% Text title : shrii mantra raaja pada stotram % File name : padastotram.itx % Category : vishhnu, vishnu\_misc, stotra, vishnu % Location : doc\_vishhnu % Author : Traditional % Transliterated by : Vijayaraghavan Bashyam % Proofread by : Vijayaraghavan Bashyam % Latest update : January 21, 2005 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrImantrarAjapada stotram ..}## \itxtitle{.. shrImantrarAjapadastotram ..}##\endtitles ## pA~ncharAtra AgamIya ahirbudhnya sa.nhitAt shrImantrarAjapadastotram shrI Ishvara uvAcha \- vR^ittotphullavishAlAkShaM vipakShakShayadIkShitam | ninAdatrastavishvANDaM viShNumugraM namAmyaham || 1|| sarvairavadhyatAM prAptaM sabalaughaM diteH sutam | nakhAgraiH shakalIchakre yastaM vIraM namAmyaham || 2|| padAvaShTabdhapAtAlaM mUrdhAviShTatriviShTapam | bhujapraviShTAShTadishaM mahAviShNuM namAmyaham || 3|| jyotI.nShyarkendunakShatrajvalanAdInyanukramAt | jvalanti tejasA yasya taM jvalantaM namAmyaham || 4|| sarvendriyairapi vinA sarvaM sarvatra sarvadA | yo jAnAti namAmyAdyaM tamahaM sarvatomukham || 5|| naravat si.nhavachchaiva yasya rUpaM mahAtmanaH | mahAsaTaM mahAda.nShTraM taM nR^isi.nhaM namAmyaham || 6|| yannAmasmaraNAd bhItAH bhUtavetAlarAkShasAH | rogAdyAshcha praNashyanti bhIShaNaM taM namAmyaham || 7|| sarvo.api yaM samAshritya sakalaM bhadramashnute | shriyA cha bhadrayA juShTo yastaM bhadraM namAmyaham || 8|| sAkShAtsvakAle samprAptaM mR^ityuM shatrugaNAnvitam | (shatrugaNAnapi) bhaktAnAM nAshayedyastu mR^ityumR^ityuM namAmyaham || 9|| namaskArAtmakaM yasmai vidhAyA.a.atmanivedanam | tyaktaduHkho.akilAn kAmAn ashnantaM taM namAmyaham || 10|| dAsabhUtAH svataH sarve hyAtmAnaH paramAtmanaH | ato.ahamapi te dAsaH iti matvA namAmyaham || 11|| phalashrutiH sha~NkareNAdarAt proktaM padAnAM tattvanirNayam | trisandhyaM yaH paThet tasya shrIrvidyA.a.ayushcha vardhate || iti shrImantrarAjapadastotraM sampUrNam | ## Encoded by Vijayaraghavan Bashyam \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}