पञ्चायुधस्तुतिः

पञ्चायुधस्तुतिः

श्रीः अथ पञ्चायुधस्तुतिः । प्रथिमहितं प्रोद्यद्धनमित्रद्योतं महायुधं हृदये । सारसनाभं कलये सुदर्शनं साधुचक्रराजन्तम् ॥ १॥ हरिमुखमरुदभिसंस्तवभवनिनदध्वस्तदनुतनुजदर्पः । पञ्चजनाधारोऽव्याद्भगवाव्राजन्महादरः कोऽपि ॥ २॥ रुचिराङ्गदाभुजङ्गमपुङ्गवगिरिपतिकरग्रहोल्लसिताम् । विधुतालसदनुजातां साधुश्रियमाश्रये शरणम् ॥ ३॥ सन्नन्दकमसितोज्ज्वलमोजःश्रीमत्सरूपधेयाङ्गम् । ध्यायामो बलिदैत्यध्वंसनदक्षिणमहाशयाकलितम् ॥ ४॥ समुपनतेषु प्रवणं विधूनितज्यानिघृष्टपरकोटि । वस्तुमहाशार्ङ्गं चिरमस्तु मम श्रेयसे किमपि ॥ ५॥ अनुदिनकृतिरचनकृती श्रीकृष्णब्रह्मतन्त्रपरकालः । इष्टार्थदां यतिरिमां श्लिष्टां पञ्चायुधीयनुतिमतनोत् ॥ ६॥ इति श्रीकृष्ण ब्रह्मतन्त्र परकाल महादेशिकानां कृतिषु पञ्चायुधीयस्तुतिस्सम्पूर्णा ॥ Proofread by Swamini Tattvapriyananda tattvapriya3108 at gmail.com
% Text title            : panchAyudhastutiH
% File name             : panchAyudhastutiH.itx
% itxtitle              : panchAyudhastutiH
% engtitle              : panchAyudhastutiH
% Category              : vishhnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : Swamini Tattvapriyananda tattvapriya3108 at gmail.com
% Description/comments  : Stotra Sringeri
% Indexextra            : (Scan)
% Latest update         : November 17, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org