श वल्लभाम् । ##Nar10.87.9-2## सखीपरीतां मणिहेमभूषितां बुबोध च त्वत्करुणां महाद्भुताम् ॥ ##Nar10.87.10-1## स रत्नशालासु वसन्नपि स्वयं समुन्नमद्भक्तिभरोऽमृतं ययौ । ##Nar10.87.10-2## त्वमेवमापूरितभक्तवाञ्छितो मरुत्पुराधीश##!## हरस्व मे गदान् ॥ ##Nar10.88.1-1## प्रागेवाचार्यपुत्राहृतिनिशमनया स्वीयषट्सूनुवीक्षां ##Nar10.88.1-2## काङ्क्षन्त्या मातुरुकत्या सुतलभुवि बलिं प्राप्य तेनार्चितस्त्वम् । ##Nar10.88.1-3## धातुः शापाद्धिरण्यान्वितकशिपुभवान्शौरिजान्कंसभग्ना\- ##Nar10.88.1-4## नानीयैनान्प्रदर्श्य स्वपदमनयथाः पूर्वपुत्रान्मरीचेः ॥ ##Nar10.88.2-1## श्रुतदेव इति श्रुतं द्विजेन्द्रं बहुलाश्वं नृपतिं च भक्तिपूर्णम् । ##Nar10.88.2-2## युगपत्त्वमनुग्रहीतुकामो मिथिलां प्रापिथ तापसैः समेतः ॥ ##Nar10.88.3-1## गच्छन्द्विमूर्तिरुभयोर्युगपन्निकेत\- ##Nar10.88.3-2## मेकेन भूरिविभवैर्विहितोपचारः । ##Nar10.88.3-3## अन्येन तद्दिनभृतैश्च फलौदनाद्यैस्\- ##Nar10.88.3-4## तुल्यं प्रसेदिथ ददाथ च मुक्तिमाभ्याम् ॥ ##Nar10.88.4-1## भूयोऽथ द्वारवत्यां द्विजतनयमृतिं तत्प्रलापानपि त्वं ##Nar10.88.4-2## को वा दैवं निरुन्ध्यादिति किल कथयन्विश्ववोढाप्यसोढाः । ##Nar10.88.4-3## जिष्णोर्गर्वं विनेतुं त्वयि मनुजधिया कुण्ठितां चास्य बुद्धिं ##Nar10.88.4-4## तत्त्वारूढां विधातुं परमतमपदप्रेक्षणेनेति मन्ये ॥ ##Nar10.88.5-1## नष्टा अष्टास्य पुत्राः पुनरपि तव तूपेक्षया कष्टवादः ##Nar10.88.5-2## स्पष्टो जातो जनानामथ तदवसरे द्वारकामार पार्थः । ##Nar10.88.5-3## मैत्र्या तत्रोषितोऽसौ नवमसुतभृतौ विप्रवर्यप्ररोदं ##Nar10.88.5-4## श्रुत्वा चक्रे प्रतिज्ञामनुपहृतसुतः सन्निवेक्ष्ये कृशानुम् ॥ ##Nar10.88.6-1## मानी स त्वामपृष्ट्वा द्विजनिलयगतो बाणजालैर्महास्त्रै ##Nar10.88.6-2## रुन्धानः सूतिगेहं पुनरपि सहसा दृष्टनष्टे कुमारे । ##Nar10.88.6-3## याम्यामैन्द्रींतथायाः सुरवरनगरीर्विद्ययासाद्य सद्यो ##Nar10.88.6-4## मोघोद्योगः पतिष्यन्हुतभुजि भवता सस्मितं वारितोऽभूत् ॥ ##Nar10.88.7-1## सार्धं तेन प्रतीचीं दिशमतिजविना स्यन्दनेनाभियातो ##Nar10.88.7-2## लोकालोकं व्यतीतस्तिमिरभरमथो चक्रधाम्ना निरुन्धन् । ##Nar10.88.7-3## चक्रांशुक्लिष्टदृष्टिं स्थितमथ विजयं पश्य पश्येति वारां ##Nar10.88.7-4## पारे त्वं प्राददशः किमपि हि तमसां दूरदूरं पदं ते ॥ ##Nar10.88.8-1## तत्रासीनं भुजङ्गाधिपशयनतले दिव्यभूषायुधाद्यै\- ##Nar10.88.8-2## रावीतं पीतचेलं प्रतिनवजलदश्यामलं श्रीमदङ्गम् । ##Nar10.88.8-3## मूर्तीनामीशितारं परमिह तिसृणामेकमर्थं श्रुतीनां ##Nar10.88.8-4## त्वामेव त्वं परात्मन्##!## प्रियसखसहितो नेमिथ क्षेमरूपम् ॥ ##Nar10.88.9-1## युवां मामेवद्वावधिकविवृतान्तर्हिततया ##Nar10.88.9-2## विभिन्नौ सुन्द्रष्टुं स्वयमहमहार्षं द्विजसुतान् । ##Nar10.88.9-3## नयेतं द्रागेनानिति खलु वितीर्णान्पुनरमून् ##Nar10.88.9-4## द्विजायादायादाः प्रणुतमहिमा पाण्डुजनुषा ॥ ##Nar10.88.10-1## एवं नानाविहारैर्जगदभिरमयन्वृष्णिवंशं प्रपुष्ण\- ##Nar10.88.10-2## न्नीजानो यज्ञभैदैरतुलविहृतिभिः प्रीणयन्नेणनेत्राः । ##Nar10.88.10-3## भूभारक्षेपदम्भात्पदकमलजुषां मोक्षणायावतीर्णः ##Nar10.88.10-4## पूर्णं ब्रह्मैव साक्षाद्यदुषु मनुजतारूषितस्त्वं व्यलासीः ॥ ##Nar10.88.11-1## प्रायेण द्वारवत्यामवृतदयि तदी नारदस्त्वद्रसार्द्रस्\- ##Nar10.88.11-2## तस्माल्लेभे कदाचित्खलु सुकृतनिधिस्त्वत्पिता तत्त्वबोधम् । ##Nar10.88.11-3## भक्तानामग्रयायी स च खलु मतिमानुद्धवस्त्वत्त एव ##Nar10.88.11-4## प्राप्तो विज्ञानसारं स किल जनहितायाधुनास्ते वदर्याम् ॥ ##Nar10.88.12-1## सोऽयं कृष्णावतारो जयति तव विभो##!## यत्र सौहार्दभीति\- ##Nar10.88.12-2## स्नेहद्वेषानुरागप्रभृतिभिरतुलैरश्रमैर्योगभेदैः । ##Nar10.88.12-3## आर्तिं तीर्वा समस्ताममृतपदमगुः सर्वतः सर्वलोकाः ##Nar10.88.12-4## स त्वं विश्वार्तिशान्त्यै पवनपुरपते##!## भक्तिपूर्त्यै च भूयाः ॥ ##Nar10.89.1-1## रमाजाने##!## जाने यदिह तव भक्तेषु विभवो ##Nar10.89.1-2## न सम्पद्यः सद्यस्तदिह मदकृत्त्वादशमिनाम् । ##Nar10.89.1-3## प्रशान्तिं कृत्वैव प्रदिशसि ततः काममखिलं ##Nar10.89.1-4## प्रशान्तेषु क्षिप्रं न खलु भवदीये च्युतिकथा ॥ ##Nar10.89.2-1## सद्यःप्रसादरुषितान्विधिशङ्करादीन् ##Nar10.89.2-2## कचिद्विभो##!## निजगुणानुगुणं भजन्तः । ##Nar10.89.2-3## भ्रष्टा भवन्ति बत कष्टमदीर्घदृष्ट्या ##Nar10.89.2-4## स्पष्टं वृकासर उदाहरणं किलास्मिन् ॥ ##Nar10.89.3-1## शकुनिजः स हि नारदमेकदा त्वरिततोष्षमपृच्छदधीश्वरम् । ##Nar10.89.3-2## स च दिदेश गिरीशमुपासितुं न तु भवन्तमबन्धुमसाधुषु ॥ ##Nar10.89.4-1## तपस्तप्त्व् घोरं स खलु कुपितः सप्तमदिने ##Nar10.89.4-2## शिरश्छित्त्वा सद्यः पुरहरमुपस्थाप्य पुरतः । ##Nar10.89.4-3## अतिक्षुद्रं रौद्रं शिरसि करदानेन निधनं ##Nar10.89.4-4## जगन्नाथाद्वव्रे भवति विमुखानां क्व शुभधूः ॥ ##Nar10.89.5-1## मोक्तारं बन्धमुक्तो हरिणपतिरिव प्राद्रवत्सोऽथ रुद्रं ##Nar10.89.5-2## दैत्याद्भीत्या स्म देवो दिशि दिशि वलते पृष्ठतो दत्तदृष्टिः । ##Nar10.89.5-3## तूष्णीके सर्वलोके तव पदमधिरोक्ष्यन्तमुद्वीक्ष्य शर्वं ##Nar10.89.5-4## दूरादेवाग्रतस्त्वं पटुवटुवपुषा तस्थिषे दानवाय ॥ ##Nar10.89.6-1## भद्रं ते शाकुनेय##!## भ्रमसि किमधुना त्वं पिशाचस्य वाचा ##Nar10.89.6-2## सन्देहश्चेन्मदुक्तौ तव किमु न करोष्यङ्गुलीमङ्ग##!