% Text title : parashurAmasahasranAmastotra % File name : parashurAmasahasranAmastotra.itx % Category : sahasranAma, vishhnu, dashAvatAra, stotra % Location : doc\_vishhnu % Proofread by : DPD, NA % Source : bhagavAn parashurAma by vIrAchArya shAstrI, reNukAnantran % Latest update : March 8, 2013, May 27, 2016 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Parashurama Sahasranamastotra ..}## \itxtitle{.. shrIparashurAmasahasranAmastotram ..}##\endtitles ## श्रीगणेशाय नमः । पुरा दाशरथी रामः कृतोद्वाहः सबान्धवः । गच्छन्नयोध्यां राजेन्द्रः पितृमातृसुहृद् वृतः ॥ 1॥ ददर्श यान्तं मार्गेण क्षत्रियान्तकरं विभुम् । रामं तं भार्गवं दृष्ट्वाभितस्तुष्टाव राघवः । रामः श्रीमान्महाविष्णुरिति नाम सहस्रतः ॥ 2॥ अहं त्वत्तः परं राम विचरामि स्वलीलया । इत्युक्तवन्तमभ्यर्च्य प्रणिपत्य कृताञ्जलिः ॥ 3॥ श्रीराघव उवाच \- यन्नामग्रहणाज्जन्तुः प्राप्नुयात्र भवापदम् । यस्य पादार्चनात्सिद्धिः स्वेप्सितां नौमि भार्गवम् ॥ 4॥ निःस्पृहो यः सदा देवो भूम्यां वसति माधवः । आत्मबोधोदधिं स्वच्छं योगिनं नौमि भार्गवम् ॥ 5॥ यस्मादेतज्जगत्सर्वं जायते यत्र लीलया । स्थितिं प्राप्नोति देवेशं जामदग्न्यं नमाम्यहम् ॥ 6॥ यस्य भ्रू भङ्गमात्रेण ब्रह्माद्याः सकलाः सुराः । शतवारं भवन्यत्र भवन्ति न भवन्ति च ॥ 7॥ तप उग्रं चचारादौ यमुद्दिश्य च रेणुका । आद्या शक्तिर्महादेवी रामं तं प्रणमाम्यहम् ॥ 8॥ ॥ अथ विनियोगः ॥ OM अस्य श्रीजामदग्न्यसहस्रनामस्तोत्रमहामन्त्रस्य श्रीराम ऋषिः । जामदग्न्यः परमात्मा देवता । अनुष्टुप् छन्दः । श्रीमदविनाशरामप्रीत्यर्थं चतुर्विधपुरुषार्थसिद्ध्यर्थं जपे विनियोगः ॥ ॥ अथ करन्यासः ॥ OM ह्रां गोविन्दात्मने अङ्गुष्ठाभ्यां नमः । OM ह्रीं महीधरात्मने तर्जनीभ्यां नमः । OM ह्रूं हृषीकेशात्मने मध्यमाभ्यां नमः । OM ह्रैं त्रिविक्रमात्मने अनामिकाभ्यां नमः । OM ह्रौं विष्णवात्मने कनिष्ठिकाभ्यां नमः । OM ह्रः माधवात्मने करतलकरपृष्ठाभ्यां नमः ॥ ॥ अथ हृदयन्यासः ॥ OM ह्रां गोविन्दात्मने हृदयाय नमः । OM ह्रीं महीधरात्मने शिरसे स्वाहा । OM ह्रूं हृषीकेशात्मने शिखायै वषट् । OM ह्रैं त्रिविक्रमात्मने कवचाय हुम् । OM ह्रौं विष्णवात्मने नेत्रत्रयाय वौषट् । OM ह्रः माधवात्मने अस्त्राय फट् । ॥ अथ ध्यानम् ