% Text title : Panduranga Stotram 3 % File name : pANDurangastotram3.itx % Category : vishhnu, vishnu, moropanta, stotra % Location : doc\_vishhnu % Author : Mayurakavi or Moropanta % Proofread by : Rajesh Thyagarajan % Description/comments : Stotras composed by Moropanta mayUrakavi % Latest update : December 23, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Panduranga Stotram 3 ..}## \itxtitle{.. pANDura~Ngastotram 3 ..}##\endtitles ## (तृतीयम्) (द्रुतविलम्बितवृत्तं) व्रजपते ! | जपतेऽस्यभयप्रदः सुरसदो(1) रसदो महिमा तव । अधनगे (2)घनगेयरुचेऽशनिस्त्वमव माऽभव मामकरोर्वराम् । (?) ॥ 1॥ सततमस्तु मयि प्रणतेऽखिलप्रणतवत्सल ! | भव्य यशोनिधे! चरणभक्तिरुदार! तव प्रभो! रविवराविवरासन! मुनिधिः ॥ 2॥ इह कलावपि जन्तुमजामिलादधिकमच्युत! | नाम यदृच्छया । सकृदथाप्यसमप्रमितं नु कं न समलं(3) समलङ्कुरुते भवान् ? ॥ 3॥ रुडपि ते शिवकृद्भगवन् ! | द्विषां प्रणमतां किमु युष्मदनुग्रहः । परमदुर्लभमीश! सुनिर्भयं पदमिता दमिता भवता खलाः ॥ 4॥ सपदि सम्प्रति भीमरथीतटे स्थितिमुपेत्य जडा अपि जन्तवः । इह कृता निजकीर्त्यमृतेन के न भवता भवतापविवर्जिताः? ॥ 5॥ (4)सितसरोरुहसाहमुनेः पितृव्रतवशाज्ञतमःप्रशमोद्यत ! | प्रणतवत्सल ! विठ्ठल ! ते यशः कविशते विशते स्वयमादरात् ॥ 6॥ श्रुतिनुतस्य जने कृपणे कृपा परमते ! | रमतेऽपि सदाशिवः । तव यशस्यमले विपुले सुधासरसि को रसिको न निमज्जति ? ॥ 7॥ बत कबीरमुखा यवनाः कृताः शुचितमा निजनामपरास्त्वया । भवति पात्रमपि प्रजडः सतां द्युनग! ते न गतेरिह को हरे! ॥ 8॥ वरदराज! | मुकुन्द ! तुकाभिधो वणिगतिप्रथितः स्तवनैस्तव । सकलसाधुमनःपरितोषकृत्कविवरो (5)विवरोहितशुद्धवाक् ॥ 9॥ स्वकरुणां वदसि ध्रुवमन्त्यजः स्मरणकृयदि देवि न तं त्यज । पतितपावन! नाम च तन्मृताववसरे वस रे ! वदने श्रुतौ ॥ 10॥ श्रुतकथे! | भवतः स्वजनापदामगदयागदया क्रियते न सा । पितृशतैः करुणा करुणानिधे! तनुभवेऽनुभवेन सतामिदम् ॥ 11॥ दिश दयार्णव ! | चक्रमनर्थहृत्स्वशरणाङ्गतविघ्नविनाशकृत् । त्वयि मनोऽस्तु मम प्रणतोद्धृतावनलसेऽनलसेवितसत्कथे ॥ 12॥ सुपतिसा अतितापसमाकुला अशरणाः शरणागतवत्सल ! | तव मुकुन्द ! सकृच्छ्रुतसस्कथाः सुरगुरोरगुरोकसि सस्कृतिम् ॥ 13॥ जडसमुद्धरणं प्रथितं कलौ करुणविठ्ठल ! | तेऽद्य महाप्रभोः! अनुभवञ्श्रुतवांश्च सदुक्तितो नयमतो यमतोऽपभयोऽखिलः ॥ 14॥ सदयकोटिशताधिककर्मणे नतसमस्तजनाशनिर्वमणे(6) भगवते ननु तुभ्यमहं करोम्यज! नमो जनमोहहराभिध! ॥ 15॥ उदितहार्दभरैः कृतकीर्तनैस्त्वमिह विठ्ठल भीमरथीतटे । लसदभङ्गगुणैस्तव सद्यशः सुरसिकैरसि कैर्न वशीकृतः ॥ 16॥ श्रुतिरहस्यविदः स्वपदं गता अपि भवन्तमुदारगुणं प्रभुम् । परमकारुणिकं सुहृदं परं मुनिजना निजनाथमुपासते ॥ 17॥ स्वपरिरम्भसुखातिशयोचितं प्रणतमाशु करोष्यखिलं जनम् । अयि! वदान्यगुरो(7)! तव सोऽधिकं हनुमतोऽनुमतोऽप्यलसो जडः ॥ 18॥ तव पुमर्थदपुण्ययशःकथाश्रवणविस्मृतदेह इतस्ततः । भवति विठ्ठल कोऽपि जनस्तपोवनमना न मनागपि तीर्थधीः ॥ 19॥ य इह दृष्टभवच्चरणाम्बुजानपदमूनमुमेशवृतास्पदात् । खलु लभन्त उदारशिरोमणेस्त्वदयि ते दयितेषदपि श्रियः! ॥ 20॥ निजयशोधिकमातरमादरं प्रकटयन्तमुदारगुणं प्रभुम् । स्वजनसद्यशसः श्रवणे सदा कृतमहं तमहं शरणं गतः ॥ 21॥ निजयशोमृतसेवनसक्तया सततसात्विकभावंसमृद्धया । भगवता भवता बहवः कृताः स्वसभया समया भृशनिर्भयाः ॥ 22॥ (अनुष्टव्वृत्तं) प्रियस्तुतेर्भगवतः पाण्डुरङ्गस्य पादयोः । मयूरेणार्पिता भक्त्या या स्तुतिः सास्तु तीर्थवाः(8) ॥ 33॥ इति श्रीरामनन्दनमयूरेश्वरकृतं पाण्डुरङ्गस्तोत्रं सम्पूर्णम् । टिप्पणि 1| सुराः सीदन्ति अस्यामिति सुरसत् तस्याः । देवसभाया इत्यर्थः । 2| धनबद् गेया वा रुचिः कान्तिर्यस्य तत्सम्बुद्धौ । त्वमघनगे पापपर्वते अशनिर्वज्रं तद्वत् पापानि नाशयसीति भावः । हे अभव अज । मा मां अव रक्षेति योजना । 3| समलं सपापम् । 4| पुण्डरीकमुनेः । सितसरोरुहं पुण्डरीकं सा आहा नाम यस्य तस्य मुनेः । 5| विवरं मुखबिलं तस्मादुज्झिता निर्गता शुद्धा वाग् यस्य सः । 6| वर्म कवचम् । 7| \ldq{}गुरोऽद्य तवाधिकं\rdq{} इति पाठान्तरम् । 8| तीर्थोदकम् । अस्मिन स्तोत्रे चित्रकाव्यपरायणस्य कवेर्बहवः श्लोका अतीव दुर्बोधाः सन्ति । महता प्रयत्नेनापि तेषामर्थो न ज्ञायत इति विदितमस्तु रसिकानाम् । ## Proofread by Rajesh Thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}