## मौलौ । ##Nar10.89.6-3## इत्थं त्वद्वाक्यमूढः शिरसि कृतकरः सोऽपतच्छिन्नपातं ##Nar10.89.6-4## भ्रंशो ह्येवं परोपासितुरपि च गतिः शूलिनोऽपि त्वमेव ॥ ##Nar10.89.7-1## भृगुं किल सरस्वतीनिकटवासिनस्तापसा\- ##Nar10.89.7-2## स्त्रिमुर्तिषु समादिशन्नधिकसत्त्वतां वेदितुम् । ##Nar10.89.7-3## अयं पुनरनादरादुदितरुद्धरोषे विधौ ##Nar10.89.7-4## हरेऽपि च जिहिंसिषौ गिरिजया धृते त्वामगात् ॥ ##Nar10.89.8-1## सुप्तं रमाङ्कभुवि पङ्कजलोचनं त्वां ##Nar10.89.8-2## विप्रे विनिघ्नति पदेन मुदोत्थितस्त्वम् । ##Nar10.89.8-3## सर्वं क्षमस्व मुनिवर्य##!## भवेत्सदा मे ##Nar10.89.8-4## त्वत्पादचिह्नमिह भूषणमित्यवादीः ॥ ##Nar10.89.9-1## निश्चित्य ते च सुदृढं त्वयि बद्धभावाः ##Nar10.89.9-2## सारस्वता मुनिवरा दधिरे विमोक्षम् । ##Nar10.89.9-3## त्वामेवमच्युत##!## पुनश्च्युतिदोषहीनं ##Nar10.89.9-4## सत्त्वोच्चयैकतनुमेव वयं भजामः ॥ ##Nar10.89.10-1## जगत्सृष्ट्यादौ त्वां निगमनिवहैर्वन्दिभिरिव ##Nar10.89.10-2## स्तुतं विष्णो##!## सच्चित्परमरसनिर्द्वैतवपुषम् । ##Nar10.89.10-3## परात्मानं भूमन्##!## पशुपविनताभाग्यनिवहं ##Nar10.89.10-4## परीतपश्रान्त्यै पवनपुरवासिन्##!## परिभजे ॥ ##Nar10.90.1-1## वृकभृगुसुनिमोहिन्यम्बरीषादिवृत्ते\- ##Nar10.90.1-2## ष्वयि तव हि महत्त्वं सर्वशर्वादिजैत्रम् । ##Nar10.90.1-3## स्थितमिह परमात्मन्##!## निष्कलार्वागभिन्नं ##Nar10.90.1-4## किमपि यदवभातं तद्धि रूपं तवैव ॥ ##Nar10.90.2-1## मूर्तित्रयेश्वरसदाशिवपञ्चकं यत् ##Nar10.90.2-2## प्राहुः परात्मवपुरेव सदाशिवोऽस्मिन् । ##Nar10.90.2-3## तत्रेश्वरस्तु स विकुण्ठपदस्त्वमेव ##Nar10.90.2-4## त्रित्वं पुनर्भजसि सत्यपदे त्रिभागे ॥ ##Nar10.90.3-1## तत्रापि सात्त्विकतनुं तव विष्णुमाहुर्\- ##Nar10.90.3-2## धाता तु सत्त्वविरलो रजसैव पूर्णः । ##Nar10.90.3-3## सत्त्त्वोत्कटत्वमपि चास्ति तमोविकार\- ##Nar10.90.3-4## चेष्टादिकं च तव शङ्करनाम्नि मूर्तौ ॥ ##Nar10.90.4-1## तं च त्रिमूर्त्यतिगतं पुरपूरुषं त्वां ##Nar10.90.4-2## शर्वात्मनापि खलु सर्वमयत्वहेतोः । ##Nar10.90.4-3## शंसन्त्युपासनाविधौ तदपि स्वतस्तु ##Nar10.90.4-4## त्वद्रूपमित्यतिदृढं बहु नः प्रमाणम् ॥ ##Nar10.90.5-1## श्रीशङ्करोऽपि भगवान्सकलेषु तावत् ##Nar10.90.5-2## त्वामेव मानयति यो न हि पक्षपाती । ##Nar10.90.5-3## त्वन्निष्ठमेव स हि नामसहस्रकादि ##Nar10.90.5-4## व्याख्यद्भवत्स्तुतिपरश्च गतिं गतोऽन्ते ॥ ##Nar10.90.6-1## मूर्तित्रयातिगमुवाच च मन्त्रशास्त्रस्\- ##Nar10.90.6-2## यादौ कलायसुषमं सकलेश्वरं त्वाम् । ##Nar10.90.6-3## ध्यानं च निष्कलमसौ प्रणवे खलूक्त्वा ##Nar10.90.6-4## त्वामेव तत्र सकलं निजगाद नान्यम् ॥ ##Nar10.90.7-1## समस्तसारे च पुराणसंग्रहे विसंशयं त्वन्महिमैव वर्ण्यते । ##Nar10.90.7-2## त्रिमूर्तियुक्सत्यपदत्रिभागतः परं पदं ते कथितं न शूलिनः ॥ ##Nar10.90.8-1## यद्ब्राह्मकल्प इह भागवतद्वितीय\- ##Nar10.90.8-2## स्कन्धोदितं वपुरनावृतमीश##!## धात्रे । ##Nar10.90.8-3## तस्यैव नाम हरिशर्वमुखं जगाद ##Nar10.90.8-4## श्रीमाधवं शिवपरोऽपि पुराणसारे ॥ ##Nar10.90.9-1## ये स्वप्रकृत्यनुगुणा गिरिशं भजन्ते ##Nar10.90.9-2## तेषां फलं हि दृढयैव तदीयभक्त्या । ##Nar10.90.9-3## व्यासो हि तेन कृतवानधिकारिहेतोः ##Nar10.90.9-4## स्कान्दादिकेषु तव हानिवचोऽर्थवादैः ॥ ##Nar10.90.10-1## भूतार्थकीर्तिरनुवादविरुद्धवादौ ##Nar10.90.10-2## त्रेधार्थवादगतयः खलु रोचनार्थाः । ##Nar10.90.10-3## स्कान्दादिकेषु बहवोऽत्र विरुद्धवादास्\- ##Nar10.90.10-4## त्वत्तामसत्वपरिभूत्युपशिक्षणाद्याः ॥ ##Nar10.90.11-1## यत्किञ्चिदप्यविदुषापि विभो##!## मयोक्तं ##Nar10.90.11-2## तन्मन्त्रशास्त्रवचनाद्यभिदृष्टमेव । ##Nar10.90.11-3## व्यासोक्तिसारमयभागवतोपगीत##!## ##Nar10.90.11-4## क्लेशान्विधूय कुरु भक्तिभरं परात्मन्##!## ॥ ##Nar11.91.1-1## श्रीकृष्ण##!## त्वत्पदोपासनमभयतमं बद्धमिथ्यार्थदृष्टेर्\- ##Nar11.91.1-2## मर्त्यस्यार्तस्य मन्ये व्यपसरति भयं येन सर्वात्मैव । ##Nar11.91.1-3## यत्तावत्त्वत्प्रणीतानिह भजनविधीनास्थितो मोहमार्गे ##Nar11.91.1-4## धावन्नप्यावृताक्षः स्खलति न कुहचिद्देवदेवाखिलात्मन्##!## ॥ ##Nar11.91.2-1## भूमन्##!## कायेन वाचा मुहुरपि मनसा त्वद्बलप्रेरितात्मा ##Nar11.91.2-2## यद्यत्कुर्वे समस्तं तदिह परतरे त्वय्यसावर्पयामि । ##Nar11.91.2-3## जात्यापीह श्वपाकस्त्वयि निहितमनः कर्मवागिन्द्रियार्थ\- ##Nar11.91.2-4## प्राणो विश्वं पुनीते न तु विमुखमनास्त्वत्पदाद्विप्रवर्यः ॥ ##Nar11.91.3-1## भीतिर्नाम द्वितीयाद्भवति ननु मनःकल्पितं च द्वितीयं ##Nar11.91.3-2## तेनैक्याभ्यासशीलो हृदयमिह यथाशक्ति बुद्ध्या निरुन्ध्याम् । ##Nar11.91.3-3## मायाविद्धे तु तस्मिन्पुनरपि न तथा भाति मायाधिनाथं ##Nar11.91.3-4## तत्त्वां भक्त्या महत्या सततमनुभजन्नीश##!## भीतिं विजह्याम् ॥ ##Nar11.91.4-1## भक्तेरुत्पत्तिवृद्धी तव चरणजुषं सङ्गमेनैव पुंसा\- ##Nar11.91.4-2## मासाद्ये पुण्यभाजां श्रिय इव जगति श्रीमतां सङ्गमेन । ##Nar11.91.4-3## तत्सङ्गो देव##!## भूयान्मम खलु सततं तन्मुखादुन्मिषद्धिस्\- ##Nar11.91.4-4## त्वन्माहात्म्यप्रकारैर्भवति च सुदृढा भक्तिरुद्धूतपापा ॥ ##Nar11.91.5-1## श्रेयोमार्गेषु भक्तावधिकबहुमतिर्जन्मकर्माणि भूयो ##Nar11.91.5-2## गायन्क्षेमाणि नामान्यपि तदुभयतः प्रद्रुतं प्रद्रुतात्मा । ##Nar11.91.5-3## उद्यद्धासः कदाचित्कुहाचिदपि रुदन्क्वापि गर्जन्प्रगाय\- ##Nar11.91.5-4## न्नुन्मादीव प्रनृत्यन्नयि कुरु करुणां लोकबाह्यश्चरेयम् ॥ ##Nar11.91.6-1## भूतान्येतानि भूतात्मकमपि सकलं पक्षिमत्स्यान्मृगादीन् ##Nar11.91.6-2## मर्त्यान्मित्राणि शत्रूनपि यमितमतिस्त्वन्मयान्यानमानि । ##Nar11.91.6-3## त्वत्सेवायां हि सिध्येन्मम तव कृपया भक्तिदार्ढ्यं विरागस्\- ##Nar11.91.6-4## त्वत्तत्त्वस्यावबोधोऽपि च भुवनपते##!## यत्नभेदं विनैव ॥ ##Nar11.91.7-1## नो मुह्यन्क्षुत्तृडाद्यैर्भवसरणिभवैस्त्वन्निलीनाशयत्वा\- ##Nar11.91.7-2## च्चिन्तासातत्यशाली निमिषलवमपि त्वत्पदादप्रकम्पः । ##Nar11.91.7-3## इष्टानिष्टेषु तुष्टिव्यसनविरहितो मायिकत्वावबोधा\- ##Nar11.91.7-4## ज्ज्योत्स्नाभिस्त्वन्नखेन्दोरधिकशिशिरितेनात्मना सञ्चरेयम् ॥ ##Nar11.91.8-1## भूतेष्वेषु त्वदैक्यस्मृतिसमधिगतौ नाधिकारोऽधुना चेत् ##Nar11.91.8-2## त्वत्प्रेम त्वत्कमैत्री जडमतिषु कृपा द्विट्सु भूयादुपेक्षा । ##Nar11.91.8-3## आर्चायां वा समर्चाकुतुकमुरुतरश्रद्धया वर्धतां मे ##Nar11.91.8-4## त्वत्संसेवी तथापि द्रुतमुपलभते भक्तलोकोत्तमत्वम् ॥ ##Nar11.91.9-1## आवृत्य त्वत्स्वरूपं क्षितिजलमरुदाद्यात्मना विक्षिपन्ती ##Nar11.91.9-2## जीवीन्भूयिष्ठकर्मावलिविवशगतीन्दुःखजाले क्षिपन्ती । ##Nar11.91.9-3## त्वन्माया माभिभून्मामयि भुवनपते##!## कल्पते तत्प्रशान्त्यै ##Nar11.91.9-4## त्वत्पादे भक्तिरेवेत्यवददयि विभो##!## सिद्धयोगी प्रबुद्धः ॥ ##Nar11.91.10-1## दुःखान्यालोक्य जन्तुष्वलमुदितविवेकोऽहमाचार्यवर्या\- ##Nar11.91.10-2## ल्लब्ध्वा त्वद्रूपतत्त्वं गुणचरितकथाद्युद्भक्तिभूमा । ##Nar11.91.10-3## मायामेनां तरित्वा परमसुखमये त्वत्पदे मोदिताहे ##Nar11.91.10-4## तस्यायं पूर्वरङ्गः पवनपुरपते##!## नाशयाशेषरोगान् ॥ ##Nar11.92.1-1## वैदैः सर्वाणि कर्माण्यफलपरतया वर्णितानीति बुद्ध्वा ##Nar11.92.1-2## तानि त्वय्यर्पितान्येव हि समनुचरन्यानि नैष्कर्म्यमीश##!## | ##Nar11.92.1-3## मा भूद्वेदैर्निषिद्धे कुहचिदपि मनःकर्मवाचाः प्रवृत्तिर्\- ##Nar11.92.1-4## दुर्वर्जं चेदवाप्तं तदपि खलु भवत्यर्पये चित्प्रकाशे ॥ ##Nar11.92.2-1## यस्त्वन्यः कर्मयोमस्तव भजनमयस्तत्र चाभीष्टमूर्तिं ##Nar11.92.2-2## हृद्यां सत्त्वैकरूपां दृषदि हृदि मृदि क्वापि वा भावयित्वा । ##Nar11.92.2-3## पुष्पैर्मन्धैर्निवेद्यैरपि च विरचितैः शक्तितो भक्तिपूतैर्\- ##Nar11.92.2-4## नित्यं वर्यां सपर्यां विदधदयि विभो##!## त्वत्प्रसादं भजेयम् ॥ ##Nar11.92.3-1## स्त्रीशूद्रास्त्वत्कथादिश्रवणविरहिता आसतां ते दयार्हास्\- ##Nar11.92.3-2## त्वत्पादासन्नयातान्द्विजकुलजनुषो हन्त शोचाम्यशान्तान् । ##Nar11.92.3-3## वृत्त्यर्थं ते यजन्तो बहुकथितमपि त्वामनाकर्णयन्तो ##Nar11.92.3-4## दृप्ता विद्याभिजात्यैः किमु न विदधते तादृशः मा कृथा माम् ॥ ##Nar11.92.4-1## पपोऽयं कृष्ण##!## रामेत्यभिलपति निजं गूहितुं दिश्चारित्रं ##Nar11.92.4-2## निर्लज्जस्यास्य वाचा बहुतरकथनीयानि मे विघ्नितानि । ##Nar11.92.4-3## भ्राता मे वन्ध्यशीलो भजति किल सदा विष्णुमित्थं बुधांस्ते ##Nar11.92.4-4## निन्दन्त्युच्चैर्हसन्ति त्वयि निहितरतींस्तादृशं मा कृथा माम् ॥ ##Nar11.92.5-1## श्वेतच्छायं कृते त्वां मुनिवरवपुषं प्रीणयन्ते तपोभि\- ##Nar11.92.5-2## स्त्रेतायां स्रुक्स्रुवाद्यङ्कितमरुणतनुं यज्ञरूपं यजन्ते । ##Nar11.92.5-3## सेवन्ते तन्त्रमार्गैर्विलसदरिगदं द्वापरे श्यामलाङ्गं ##Nar11.92.5-4## नीलं सङ्कीर्तनाद्यैरिह कलिसमये मानुषास्त्वां भजन्ते ॥ ##Nar11.92.6-1## सोऽयं कालेयकालो जयति मुररिपो##!## यत्र सङ्कीर्तनाद्यैर्\- ##Nar11.92.6-2## निर्यत्नैरेव मार्गैरखिलद##!## नचिरात्त्वत्प्रसादं भजन्ते । ##Nar11.92.6-3## जातास्त्रेताकृतादावपि हि किल कलौ सम्भवं कामयन्ते ##Nar11.92.6-4## दैवात्तत्रैव जातान्विषयविषरसैर्मा विभो##!## वञ्चयास्त्मान् ॥ ##Nar11.92.7-1## भक्तास्तावत्कलौ स्पुर्द्रमिलभुवि ततो भूरिशस्तत्र चोच्चैः ##Nar11.92.7-2## कावेरीं ताम्रपर्णीमन्किल कृतमालां च पुण्यां प्रतीचीम् । ##Nar11.92.7-3## हा मामप्येतदन्तर्भवमपि च विभो##!## किञ्चिदञ्चिद्रसं त्व\- ##Nar11.92.7-4## य्याशापाशैर्निबध्य भ्रमय न मगवन्##!## पूरय त्वन्निषेवाम् ॥ ##Nar11.92.8-1## दृष्ट्वा धर्मद्रुहं तं कलिमपकरुणं प्राङ्महीक्षित्परीक्षि\- ##Nar11.92.8-2## द्धन्तुं व्याकृष्टखड्गोऽपि न विनिहतवान्सारवेदी मुणांशात् । ##Nar11.92.8-3## त्वत्सेवाद्याशु सिध्येदसदिह न तथा त्वत्परे चैष भीरुर्\- ##Nar11.92.8-4## यत्तु प्रागेव रोगादिभिरपहरते तत्र हा शिक्षयैनम् ॥ ##Nar11.92.9-1## गङ्गा गीता च गायत्र्यपि च तुलसिका गोपिकाचन्दनं तत् ##Nar11.92.9-2## सालग्रामाभिपूजा परपुरुष##!## तथैकादशी नामवर्णाः । ##Nar11.92.9-3## एतान्यष्टाप्ययत्नान्ययि कलिसमये त्वत्प्रसादप्रवृद्ध्या ##Nar11.92.9-4## क्षिप्रं मुक्तिप्रदानीत्यभिदधुरृषयस्तेषु मां सज्जयेथाः ॥ ##Nar11.92.10-1## देवर्षीणां पित्णामपि न पुनरृणी किङ्गरो वा स भूमन्##!## ##Nar11.92.10-2## योऽसौ सर्वात्मना त्वां शरणमुपगतः सर्वकृत्यानि हित्वा । ##Nar11.92.10-3## तस्योत्पन्नं विकर्माप्यखिलमपनुदस्येव चित्तस्थितस्त्वं ##Nar11.92.10-4## तन्मे पपोत्थतापान्पवनपुरपते##!## रुन्दि भक्तिं प्रणीयाः ॥ ##Nar11.93.1-1## बन्धुस्नेहं विजह्यां तव हि करुणया त्वय्युपावेशितात्मा ##Nar11.93.1-2## सर्वं त्वक्त्वा चरेयं सकलमपि जगद्वीक्ष्य मायाविलासम् । ##Nar11.93.1-3## nAnAtvAdbhR^iAntijanyAtsati खलु गुणदोषावबोधे विधिर्वा ##Nar11.93.1-4## व्यासेधो वा कथं तौ त्वयि निहितमतेर्वीतवैषम्यबुद्धेः ॥ ##Nar11.93.2-1## क्षुत्तृष्णालोपमात्रे सततकृतधियो जन्तघः सन्त्यनन्ता\- ##Nar11.93.2-2## स्तेभ्यो विज्ञानवत्त्वात्पुरुष इह वरस्तज्जनिर्दुर्लभैव । ##Nar11.93.2-3## तत्राप्यात्मात्मनः स्यात्सुहृदपि च रिपुर्यस्त्वयि न्यस्तचेता\- ##Nar11.93.2-4## स्तापोच्छित्तेरुपाथं स्मरति स हि सुहृत्स्वात्मवैरी ततोऽन्यः ॥ ##Nar11.93.3-1## त्वत्कारुण्ये प्रवृत्ते क इव न हि गुरुर्लोकवृत्तेऽपि भूमन्##!## ##Nar11.93.3-2## सर्वाक्रान्तापि भूमिर्न हि चलति ततः सत्क्षमां शिक्षयेयम् । ##Nar11.93.3-3## गृह्णीयामीश##!## तत्तद्विषयपरिचतेऽप्यप्रसक्तिं समीराद् ##Nar11.93.3-4## व्याप्तत्वं चात्मनो मे गगनगुरुवशाद्भातु निर्लेपता च ॥ ##Nar11.93.4-1## स्वच्छः स्यां पावनोऽहं मधुर उदकवद्वह्निवन्मा स्म गृह्णां ##Nar11.93.4-2## सर्वान्नीनोऽपि दोषं तरुषु तमिव मां सर्वभूतेष्ववेयाम् । ##Nar11.93.4-3## पुष्टिर्नष्टिः कलानांं शशिन इव तनोर्नात्मनोऽस्तीति विद्यां ##Nar11.93.4-4## तोयादिव्यस्तमार्तण्डवदपि च तनुष्वेकतां त्वत्प्रसादात् ॥ ##Nar11.93.5-1## स्नेहाद्व्याधास्तपुत्रप्रणयमृतकपोतीयितो मा स्म भूवं ##Nar11.93.5-2## प्राप्तं प्राश्नन्सहेय क्षुधमपि शयुवत्सिन्धुवत्स्यामगाधः । ##Nar11.93.5-3## मा पप्तं योषिदादौ शिखिनि शलभवद्भृङ्गवत्सारभागी ##Nar11.93.5-4## भूयासं किन्तु तद्वद्धनचयनवशान्माहमीश##!## प्रनेशम् ॥ ##Nar11.93.6-1## मा बध्यासं तरुण्या गज इव वशया नार्जयेयं धनौघं ##Nar11.93.6-2## हर्तान्यस्तं हि माध्वीहर इव मृगवन्मा गुहं ग्राम्यगीतैः । ##Nar11.93.6-3## नात्यासज्जेय भोज्ये झष इव बडिशे पिङ्गलावन्निराशः ##Nar11.93.6-4## सुप्यां भर्तव्ययोगात्कुरर इव विभो##!## सामिषोऽन्यैर्न हन्यै ॥ ##Nar11.93.7-1## वर्तेय त्यक्तमानः सुखमतिशिशुवन्निस्सहायश्चरेयं ##Nar11.93.7-2## कन्याया एकशेषो वलय इव विभो##!## वर्जितान्योन्यघोषः । ##Nar11.93.7-3## त्वच्चित्तो नावबुध्यै परमिषुकृदिव क्ष्माभृदायानघोषं ##Nar11.93.7-4## गेहेष्वन्यप्रणीतेष्वहिरिव निवसान्युन्दुरोर्मन्दिरेषु ॥ ##Nar11.93.8-1## त्वय्येव त्वत्कृतं त्वं क्षपयसि जगदित्यूर्णनाभात्प्रतीयां ##Nar11.93.8-2## त्वच्चिन्ता त्वत्स्वरूपं कुरुत इति दृढं शिक्षेये पेशकारात् । ##Nar11.93.8-3## विड्भस्मात्मा च देहि भवति गुरुवरो यो विवेकं विरक्तिं ##Nar11.93.8-4## धत्ते सञ्चिन्त्यमानो मम तु बहुरुजापीडितोऽयं विशेषात् ॥ ##Nar11.93.9-1## ही ही मे देहमोहं त्यज पवनपुराधीश##!## यत्प्रेमहेतोर्\- ##Nar11.93.9-2## गेहे चित्ते कलत्रादिषु च विवाशितास्त्वत्पदं विस्मरन्ति । ##Nar11.93.9-3## सोऽयं वह्नेः शुनो वा परमिह परतः साम्प्रतः चाक्षिकर्ण\- ##Nar11.93.9-4## त्वग्जिह्वाद्या विकर्षन्त्यवशमत इतः कोऽपि न त्वत्पदाब्जे ॥ ##Nar11.93.10-1## दुर्वारो देहमोहो यदि पुनरधुना तर्हि निश्शेषरोगान् ##Nar11.93.10-2## हृत्वा भक्तिं द्रधिष्ठां कुरु तव पदपङ्केरुहे पङ्कजाक्ष##!## | ##Nar11.93.10-3## नूनः नानाभवान्ते समधिगतमिमं मुक्तिदं विप्रदेहं ##Nar11.93.10-4## क्षुद्रे हा हन्त मा मा क्षिप विषयरसे पाहि मां मारुतेश##!## ॥ ##Nar11.94.1-1## नानात्वस्थौल्यकार्श्यादि तु गुणजवपुस्सङ्गतोऽध्यासितं ते ##Nar11.94.1-2## वह्नेर्दारुप्रभेदेष्विव महदणुतादीप्तताशान्ततादि ॥ ##Nar11.94.2-1## आचार्याख्याधरस्थारणिसमनुमिलच्छिष्यरूपोत्तरारे\- ##Nar11.94.2-2## ण्यावेधोद्भासितेन स्फुटतरपरिबोधाग्निना दह्यमाने । ##Nar11.94.2-3## कर्मालीवासनातत्कृततनुभुवनभ्रान्तिकान्तारपूरे ##Nar11.94.2-4## दाह्याभावने विद्याशिखिनि च विरते त्वन्मयी खल्ववस्था ॥ ##Nar11.94.3-1## एवं त्वत्प्राप्तितोऽन्यो नहि खलु निखिलक्लेशहानेरुपायो ##Nar11.94.3-2## नैकान्तात्यन्तिकास्ते कृषिवदगदषाड्गुण्यषट्कर्मयोगाः । ##Nar11.94.3-3## दुर्वैकल्यैरकल्या अपि निगमपथास्तत्फलान्यप्यवाप्ता ##Nar11.94.3-4## मत्तास्त्वां विस्मरन्तः प्रसजति पतने यान्त्यनन्तान्विषादान् ॥ ##Nar11.94.4-1## त्वल्लोकादन्यलोकः क्व नु भयरहितो यत्परार्धद्वयान्ते ##Nar11.94.4-2## त्वद्भीतः सप्यलोकेऽपि न सुखवसतिः पद्मभूः पद्मनाभः##!## | ##Nar11.94.4-3## एवम्भावे त्वधर्मार्जितबहुतमसां का कथा नारकाणां ##Nar11.94.4-4## तन्मे त्वं छिन्धि बन्धं वरद##!## कृपणबन्धो##!## कृपापूरसिन्धो##!## ॥ ##Nar11.94.5-1## याथार्थ्यात्त्वन्मस्यैव हि मम न विभो##!## वस्तुतो बन्धमोक्षौ ##Nar11.94.5-2## मायाविद्यातनुभ्यां तव तु विरचितौ स्वप्नबोधोपमौ तौ । ##Nar11.94.5-3## बद्धे जीवद्विमुक्तिं गतवति च भिदा तावती तावेदेको ##Nar11.94.5-4## भुङ्क्ते देहद्रुमस्थो विषयफलरसान्नापरो निर्व्यथात्मा ॥ ##Nar11.94.6-1## जीवन्मुक्तत्वमेवंविधमिति वचसा किं फलं दूरदूरे ##Nar11.94.6-2## तन्नामाशुद्धबुद्धेर्न च लघु मनसः शोधनं भक्तितोऽन्यत् । ##Nar11.94.6-3## तन्मे विष्णो##!## कृषीष्ठास्त्वयि कृतसकलप्रार्पणं भक्तिभारं ##Nar11.94.6-4## येन स्यां मङ्क्षु किञ्चिद्गुरुवचनमिलत्त्वत्प्रबोधस्त्वदात्मा ॥ ##Nar11.94.7-1## शब्दब्रह्मण्यपीह प्रयतितमनसस्त्वां न जानन्ति केचित् ##Nar11.94.7-2## कष्टं वन्ध्यश्रमास्ते चिरतरमिह गां बिभ्रते निष्प्रसूतिम् । ##Nar11.94.7-3## यस्याः विश्वाभिरामाः सकलमलाहरा दिव्यलीलावताराः ##Nar11.94.7-4## सच्चित्सान्द्रं च रूपं तव न निगदितं तां न वाचं भ्रियासम् ॥ ##Nar11.94.8-1## यो यावान्यादृशो वा त्वमिति किमपि नैवावगच्छामि भूम\- ##Nar11.94.8-2## न्नेवञ्चानन्यभावस्त्वदनुभजनमेवाद्रिये चैद्यवैरिन्##!