पीठस्तोत्रम्

पीठस्तोत्रम्

पीठस्तोत्रमहं वक्ष्ये श्रीशार्चाफलसिद्धये । येनास्य परिवाराणां देवानां स्यात्समर्चनम् ॥ १॥ चिदानन्दमयभक्तिज्ञानसौरभसम्पदी । कारुण्याम्बुधिसञ्जाते गुरुपादाम्बुजे नमः ॥ २॥ शब्दार्थचरणस्तर्कमध्यो योगहृदन्तरः । वेदान्तवदनस्तस्मै हरये गुरवे नमः ॥ ३॥ षड्गुणैश्वर्यसम्पन्नं हरिलीलैकसाक्षिणम् । प्रपन्नजनमन्दारमाचार्यं प्रणमाम्यहम् ॥ ४॥ भजनानन्दलब्ध्यर्थं भक्तवृन्दैरुपासितम् । श्रीनन्दनन्दनात्मानं वन्दे वन्दारुवत्सलम् ॥ ५॥ अविघ्नं कुरु मे नाथ अर्चनाज्ञां प्रदेहि मे । तव पादाम्बुजध्यानात्सफलं स्यात्स्वपूजनम् ॥ ६॥ तवैव पूजनं ह्येतत् श्रीमतो वानुशासनम् । तवैवातः प्रसादोऽस्तु त्वदीयोऽहं सदा भवे ॥ ७॥ मनो भगवतेऽनन्त महापुरुषरूपिणे । समस्तु गुणसङ्ख्यानायां व्यक्ताय च विष्णवे ॥ ८॥ नमो धरायै जगतां सर्वरत्नमहेश्वरि । सर्वंसहायै दिव्यायै विष्णुपत्न्यै नमोऽस्तु ते ॥ ९॥ नमः क्षीरसुधासिन्धो अग्निरुद्धाश्रयाय ते । विशुद्धैश्चर्यविज्ञानशालिने हरये नमः ॥ १०॥ वैकुण्ठाय नमो नित्यं विरजायै नमो नमः । नन्दनाय नमो विष्णोः सुनन्दादिभ्य एव च ॥ ११॥ ब्रह्मणे विष्णवे चापि शिवाय रवये नमः । मथुरामण्डलायाथो श्रीमतेऽस्तु नमो नमः ॥ १२॥ नमो वृन्दे च सङ्केते वने कात्यायनि परे । मथुरे नववारे च चतुर्वारे महेश्वरि ॥ १३॥ योगमाये नमस्तुभ्यं गोकुलाय नमो नमः । नन्दाद्रये तथानन्दाद्रये कामाद्रये नमः ॥ १४॥ गोवर्द्धनाय चरणाद्रये नित्यं नमो नमः । अक्षरब्रह्मरूपायै स्वर्णभूम्यै नमो नमः ॥ १५॥ वेदाय ऋग्यजुःसामाथर्वज्ञानभुवे नमः । भक्त्यै नमस्तदङ्गेभ्यः श्रवणेभ्यो नमो नमः ॥ १६॥ नमः सर्वात्मभावाय प्रेम्णे नित्यं नमो नमः । सर्वोपनिषदानन्दरसायै सरिते नमः ॥ १७॥ ऐश्वर्येभ्यो नमस्तस्यानुग्रहाय नमो नमः । महानुभावभावाय प्रभवाय नमो नमः ॥ १८॥ योगसंशुद्धहृत्पद्मं नत्वा श्रीव्रजभृद्वधूः । निचोलाय नमो नित्यं पीठाय हरये नमः ॥ १९॥ नमो मानसगङ्गायै पानमानरतीन्दुषु । सरस्सु च नमश्चाथ नमः कुसुमपुष्करम् ॥ २०॥ हरये भानवे जातपीतपुष्करयोर्नमः । अथेशपुष्करं नत्वा कालिन्दिन्यै नमो नमः ॥ २१॥ नमोऽस्तु दशकूपेभ्यस्तडागेभ्यो नमो नमः । नमः षोडशघट्टेभ्यो नमेत्कुण्डोनषष्टिषु ॥ २२॥ द्वादशेभ्यो वनेभ्यश्च तथोपवनकान्नमेत् । नमो दशवटेभ्यश्च चतुस्तापिच्छिकान्नमेत् ॥ २३॥ वन्दिन्यैश्च नमश्चाथ आनन्दिन्यै नमो नमः । प्रभुप्रियायै स्वामिन्यै वल्लभायै नमो नमः ॥ २४॥ खगेश्चराय मन्दाराद्यायुधेभ्यो नमो नमः । दामभ्यो बहुलाश्वादिभ्यो यदुभ्यो नमः ॥ २५॥ प्रभुप्रियायै स्वामिन्यै वल्लभायै नमो नमः । पाथेभ्यश्चोद्धवादिभ्यो भक्तेभ्योऽपि नमो नमः । कुशस्थलनिवासिभ्यो मन्त्रिभ्योऽपि नमो नमः ॥ २६॥ वसुदेवाय देवक्यै सहजाभ्यां नमो नमः । पत्नीभ्यो महिषीभ्यश्च तत्प्रियाभ्यो नमो नमः ॥ २७॥ नमो यशोदानन्दाभ्यां नमो गोपालबालयोः । यमुनायै सखिभ्यश्च गोभ्यो नित्यं नमो नमः ॥ २८॥ सिद्धाभ्यो दमनेभ्यश्च शक्तिभ्योऽपि नमो नमः । स्वात्मगोपालकेभ्यश्च स्वप्रियाभ्यो नमो नमः ॥ २९॥ परमानन्दरूपाय श्रीनाथाय नमो नमः । नमो निखिलगोविन्दपरिवारात्मने नमः ॥ ३०॥ पीठस्तोत्रमिदं पुण्यं यः पठेद्वैष्णवो जनः । ध्यायंस्तत्प्रातरुत्थाय तस्य स्यान्मनसेप्सितम् ॥ ३१॥ इति श्रीशाण्डिल्यसंहितायां पञ्चमे भक्तिखण्डे षोडशोऽध्याये पीठस्तोत्रं सम्पूर्णम् । Proofread by Manish Gavkar
% Text title            : Pitha Stotram
% File name             : pIThastotram.itx
% itxtitle              : pIThastotram (shANDilyasaMhitAntargatam)
% engtitle              : pIThastotram
% Category              : vishhnu, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Manish Gavkar
% Indexextra            : (Scan)
% Latest update         : September 24, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org