नवनीतकृष्णाष्टकम्

नवनीतकृष्णाष्टकम्

मन्दस्मितं मधुरकोमललास्थलीलं कन्दर्पकोटिकमनीयकिशोरमूर्तिम् । कुन्दस्फुरद्दशनकं कुटिलालकान्तं वन्देय नन्दतनयं नवनीतकृष्णम् ॥ १॥ नाट्यावलोकनकुतूहलिभिः प्रदिष्टं कोट्या करस्य नवनीतघनं दधानम् । शाट्या शिशोरुचितया शबलावलमं वीट्या लसन्मुखमिमो नवनीतकृष्णम् ॥ २॥ मञ्जीरमञ्जुचरणं मृदुलाङ्गुलीकं पुञ्जीभवन्मधुपपुष्कलपुष्पमालम् । कञ्जीभवन्नयनमाश्रितिदेहभाजां सञ्जीवनं नम मनो नवनीतकृष्णम् ॥ ३॥ पूरेण नीलमहसां परिपूर्णगात्रं हारेण मौक्तिकजुषा हृतसर्वचित्तम् । चोरेण मोहितमुनिं दधिकुण्डभाजा पारेगिरं स्तुहि मनो नवनीतकृष्णम् ॥ ४॥ पद्मालयाधरणिपालितपार्श्वयुग्मं सद्मास्थितं मणिकनत्कनकावक्लृप्तम् । छद्मादिदूरगजनैः परिचर्यमाणं विद्मः कथं वयममुं नवनीतकृष्णम् ॥ ५॥ ध्यातं सदा मुनिजनैरभिवृद्धहर्षैः पूतं मुहुर्व्रजवधूजनचुम्बितैस्तैः । क्रीतं क्षणेन शरणागतदीनवाचा स्फीतं श्रिया भज मनो नवनीतकृष्णम् ॥ ६॥ उद्यन्मृगाङ्ककमनीयमुखारविन्दं सद्यःस्फुरत्कमलकोमललोचनान्तम् । यद्यन्नताभिलषितं तदुपार्जयन्त- मद्य स्मरामि सरसं नवनीतकृष्णम् ॥ ७॥ तुङ्गं गुणैरनुपमैरनवद्यगन्धैः सङ्गं श्रितेषु सततं स्वयमादधानम् । अङ्गं वहन्तमतुलं नवमेघनीलं त्वं गन्तुमर्हसि मनो नवनीतकृष्णम् ॥ ८॥ नवनीतकृष्णविषयामवनीसुरभावुकां स्तुतिं कथयन् । सवनी सम्पन्नः स्यात् स वनी स यतिः स एव मुक्तश्च ॥ ९॥ इति श्रीनवनीतकृष्णाष्टकं सम्पूर्णम् । स्तोत्रसमुच्चयः २ (६२) Proofread by Rajesh Thyagarajan
% Text title            : Navanita Krishna Ashtakam
% File name             : navanItakRRiShNAShTakam.itx
% itxtitle              : navanItakRiShNAShTakam
% engtitle              : navanItakRiShNAShTakam
% Category              : vishhnu, aShTaka, krishna
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From Stotrasamuchchaya 2, Edited by Pandit K. Parameshwara Aithal
% Indexextra            : (Scans 1, 2)
% Latest update         : May 10, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org