## | ##Nar11.94.8-3## त्वल्लिङ्गानां त्वदङ्घ्रिप्रियजनसदसां दर्शनस्पर्शनादिर्\- ##Nar11.94.8-4## भयान्मे त्वत्प्रपूजानतिनुतिगुणकर्मानुकीर्त्यादरोऽपि ॥ ##Nar11.94.9-1## यद्यल्लभ्येत तत्तत्तव समुपहृतं देव##!## दासोऽस्मि तेऽहं ##Nar11.94.9-2## त्वद्गेहोन्मार्जनाद्यं भवतु मम मुहुः कर्म निर्मायमेव । ##Nar11.94.9-3## सूर्याग्निब्राह्मणात्मादिसु लसितचतुर्बाहुमाराधये त्वां ##Nar11.94.9-4## त्वत्प्रेमार्द्रत्वरूपो मम सततमभिष्यन्दतां भक्तियोगः ॥ ##Nar11.94.10-1## एक्यं ते दानोहिमव्रतनियमतपस्साङ्ख्ययोगैर्दुरापं ##Nar11.94.10-2## त्वत्सङ्गेनैव गोप्यः किल सुकृतितमाः प्रापुरानन्दसान्द्रम् । ##Nar11.94.10-3## भक्तेष्वन्येषु भूयस्स्वपि बहुमनुषे भक्तिमेव त्वमासां ##Nar11.94.10-4## तन्मे त्वद्भक्तिमेव द्रढय हर गदान्कृष्ण##!## वातालयेश##!## ॥ ##Nar11.95.1-1## आदौ हैरण्यगभीं तनुमविकलजीवात्मिकामास्थितस्त्वं ##Nar11.95.1-2## जीवत्वं प्राप्य मायागुणगणखचितो वर्तसे विश्वयोने##!## | ##Nar11.95.1-3## तत्रोद्वृद्धेन सत्त्वेन तु गणयुगलं भक्तिभावं गतेन\- ##Nar11.95.1-4## च्छित्वा सत्त्वं च हित्वा पुनरनुपहितो वर्तिताहे त्वमेव ॥ ##Nar11.95.2-1## सत्त्वोन्मेषात्कदाचित्खलु विषयरसे दोषबोधेऽपि भूमन्##!## ##Nar11.95.2-2## भूयोऽप्येषु प्रवृत्तिः सतमसि रजसि प्रोद्धते दुर्निवारा । ##Nar11.95.2-3## चित्तं तावद्गुणाश्च ग्रथितमिह मिथस्तानि सर्वाणि रोद्धुं ##Nar11.95.2-4## तुर्ये त्वय्येकभक्तिः शरणमिति भवान्हंसारूपी न्यगादीत् ॥ ##Nar11.95.3-1## सन्ति श्रेयांसि भूयांस्यपि रुचिभिदया कर्मिणां निर्मितानि ##Nar11.95.3-2## क्षुद्रानन्दाश्च सान्ता बहुविधगतयः कृष्ण##!## तेभ्यो भवेयुः । ##Nar11.95.3-3## त्वं चाचख्याथ सख्ये ननु महिततमां श्रेयसां भक्तिमेकां ##Nar11.95.3-4## त्वद्भक्त्यानन्दतुल्यः खलु विषयजुषां सम्मदः केन वा स्यात् ॥ ##Nar11.95.4-1## त्वद्भक्त्या तुष्टबुद्धेः सुखमिह चरतो विच्युताशस्य चाशाः ##Nar11.95.4-2## सर्वाः स्युः सौख्यमय्यः सलिलकुहरगस्येव तोयैकमय्यः । ##Nar11.95.4-3## सोऽयं खल्विन्द्रलोकं कमलजभवनं योगसिद्धीश्च हृद्या ##Nar11.95.4-4## नाकाङ्क्षत्येतदास्तां स्वयमनुपतिते मोक्षसौख्येऽप्यनीहः ॥ ##Nar11.95.5-1## त्वद्भक्तो बाध्यमानोऽपि च विषयरसैरिन्द्रियाशान्तिहेतोर्\- ##Nar11.95.5-2## भक्त्यैवाक्रम्यमाणैः पुनरपि खलु तैर्दुर्बलैर्नाभिजय्यः । ##Nar11.95.5-3## सप्तार्चिर्दीपितार्चिर्दहति किल यथा भूरिदारुप्रपञ्चं ##Nar11.95.5-4## त्वद्भक्त्योघे तथैव प्रदहति दुरितं दुर्मदः क्वेन्द्रियाणाम् ॥ ##Nar11.95.6-1## चित्तार्द्रीभाववमुच्चैर्वपुषि च पुलकं हर्षबाष्यं च हित्वा ##Nar11.95.6-2## चित्तं शुध्येत्कथं वा किमु बहुतपसा विद्यया वीतभक्तेः । ##Nar11.95.6-3## त्वद्गाथास्वादसिद्धाञ्जनसततमरीमृज्यमानोऽयमात्मा ##Nar11.95.6-4## चक्षुर्वत्तत्त्वसूक्ष्मं भजति न तु तथाभ्यस्तया तर्ककोट्या ॥ ##Nar11.95.7-1## ध्यानं ते शीलयेयं समतनुसुखबद्धासनो नासिकाग्र\- ##Nar11.95.7-2## न्यस्ताक्षः पूरकाद्यैर्जितपवनपथश्चित्तपद्मं त्ववाञ्चम् । ##Nar11.95.7-3## ऊर्ध्वाग्रं भवयित्वा रविविधुशिखिनः संविचिन्त्योपरिष्टात् ##Nar11.95.7-4## तत्रस्थं भावये त्वां सजलजलधरश्यामलं कोमलाङ्गम् ॥ ##Nar11.95.8-1## आनीलश्लक्ष्णकेशं ज्वलितमकरसत्कुण्डलं मन्दहास\- ##Nar11.95.8-2## स्यन्दार्द्रं कौस्तुभश्रीपरिगतवनमालोरुहाराभिरामम् । ##Nar11.95.8-3## श्रीवत्साङ्कं सुबाहुं मृदुलसदुदरं काञ्चनच्छायचेलं ##Nar11.95.8-4## चारुस्निग्धोरुमम्भोरुहललितपदं भावयेयं भवन्तम् ॥ ##Nar11.95.9-1## सर्वाङ्गेष्वङ्ग##!## रङ्गत्कुतुकमतिमुहुर्धारयन्नीश##!## चित्तं ##Nar11.95.9-2## तत्राप्येकत्र युञ्जे वदनसरसिजे सुन्दरे मन्दहासे । ##Nar11.95.9-3## तत्रालीनं तु चेतः परमसुखचिदद्वैतरूपे वितन्व\- ##Nar11.95.9-4## न्नन्यन्नो चिन्तयेयं मुहुरिति समुपारूढयोगो भवेयम् ॥ ##Nar11.95.10-1## इत्थं त्वद्ध्यानयोगे सति पुनरणिमाद्यष्टसंसिद्धयस्ता ##Nar11.95.10-2## दूरश्रुत्यादयोऽपि ह्यहमहमिकया सम्पतेयुर्मुरारे##!## | ##Nar11.95.10-3## त्वत्सम्प्राप्तौ विलम्बावहमखिमिदं नाद्रिये कामयेऽहं ##Nar11.95.10-4## त्वामेवानन्दपूर्णं पवनपुरपते##!## पाहि मां सर्वतापात् ॥ ##Nar11.96.1-1## त्वं हि ब्रह्मैव साक्षात्परमुरुमहिमन्नक्षराणामकार\- ##Nar11.96.1-2## स्तारो मन्त्रेषु राज्ञां मनुरसि मुनिषु त्वं भृगुर्नारदोऽपि । ##Nar11.96.1-3## प्रह्लादो दानवानां पशुषु च सुरभिः पक्षिणां वैनतेयो ##Nar11.96.1-4## नागानामस्यनन्तः सुरसरिदपि च स्रोतसां विश्वमूर्ते##!## ॥ ##Nar11.96.2-1## ब्रह्मण्यानां बलिस्त्वं क्रतुषु च जपयज्ञोऽसो वीरेषु पार्थो ##Nar11.96.2-2## भक्तानामुद्धवस्त्वं बलमसि बलिनां धाम तेजस्विनां त्वम् । ##Nar11.96.2-3## नास्त्यन्तस्त्वद्विभूतेर्विकसदतिशयं वस्तु सर्वं त्वमेव ##Nar11.96.2-4## त्वं जीवस्त्वं प्रधानं यदिह भवदृते तन्न किञ्चित्प्रपञ्चे ॥ ##Nar11.96.3-1## धर्मं वर्णाश्रमाणां श्रुतिपथविहितं त्वत्परत्वेन भक्त्या ##Nar11.96.3-2## कुर्वन्तोऽन्तर्विरागे विकसति शनकैः सन्त्यजन्तो लभन्ते । ##Nar11.96.3-3## सत्तास्फूर्तिप्रियत्वात्मकमखिलपदार्थेषु भिन्नेष्वभिन्नं ##Nar11.96.3-4## निर्मूलं विश्वमूलं परममहमिति त्वद्विबोधं विशुद्धम् ॥ ##Nar11.96.4-1## ज्ञानं कर्मापि भक्तिस्त्रितयमिह भवत्प्रापकं तत्र तावद् ##Nar11.96.4-2## निर्विण्णानामशेषे विषय इह भवेद्ज्ञानयोगेऽधिकारः । ##Nar11.96.4-3## सक्तानां कर्मयोगस्त्वयि हि विनिहितो ये तु नात्यन्तसक्ता ##Nar11.96.4-4## नाप्यत्यन्तं विरक्तास्त्वयि च धृतरसा भक्तियोगो ह्यमीषाम् ॥ ##Nar11.96.5-1## ज्ञानं त्वद्भक्ततां वा लघु सुकृतवशान्मर्त्यलोके लभन्ते ##Nar11.96.5-2## तस्मात्तत्रैव जन्म स्पृहयति भगवन्##!## नाकगो नारको वा । ##Nar11.96.5-3## आविष्टं मां तु दैवाद्भवजलनिधिपोतायिते मर्त्यदेहे ##Nar11.96.5-4## त्वं कृत्वा कर्णधारं गुरुमनुगुणवातायितस्तारयेथाः ॥ ##Nar11.96.6-1## अव्यक्तं मार्गयन्तः श्रुतिभिरपि नयैः केवलज्ञानलुब्धाः ##Nar11.96.6-2## क्लिश्यन्तेऽतीव सिद्धिं बहुतरजनुषामन्त एवाप्नुवन्ति । ##Nar11.96.6-3## दुरस्थः कर्मयोगोऽपि च परमफले नन्वयं भक्तियोग\- ##Nar11.96.6-4## स्त्वामूलादेव हृद्यस्त्वरितमयि##!## भवत्प्रापको वर्धतां मे ॥ ##Nar11.96.7-1## ज्ञानायैवातियत्नं मुनिरपवदते ब्रह्मतत्त्वं तु शृण्वन् ##Nar11.96.7-2## गाढं त्वत्पादभक्तिं शरणमयति यस्तस्य मुक्तिः कराग्रे । ##Nar11.96.7-3## त्वद्ध्यानेऽपीह तुल्या पुनरसुकरता चित्तचाञ्चल्यहेतो\- ##Nar11.96.7-4## रभ्यासादाशु शक्यं वशयितुं त्वत्कृपाचारुताभ्याम् ॥ ##Nar11.96.8-1## निर्विण्णः कर्ममार्गे खलु विषमतमे त्वत्कथादौ च गाढं ##Nar11.96.8-2## जातश्रद्धोऽपि कामानयि भुवनपते##!## नैव शक्नोमि हातुम् । ##Nar11.96.8-3## तद्भूयो निश्चयेन त्वयि निहितमना दोषबुद्ध्या भजंस्तान् ##Nar11.96.8-4## पुष्णीयां भक्तिमेव त्वयि हृदयगते मङ्क्षु नङ्क्ष्यन्ति सङ्गाः ॥ ##Nar11.96.9-1## कश्चित्क्लेशार्जितार्थक्षयविमलमतिर्नुद्यमानो जनौधैः ##Nar11.96.9-2## प्रागेवं प्राहि विप्रो न खलु मम जनः कालकर्मग्रहा वा । ##Nar11.96.9-3## चेतो मे दुःखहेतुस्तदिह गुणगणं भावयत्सर्वकारी\- ##Nar11.96.9-4## त्युक्त्वा शान्तो गतस्त्वां मम च कुरु विभो##!## तादृशीं चित्तशान्तिम् ॥ ##Nar11.96.10-1## एलः प्रागुर्वशीं प्रत्यतिविवशमनाः सेवमानश्चिरं तां ##Nar11.96.10-2## गाढं निर्विद्य भूयो युवतिसुखमिदं क्षुद्रमेवेति गायन् । ##Nar11.96.10-3## त्वद्भक्तिं प्राप्य पूर्णः सुखतरमचरत्तद्वदुद्धूय सङ्गं ##Nar11.96.10-4## भक्तोत्तंसं क्रिया मां पवनपुरपते##!## हन्त मे रुन्धिरोगान् ॥ ##Nar11.97.1-1## त्रैगुण्याद्भिन्नरूपं भवति हि भुवने हीनमध्योत्तमं य\- ##Nar11.97.1-2## ज्ञानं श्रद्धा च कर्ता वसतिरपि सुखं कर्म चाहारभेदाः । ##Nar11.97.1-3## त्वत्क्षेत्रत्वन्निषेवादि तु यदिह पुनस्त्वत्परं तत्तु सर्वं ##Nar11.97.1-4## प्राहुर्नैर्गुण्यनिष्ठं तदनुभजनतो मङ्क्षु सिद्धो भवेयम् ॥ ##Nar11.97.2-1## त्वय्येव न्यस्तचित्तः सुखमयि विचरन्सर्वचेष्टास्त्वदर्थं ##Nar11.97.2-2## त्वद्भक्तैः सेव्यमानानपि चरितचरानाश्रयन्पुंण्यदेशान् । ##Nar11.97.2-3## दस्यौ विप्रे गृहादिष्वपि च सममतिर्मुच्यमानावमान\- ##Nar11.97.2-4## स्पर्धासूयादिदोषः सततमखिलभूतेषु सम्पूजये त्वाम् ॥ ##Nar11.97.3-1## त्वद्भावो यावदेषु स्फुरति न विशदं तावदेवं ह्युपास्तिं ##Nar11.97.3-2## कुर्वन्नैकात्म्यबोधे झटिति विकसति त्वन्मयोऽहं चरेयम् । ##Nar11.97.3-3## त्वद्धर्मस्यास्य तावत्किमपि न भगवन्##!## प्रस्तुतस्य प्रणाश\- ##Nar11.97.3-4## स्तस्मात्सर्वात्मनैव प्रदिश मम विभो##!## भक्तिमार्गं मनोझम् ॥ ##Nar11.97.4-1## तं चैनं भक्तियोगं द्रढयितुमयि##!## मे साध्यमारोग्यमायुर्\- ##Nar11.97.4-2## दिष्ट्या तत्रापि सेव्यं तव चरणमहो भेषजायेव दुग्धम् । ##Nar11.97.4-3## मार्कण्डेयो हि पूर्वं गणकनिगदितद्वादशाब्दायुरुच्चैः ##Nar11.97.4-4## सेवित्वा वत्सरं त्वां तव भटनिवहैर्द्रावयामास मृत्युम् ॥ ##Nar12.97.5-1## मार्कण्डेयश्चिरायुः स खलु पुनरपि त्वत्परः पुष्पभद्रा\- ##Nar12.97.5-2## तीरे निन्ये तपस्यन्नतुलसुखरतिः षट्तु मन्वन्तराणि । ##Nar12.97.5-3## देवेन्द्रः सप्तमस्तं सुरयुवतिमरुन्मन्मथैर्मोहयिष्यन् ##Nar12.97.5-4## योगोष्मप्लुष्यमाणैर्न तु पुनरशकत्त्वज्जनं निर्जयेत्कः ॥ ##Nar12.97.6-1## प्रीत्या नारायणाख्यस्त्वमथ नरसखः प्राप्तवानस्य पार्श्वं ##Nar12.97.6-2## तुष्ट्या तोष्टूयमानः स तु विविधवरैर्लोभितो नानुमेने । ##Nar12.97.6-3## द्रष्टुं मायां त्वदीयां किल पुनरवृणोद्भक्तितृप्तान्तरात्मा ##Nar12.97.6-4## मायादुःखानभिज्ञस्तदपि मृगयते नूनमाश्चर्यहेतोः ॥ ##Nar12.97.7-1## याते त्वय्याशु वाताकुलजलदगलत्तोतपूर्णातिघूर्ण\- ##Nar12.97.7-2## त्सप्तार्णोराशिमग्ने जगति स तु जले सम्भ्रमन्वर्षकोटीः । ##Nar12.97.7-3## दीनः प्रैक्षिष्ट दूरे वटदलशयनं कञ्चिदाश्चर्यबालं ##Nar12.97.7-4## त्वामेव श्यामलाङ्गं वदनसरसिजन्यस्तपादाङ्गुलीकम् ॥ ##Nar12.97.8-1## दृष्ट्वा त्वां हृष्टरोमा त्वरितमभिगतः स्प्रष्टुकामो मुनीन्द्रः ##Nar12.97.8-2## श्वासेनान्तर्निविष्टः पुनरिह सकलं दृष्टवान्विष्टपौघम् । ##Nar12.97.8-3## भूयोऽपि श्वासवातैर्बहिरनुपतितो वीक्षितस्त्वत्कटाक्षैर्\- ##Nar12.97.8-4## मोदादाश्लेष्टुकामस्त्वयि पिहिततनौ स्वाश्रमे प्राग्वदासीत् ॥ ##Nar12.97.9-1## गौर्या सार्धं तदग्रे पुरभिदथ गतस्त्वत्प्रियप्रेक्षणार्थी ##Nar12.97.9-2## सिद्धानेवास्य दत्त्वा स्वयमयमजरामृत्युतादीन्गतोऽभूत् । ##Nar12.97.9-3## एवं त्वत्सेवयैव स्मररिपुरपि स प्रीयते येन तस्मा\- ##Nar12.97.9-4## न्मूर्तित्रय्यात्मकस्त्वं ननु सकलनियन्तेति सुव्यक्तमासीत् ॥ ##Nar12.97.10-1## त्र्यंशेऽस्मिन्सत्यलोके विधिहरिपुरभिन्मन्दिराण्यूर्ध्वमूर्ध्वं ##Nar12.97.10-2## तेभ्योऽप्यूर्ध्वं तु मायाविकृतिविरहितो भाति वैकुण्ठलोकः । ##Nar12.97.10-3## तत्र त्वं कारणाम्भस्यपि पशुपकुले शुद्धसत्त्वैकरूपी ##Nar12.97.10-4## सच्चिद्ब्रह्माद्वयात्मा पवनपुरपते##!