$1
श्रीपञ्चघाटीस्तोत्रम्
$1

श्रीपञ्चघाटीस्तोत्रम्

धाटिपञ्चकम् श्रीमद्वेङ्कटनाथार्यः कवितार्किक केसरी । वेदान्ताचार्य वर्य्यो में सन्न्निधत्तांसदा हृदि ॥ पाषण्डद्रुमषण्डदावदहनश्चार्वाकशैलाशनि- र्बौद्धध्वान्तनिरासवासरपतिर्जैनेभकण्ठीरवः । मायावादिभुजङ्गभङ्गगरुडस्त्रैविद्यचूडामणिः श्रीरङ्गेशजयध्वजो विजयते रामानुजोऽयं मुनिः ॥ १॥ पाषण्डषण्डगिरिखण्डनवज्रदण्डाः प्रच्छन्नबौद्धमकरालयमन्थदण्डाः । वेदान्तसारसुखदर्शनदीपदण्डाः रामानुजस्य विलसन्ति मुनेस्त्रिदण्डाः ॥ २॥ चारित्रोद्धारदण्डं चतुर्नयपथालङ्क्रियाकेतुदण्डं सद्विद्यादीपदण्डं सकलकलिकथासंहृतेः कालदण्डम् । त्रय्यन्तालम्बदण्डं त्रिभुवनविजयच्छत्रसौवर्णदण्डं धत्ते रामानुजार्यः प्रतिकथकशिरोवज्रदण्डं त्रिदण्डम् ॥ ३॥ त्रय्या माङ्गल्यसूत्रं त्रियुगयुगपथारोहणालम्बसूत्रं सद्विद्यादीपसूत्रं सगुणनयकथासम्पदां हारसूत्रम् । प्रज्ञासूत्रं बुधानां प्रशमधनमनः पद्मिनीनालसूत्रं रक्षासूत्रं यतीनां जयति यतिपतेर्वक्षसि ब्रह्मसूत्रम् ॥ ४॥ पाषण्डसागरमहावडवामुखाग्निः । श्रीरङ्गराजचरणाम्बुजमूलदासः । श्रीविष्णुलोकमणिमण्डपमार्गदायी श्रीरामानुजो विजयते यतिराजराजः ॥ ५॥ कवितार्किकसिंहाय कल्याणगुणशालिने । श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥ इति श्रीपञ्चघाटी स्तोत्रं सम्पूर्णम् ॥ श्री श्रीवत्सचिह्नमिश्रादिभिरनुगृहीतमिति प्रथितं Proofread by PSA Easwaran psaeaswaran at gmail.com
$1
% Text title            : panchaghATIstotram
% File name             : panchaghATIstotram.itx
% itxtitle              : panchaghATIstotram dhATipanchakam cha
% engtitle              : panchaghATIstotram
% Category              : vishhnu, krishna, rAmAnujasampradAya, panchaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Indexextra            : (stotramAlA)
% Acknowledge-Permission: Shri Tripursundari Ved Gurukulam, Sahibabad (Ghaziabad), UP
% Latest update         : March 24, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org