% Text title : Panduranga Stotram 1 % File name : pANDurangastotram1.itx % Category : vishhnu, vishnu, moropanta, stotra % Location : doc\_vishhnu % Author : Mayurakavi or Moropanta % Proofread by : Rajesh Thyagarajan % Description/comments : Stotras composed by Moropanta mayUrakavi % Latest update : December 23, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Panduranga Stotram 1 ..}## \itxtitle{.. pANDura~Ngastotram 1 ..}##\endtitles ## (प्रथमं) (अनुष्टुब् वृत्तम्) प्रसादं कामये नित्यं (1)समदं पाण्डुरङ्गजं । नचोच्चैःश्रवसं नित्यं समदं पाण्डुरं गजम् ॥ 1॥ वन्दे निजयशःपाननिष्ठं तं स्वरसादरं(2) | (3)शुद्धप्रेम्णामिष्टकायां तिष्ठन्तं स्वरसादरम् ॥ 2॥ पाण्डुरङ्गं सकृन्नत्वा कलिना मलिना अपि । भवन्ति भावुका भास्वदुचयः(4) शुचयः सदा ॥ 3॥ संसृतौ कलिकाले यः सदरः (5) सदरस्तुतेः(6) | विठ्ठलादभयं प्राप्तः करुणावरुणालयात् ॥ 4॥ यञ्चेतः पाण्डुरङ्गस्य सदा चरणसादरम् । तं(7) सन्तं नान्यमूचुर्ज्ञाः सदाचरणसादरम् ॥ 5॥ विठ्ठलेति जपेन्नाम पाण्डुरङ्गस्य यः सदा । कृपाकटाक्षा न विभोरन्त्यजं तं त्यजन्त्यहो ॥ 6॥ यः पिबत्यसकृन्नाम प्रभोर्भवगदार्दितः । ह्रेपयत्यमृत(8) किं न स कलौ सकलौषधम् ॥ 7॥ मोचिताः पाण्डुरङ्गेण पतिता अतितापतः । अयमेव कलौ कीर्त्या निजया विजयावहः ॥ 8॥ नाम्ना यः पाति यमलं(9) नाम्नायः स्तोतुमीश्वरम्(9) | यशसा यस्य सद्वृन्दं समहं(10) तमहं भजे ॥ 9॥ वैरस्यदर्शिना स्वर्गे कलौ वैरस्य कारिणा । यशसास्य प्रभोस्तीर्थे सज्जना मज्जनालसाः ॥ 10॥ (11) वदन्ति विठ्ठलं विज्ञा जडेभ्योऽप्यतिदुर्लभा । या दीयते प्रभो! भक्तवश! सा यशसा तव ॥ 11॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा येऽन्येऽपि सङ्कराः । रङ्कराजमुखाः सर्वे कृताः श्रीशेन शङ्कराः ॥ 12॥ पूर्वं प्रयासेनाविद्याविनाशमलभन् जनाः । अद्य नाम्ना प्रभोः कष्टं विनाशमलभं जनाः ॥ 13॥ पाण्डुरङ्गपुरं मोहो (12) वदत्यत्रत्यमानसे । कथं तिष्ठामि विजये हन्त तेऽहं तते सति ॥ 14॥ नामसङ्कीर्तनप्रायं पाण्डुरङ्गपुरं विना । भ्रमम्भवति मेदिन्यां परितोऽपारतोषभाक् ॥ 15॥ पाण्डुरङ्गपुरे पीतप्रभुनामयशःसुधाः । बुधाः स्मरन्ति न स्वर्ग रष्टचक्रगदायुधाः ॥ 16॥ तीर्थान्यायाति सर्वाणि दैवतान्युस्सुकानि यत् । द्रष्टुं भगवतः को न चत्वरं सत्वरं व्रजेत् ? ॥ 17॥ पाण्डुरङ्गपुरं प्राप्य सर्वो ना (13) रदति स्फुटम् । हरिनामयशोगाननिरतोऽविरतोत्सवः ॥ 18॥ पाण्डुरङ्गपुरं सन्तो भूवैकुण्ठं वदस्यहो! | एतत्तु सर्वसुलभं कुलभञ्जनमंहसाम्(14) ॥ 19॥ प्रवर्तितेन परमामृतसत्रेण सर्वदा । पुण्डरीकेण सर्वोऽपि सत्रपः(15) सत्रपः(16) कृतः ॥ 20॥ पुण्डरीकेण सर्वार्यैः सत्कृतं सत्कृतं तथा । ब्रह्माण्डेत्र न केनापि कविना भविनाऽमलम्(17) ॥ 21॥ अमुना यमुनारोधः पूर्वं भीमरथीतटं । पश्चादलङ्कृत गोपच्छद्माना पद्मानाभिना(18) ॥ 22॥ दयालुना भगवता पाण्डुरङ्गेण बन्धुना । दीना हीना निजगतिं गमिता अमिता जनाः ॥ 23॥ पाण्डुरङ्गः प्रभुभक्तबहुमानवशंवदः । बिभर्ति भर्ता जगतां शिरसातिरसाच्छिवम्(19) ॥ 24॥ शृण्वत्रभङ्गाननिशं तृप्तो नाद्यापि विठ्ठलः । कथं हरन्तु न सतामुक्तयो मुक्तयोगिनः(20) ॥ 25॥ धीः श्रियं जनता भक्तौ तामसीमामुदारतां(21) | जानात्वच्छा(22) प्रभोर्वेत्ति तामसीमामुदारताम् ॥ 26॥ मधुपा अप्सु राजीवं, सुरा जीवं(23) यथा दिवि । उपासते तथा सन्तं पाण्डुरङ्गपुरे जनाः ॥ 27॥ पाण्डुरङ्गपुरस्था ये जीवन्मुक्ता हि तेऽखिलाः । यत्प्रभूक्तिः स्वतीर्थाप्तमज्जना मज्जना(24) इति ॥ 28॥ मज्जनं चन्द्रभागायां, पाण्डुरङ्गस्य दर्शनम् । कीर्तनश्रवणं यस्य स (25)महासमहा भवे ॥ 29॥ तीर्थ क्षेत्रं पाण्डुरङ्गो नामसङ्कीर्तनं कलौ । मलौधहृत्स्वमहसा सहसा rachiteM.ajalau || 30|| विदा(26) ज्ञानेन ठान् शून्यान् लाति गृह्णाति विठ्ठल । निरुक्तमिदमस्माकं चरमं परमं बलम् ॥ 31॥ जडोद्धारयशोग्रन्थग्रहह्रीतसुमेधसे । नमो भगवते तस्मै पाण्डुरङ्गाय वेधसे ॥ 32॥ नमोऽस्तु पितृभक्ताय पुण्डरीकाय साधवे । जडोद्धारव्रतं पुण्यप्रभावाद्यस्य माधवे ॥ 33॥ ज्ञानदेवैकनाथाद्या नामदेवादयोऽपरे । तेभ्यो नमोऽस्तु यैर्भक्तया राञ्जितोऽरं जितोऽजितः(27) ॥ 34॥ इति श्रीरामनन्दनमयूरेश्वरकृतं पाण्डुरङ्गस्तोत्रं सम्पूर्णम् । टिप्पणि 1| समदं शमदम् । 2| स्वे आत्मनि यो रसस्तस्मिन्नादरो यस्य तम् । 3| स्वरे, शुद्धप्रेम्णा गाने सादरम् । 4| भास्वद्रुचयः सूर्यकान्तयः । 5| दरेण भीत्या सहितः । 6| सद्भिः अरं प्रभूतं स्तुतिर्यस्य तस्मात् । 7| ज्ञाः पण्डितास्तं सन्तं सदाचरणे सादरं नान्यमूचुरित्यन्वयः । 8| अमृतं सः पुरुषः कलौ सकलौषधं शुण्ठीं न ह्रेपयति किं ? इत्यन्वयः । 9| यमीश्वरं स्तोतुमाम्नायो नालमित्यन्वयः । 10| सानन्दम् । 11| विज्ञाः पण्डिता विठ्ठलं वदन्ति । हे भक्तवश ! अतिदुर्लभा या मुक्तिर्जडेभ्योऽपि दीयते सा न त्वया किन्तु तव यशसा यशोगानेनेत्यन्वयः । 12| अत्रत्यमानसे वर्तमानो मोहः पाण्डुरङ्गपुरं वदति । हन्तेति खेदे । स्वयोत्यध्याहार्यम् । त्वयि तते सति सर्वत्र प्रथितयशसि सति अहं ते तव विजये कथं तिष्ठामि । त्वां विजेध्ये इत्यर्थः । 13| रदति विदीर्णो भवति । द्रवीभवतीत्यर्थः । 14| पापानाम् । 15| सत्रपो देवः । देवलोक इत्यर्थः । 16| लज्जान्वितः । 17| भवः संसारोऽस्त्वस्व तेन । संसारिणेत्यर्थः । 18| पचनाभिना पद्मनाभेन विष्णुनेति यावत् । 19| अतिरसात्प्रेम्णोऽतिशयेन । 20| मुक्ताश्च योगिनश्च तान् । 21| असीमाममर्यादाम् । 22| अच्छा निर्मलैव धीस्तां, असीमाम्, उदारतां वेत्तीति योजना । 23| बृहस्पतिम् । 24| मम जनाः मद्भक्ताः । 25| अतितेजस्वी । 26| इयं विठ्ठलशब्दस्य निरुक्तिः । 27| अत्र कविमातृकायामपि समाप्तिद्योतको. लेखो न दृश्यते । ## Proofread by Rajesh Thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}