## पाहि मां सर्वरोगात् ॥ ##Nar12.98.1-1## यस्मिन्नेतद्विभातं यत इदमभवद्येन चेदं य एतद् ##Nar12.98.1-2## योऽस्मादुत्तीर्णरूपः खलु सकलमिदं भासितं यस्य भासा । ##Nar12.98.1-3## यो वाचां दूरदूरे पुनरपि मनसां यस्य देवा नुनीन्द्रा ##Nar12.98.1-4## नो विद्युस्तत्त्वरूपं किमु पुनरपरे कृष्ण##!## तस्मै नमस्ते ॥ ##Nar12.98.2-1## जन्माथो कर्म नाम स्फुटमिह गुणदोषादिकं वा न यस्मिन् ##Nar12.98.2-2## लोकानामूतेय यः स्वयमनुभजते तानि मायानुसारी । ##Nar12.98.2-3## बिब्रच्छक्तीररूपोऽपि च बहुतररूपोऽवभात्यद्धुतात्मा ##Nar12.98.2-4## तस्मै कैवल्यधाम्ने पररसपरिपूर्णाय विष्णो##!## नमस्ते ॥ ##Nar12.98.3-1## नो तिर्यञ्चं न मर्त्यं न च सुरमसुरं न स्त्रियं नो पुमांसं ##Nar12.98.3-2## न द्रव्यं कर्म जातिं गुणमपि सदसद्वापि ते रूपमाहुः । ##Nar12.98.3-3## शिष्टं यत्स्यान्निषेधे सति निगमशतैर्लक्षणावृत्तितस्तत् ##Nar12.98.3-4## कृच्छेणावेद्यमानं परमसुखमयं भाति तस्मै नमस्ते ॥ ##Nar12.98.4-1## मायायां बिम्बितस्त्वं सृजसि महदहङ्कारतन्मात्रभेदैर्\- ##Nar12.98.4-2## भूतग्रामेन्द्रियाद्यैरपि सकलजगत्स्वप्नसङ्कल्पकल्पम् । ##Nar12.98.4-3## भूयः संहृत्य सर्वं कमठ इव पदान्यात्मना कालशक्त्या ##Nar12.98.4-4## गम्भीरे जायमाने तमसि वितिमिरो भासि तस्मै नमस्ते ॥ ##Nar12.98.5-1## शब्दब्रह्मेति कर्मेत्यणुरिति भगवन्##!## काल इत्यालपन्ति ##Nar12.98.5-2## त्वामेकं विश्वहेतुं सकलमयतया सर्वथा कल्प्यमानम् । ##Nar12.98.5-3## वेदान्तैर्यत्तु गीतं पुरुषपरचिदात्माभिधं तत्तु तत्त्वं ##Nar12.98.5-4## प्रेक्षामात्रेण मूलप्रकृतिविकृतिकृत्कृष्ण##!## तस्मै नमस्ते ॥ ##Nar12.98.6-1## सत्त्वेनासत्तया वा न च खलु सदसत्त्वेन निर्वाच्यरूपा ##Nar12.98.6-2## धत्ते यासावविद्या गुणफणिमतिवद्विश्वदृश्यावभासम् । ##Nar12.98.6-3## विद्यात्वं सैव याता श्रुतिवचनलवैर्यत्कृपास्यन्दलाभे ##Nar12.98.6-4## संसारारण्यसद्यस्त्रुटनपरशुतामेति तस्मै नमस्ते ॥ ##Nar12.98.7-1## भूषासु स्वर्णवद्वा जगति घटशरावादिके मृत्तिकावत् ##Nar12.98.7-2## तत्त्वे सञ्चिन्त्यमाने स्फुरति तदधुनाप्यद्वितीयं वपुस्ते । ##Nar12.98.7-3## स्वप्नद्रष्टुः प्रबोधे तिमिरलयविधौ जीर्णरज्जोश्च यद्वद् ##Nar12.98.7-4## विद्यालाभे तथैव स्फुटमपि विकसेत्कृष्ण##!## तस्मै नमस्ते ॥ ##Nar12.98.8-1## यद्भीत्योदेति सूर्यो दहति च दहनो वाति वायुस्तथान्ये ##Nar12.98.8-2## यद्भीताः पद्मजाद्याः पुनरुचितबलीनाहरन्तेऽनुकालम् । ##Nar12.98.8-3## येनैवारोपिताः प्राङ्निजपदमपि ते च्यावितारश्च पश्चात् ##Nar12.98.8-4## तस्मै विश्वं नियन्त्रे वयमपि भवते कृष्ण##!## कुर्मः प्रणामम् ॥ ##Nar12.98.9-1## त्रैलोक्यं भावयन्तं त्रिगुणमयमिदं त्र्यक्षरस्यैकवाच्यं ##Nar12.98.9-2## त्रीशानामैक्यरूपं त्रिभिरपि निगमैर्गीयमानस्वरूपम् । ##Nar12.98.9-3## तिस्रोऽवस्था विदन्तं त्रियुगजनिजुषं त्रिक्रमक्रान्तविश्वं ##Nar12.98.9-4## त्रैकाल्ये भेदहीनं त्रिभिरहमनिशं योगभेदैर्भजे त्वाम् ॥ ##Nar12.98.10-1## सत्यं शुद्धं विबुद्धं जयति तव वपुर्नित्यमुक्तं निरीहं ##Nar12.98.10-2## निर्द्वन्द्वं निर्विकारं निखिलगुणगणव्यञ्जनाधारभूतम् । ##Nar12.98.10-3## निर्मूलं निर्मलं तन्निरवधिमहिमोल्लासि निर्लीनमन्तर्\- ##Nar12.98.10-4## निस्सङ्गानां मुनीनां निरुपमपरमानन्दसान्द्रप्रकाशम् ॥ ##Nar12.98.11-1## दुर्वारं द्वादशारं त्रिशतपरिमिलत्षष्टिपर्वाभिवीतं ##Nar12.98.11-2## saMbhR^iAmyatkrUravegaM क्षणमनु जगदाच्छिद्य सन्धावमानम् । ##Nar12.98.11-3## चक्रं ते कालरूपं व्यथयतु न तु मां त्वत्पदैकावलम्बं ##Nar12.98.11-4## विष्णो##!## कारुण्यसिन्धो##!## पवनपुरपते##!## पाहि सर्वामयौघात् ॥ ##Nar12.99.1-1## विष्णोर्वीर्याणि को वा कथयतु धरणेः कश्च रेणून्मिमीते ##Nar12.99.1-2## यस्यैवाङ्घ्रित्रयेण त्रिजगदभिमितं मोदते पूर्णसम्पत् । ##Nar12.99.1-3## योऽसौ विश्वानि धत्ते प्रियमिह परमं धाम तस्याभियायां ##Nar12.99.1-4## तद्भक्ता यत्र माद्यन्त्यमृतरसमरन्दस्य यत्र प्रवाहः ॥ ##Nar12.99.2-1## आद्यायाशेषकर्त्रे प्रतिनिमिषनवीनाय भर्त्रे विभूतेर्\- ##Nar12.99.2-2## भक्तात्मा विष्णवे यः प्रादिशति हविरादीनि यज्ञार्चनादौ । ##Nar12.99.2-3## कृष्णाद्यं जन्म वा महदिह महतो वर्णयेत्सोऽयमेव ##Nar12.99.2-4## प्रीतः पूर्णो यशोभिस्त्वरितमभिसरेत्प्राप्यमन्ते पदं तत् ॥ ##Nar12.99.3-1## हे स्तोतारः##!## कवीन्द्रास्तमिह खलु यथा चेतयध्वे तथैव ##Nar12.99.3-2## व्यक्तं वेदस्य सारं प्रणुवत जननोपात्तलीलाकथाभिः । ##Nar12.99.3-3## जानन्तश्चास्य नामान्यखिलसुखकराणीति सङ्कीर्तयध्वं ##Nar12.99.3-4## हे विष्णो##!## कीर्तनाद्यैस्तव खलु महतस्तत्त्वबोधं भजेयम् ॥ ##Nar12.99.4-1## विष्णोः कर्माणि सम्पश्यत मनसि सदा यैः स धर्मानबध्नाद् ##Nar12.99.4-2## यानीन्द्रस्यैष भृत्यः प्रियसख इव च व्यातनोत्क्षेमकारी । ##Nar12.99.4-3## वीक्षन्ते योगसिद्धाः परपदमनिशं पस्य सम्यक्प्रकाशं ##Nar12.99.4-4## विप्रेन्द्रा जागरूकाः कृतबहुनुतयो यच्च निर्भासयन्ते ॥ ##Nar12.99.5-1## नो जातो जायमानोऽपि च समधिगतस्त्वन्महिम्नोऽवसानं ##Nar12.99.5-2## देव##!## श्रेयांसि विद्वान्प्रतिमुहुरपि ते नाम शंसामि विष्णो##!## | ##Nar12.99.5-3## तं त्वां संस्तौमि नानाविधनुतिवचनैरस्य लोकत्रयस्या\- ##Nar12.99.5-4## प्यूर्ध्वं विभ्राजमाने विरचितवसतिं तत्र वैकुण्ठलोके ॥ ##Nar12.99.6-1## आपः सृष्ट्यादिजन्याः प्रथममयि विभो##!## गर्भदेशे दधुस्त्वां ##Nar12.99.6-2## यत्र त्वय्येव जीवा जलशयन##!