नवनीतकृष्णस्तवः

नवनीतकृष्णस्तवः

सञ्चिन्तयामि गुरुवायुपुरेश, नाद- ब्रह्मात्मिकां मुरलिकामुपसन्दधानम् । प्रेमात्मकं च नवनीतमुदावहन्तं योगद्वयीसुखसमन्वयिमन्दहासम् ॥ १॥ पिच्छाञ्चलाञचितमणीमुकुटाभिरामं लोलालकान्तलळिताळिकसन्निवेशम् । चिल्लीलतामृदुविलासविशेषसम्यं कारुण्यवर्षिनयनान्तमुपाश्रये त्वाम् ॥ २॥ रक्ताधरप्रसृतसुन्दरमन्दहासं गण्डस्थलप्रतिफलन्मणिकुण्डलाढ्यम् । ईषत्स्फुरद्दर्शनमुग्धमुखारविन्दं त्वामाश्रये सुमधुरं नवनीतकृष्णम् ॥ ३॥ त्वां द्वीपिदिव्यनखभूषणचारुवत्सं वंशीविराजितविमोहनवामहस्तम् । हैय्यङ्गवीनभृतदक्षिणपाणिपद्मं भक्तप्रिये पारभजे नवनीतकृष्णम् ॥ ४॥ उद्दीप्तकान्तिविलसन्मणिकिङ्किणीकम् । पीताम्बरावृतमिदं भवदीयमध्यम् । चित्ते चकास्तु भगवन् नवनीलरत्न- स्तम्भाभमृरुयुगलं च हरे नमस्ते ॥ ५॥ जानुद्वयं सुमधुराकृतिरम्यरम्यं वृत्तानुपूर्वललिते तव जङ्घिके च । मञ्जीरमञ्जुलतमं प्रपदं मुनीन्द्र- वृन्दर्चितं च चरणं हृदि भावयेऽहम् ॥ ६॥ मज्जीविताब्धिमथनेन भवत्प्रसादा- ल्लब्धं विभो सुमधुरं नवनीतमल्पम् । त्वत्प्रेमरूपममृतं परिकल्पयामि नैवेद्यकं, मयि कुचेलसख, प्रसीद! ॥ ७॥ श्रीमारुतालयपते, नवनीतकृष्ण, त्वामेव सत्यशिवसुन्दररूपमेकम् । योगीन्द्रवन्दितविशुद्धपदारविन्दं तापत्रयैकशमनं शरणं प्रपद्ये ॥ ८॥ इति श्रीवासुदेवन् एलयथेन विरचितः नवनीतकृष्णस्तवः सम्पूर्णः ।
% Text title            : Navanita Krishna Stava
% File name             : navanItakRRiShNastavaH.itx
% itxtitle              : navanItakRiShNastavaH (vAsudevan elayathena virachitaH)
% engtitle              : navanItakRiShNastavaH
% Category              : vishhnu, vAsudevanElayath, krishna, aShTaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : From Bhaktitarangini by Prof. P.C. Vasudevan Elayath
% Indexextra            : (Thesis, Text/)
% Latest update         : December 25, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org