## हरे##!## सङ्गता एक्यमापन् । ##Nar12.99.6-3## तस्याजस्य प्रभो##!## ते विनिहितमभवत्पद्ममेकं हि नाभौ ##Nar12.99.6-4## दिक्पत्रं यत्किलाहुः कनकधरणिभृत्कर्णिकं लोकरूपम् ॥ ##Nar12.99.7-1## हे लोका विष्णुरेतद्भवनमजनयत्तन्न जानीथ यूयं ##Nar12.99.7-2## युष्माकं ह्यन्तरस्थं किमपि तदपरं विद्यते विष्णुरूपम् । ##Nar12.99.7-3## नीहारप्रख्यमायापरिवृतमनसो मोहिता नामरूपैः ##Nar12.99.7-4## प्राणप्रीत्यैकतृप्ताश्चरथ मखपरा हन्त नेच्छा मुकुन्दे ॥ ##Nar12.99.8-1## मूर्ध्नामक्षणां पदानां वहसि खलु सहस्राणि सम्पूर्य विश्वं ##Nar12.99.8-2## तत्प्रोत्क्रम्यापि तिष्ठन्परिमितविवरे भासि चित्तान्तरेऽपि । ##Nar12.99.8-3## भूतं भव्यं च सर्वं परपुरुष##!## भवान्किञ्च देहेन्द्रियादि\- ##Nar12.99.8-4## ष्वाविष्टो ह्युद्गतत्वादमृतसुखरसं चानुभुङ्क्षे त्वमेव ॥ ##Nar12.99.9-1## यत्तु त्रैलोक्यरूपं दधदपि च ततोनिर्गतानन्तशुद्ध\- ##Nar12.99.9-2## ज्ञानात्मा वर्तसे त्वं तव खलु महिमा सोऽपि तावान्किमन्यत् । ##Nar12.99.9-3## स्तोकस्ते भाग एवाखिलभुवनतया दृश्यते त्र्यंशकल्पं ##Nar12.99.9-4## भूयिष्ठं सान्द्रमोदात्मकमुपरि ततो भाति तस्मै नमस्ते ॥ ##Nar12.99.10-1## अव्यक्तं ते स्वरूपं दुरधिगमतमं तत्तु शुद्धैकसत्त्वं ##Nar12.99.10-2## व्यक्तं चाप्येतदेव स्फुटममृतरसाम्भोधिकल्लोलतुल्यम् । ##Nar12.99.10-3## सर्वोत्कृष्टामभीष्टां तदिह गुणरमेनैव चित्तं हरन्तीं ##Nar12.99.10-4## मूर्तिं ते संश्रयेऽहं पवनपुरपते##!## पाहि मां कृष्ण##!## रोगात् ॥ ##Nar12.100.1-1## अग्रे पश्यामि तेजो निबिडतरकलायावलीलोभनीयं ##Nar12.100.1-2## पीयूषाप्लावितोऽहं तदनु तदुदरे दिव्यकैशोरवेषम् । ##Nar12.100.1-3## तारुण्यारम्भरम्यं परमसुखरसास्वादरोमाञ्चिताङ्गै\- ##Nar12.100.1-4## रावीतं नारदाद्यैविलसदुपनिषत्सुन्दरीमण्डलैश्च ॥ ##Nar12.100.2-1## नीलाभं कुञ्चिताग्रं घनममलतरं संयतं चारुभङ्ग्या ##Nar12.100.2-2## रत्नोत्तंसाभिरामं वलयितमुदयच्चन्द्रकैः पिञ्छजालैः । ##Nar12.100.2-3## मन्दारस्रङ्निवीतं तव पृथुकबरीभारमालोकयेऽहं ##Nar12.100.2-4## स्निग्धश्चेतोर्ध्वपुण्ड्रामपि च सुललितां भालबालेन्दुवीथीम् ॥ ##Nar12.100.3-1## हृद्यं पूर्णानुकम्पार्णवमृदुलहरीचञ्चलभ्रूविलासइ\- ##Nar12.100.3-2## रानीलस्निग्धपक्ष्मावलिपरिलसितं नेत्रयुग्मं विभो##!## ते । ##Nar12.100.3-3## सान्द्रच्छायं विशालारुणकमलदलाकारमामुग्धतारं ##Nar12.100.3-4## कारुण्यालोकलीलाशिशिरितभुवनं क्षिप्यतां मय्यनाथे ॥ ##Nar12.100.4-1## उत्तुङ्गोल्लासिनासं हरिमणिमुकुरप्रोल्लसद्गण्डपाली\- ##Nar12.100.4-2## व्यालोलत्य्कर्णपाशाञ्चितमकरमणीकुण्डलद्वन्द्वदीप्रम् । ##Nar12.100.4-3## उन्मीलद्दन्तपङ्क्तिस्फुरदरुणतरच्छायबिम्बाधरान्तः\- ##Nar12.100.4-4## प्रीतिप्रस्यन्दिमन्दस्मितशिशिरतरं वक्त्रमुद्भासतां मे ॥ ##Nar12.100.5-1## बाहुद्वन्द्वेन रत्नोज्ज्वलवलयभृता शोणपाणिप्रवाले\- ##Nar12.100.5-2## नोपात्तां वेणुनालीं प्रसृतनखमयूखाङ्गुलीसङ्गशाराम् । ##Nar12.100.5-3## कृत्वा वक्त्रारविन्द्रे सुमधुरविकसद्रागमुद्भाव्यमानैः ##Nar12.100.5-4## शब्दब्रह्मामृतैस्त्वं शिशिरितभुवनैः सिञ्च मे कर्णवीथीम् ॥ ##Nar12.100.6-1## उत्सर्पत्कौस्तुभश्रूततिभिररुणितं कोमलं कण्ठदेशं ##Nar12.100.6-2## वक्षः श्रीवत्सरम्यं तरलतरसमुद्दीप्रहारप्रतानम् । ##Nar12.100.6-3## नानावर्णप्रसूनावलिकिसलयिनीं वन्यमालां विलोल\- ##Nar12.100.6-4## ल्लोलम्बां लम्बमानामुरसि तव तथा भावये रत्नमालाम् ॥ ##Nar12.100.7-1## अङ्गे पञ्चाङ्करागैरतिशयविकसत्सौरभाकृष्टलोकं ##Nar12.100.7-2## लीनानेकत्रिलोकीविततिमपि कृशां बिभ्रतं मध्यवल्लीम् । ##Nar12.100.7-3## शक्राश्मन्यस्ततप्तोज्ज्वलकनकनिभं पीतचेलं दधानं ##Nar12.100.7-4## ध्यायामि दीप्तरश्मिस्फुटमणिरशनाकिङ्गिणीमण्डितं त्वाम् ॥ ##Nar12.100.8-1## ऊरू चारू तवोरू घनमसृणरुचौ चित्तचोरौ रमाया ##Nar12.100.8-2## विश्वक्षोभं विशङ्क्य ध्रुवमनिशमुभौ पीतचेलावृताङ्गौ । ##Nar12.100.8-3## आनम्राणां पुरस्तान्न्यसनधृतसमस्तार्थपालीसमुद्ग\- ##Nar12.100.8-4## च्छायां जानुद्वियं च क्रमपृथुलमनोज्ञे च जङ्घे निषेवे ॥ ##Nar12.100.9-1## मञ्जीरं मञ्जुनादैरिव पदभजनं श्रेय इत्यालपन्तं ##Nar12.100.9-2## पादाग्रं भ्रान्तिमज्जत्प्रणतजनमनोमन्दरोद्धारकूर्मम् । ##Nar12.100.9-3## उत्तुङ्गाताम्रराजन्नखरहिमकरज्योत्स्नया चाश्रितानां ##Nar12.100.9-4## सन्तापध्वान्तहत्त्रीं ततिमनुकलये मङ्गलामङ्गुलीनाम् ॥ ##Nar12.100.10-1## योगीन्द्राणां त्वदङ्गेष्वधिकसुमधुरं मुक्तिभाजां निवासो ##Nar12.100.10-2## भक्तानां कामवर्षद्युतरुकिसलयं नाथ##!## ते पादमूलम् । ##Nar12.100.10-3## नित्यं चित्तस्थितं मे पवनपुरपते##!## कृष्ण##!## कारुण्यसिन्धो##!## ##Nar12.100.10-4## हृत्वा निःशेषतापान्प्रदिशतु परमानन्दसन्दोहलक्ष्मीम् ॥ ##Nar12.100.11-1## अज्ञात्वा ते महत्त्वं यदिह निगदितं विश्वनाथ##!## क्षमेथाः ##Nar12.100.11-2## स्तोत्रं चैतत्सहस्रोत्तरमधिकतरं त्वत्प्र्सादाय भूयात् । ##Nar12.100.11-3## द्वेधा नारायणीयं श्रुतिषु च जनुषा स्तुत्यतावर्णनेन ##Nar12.100.11-4## स्फीतं लीलावतारैरिदमिह कुरुतामायुरारोग्यसौख्यम् ## Reference system: Narskanda(1-12).dashaka (continous!).verse-line pada Original availability from http://www.cuni.cz/ffiu/pandanus/search.html Converted to REE format at http://www.sub.uni-goettingen.de/ebene\_{}1/fIndolo/gretil.htm \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}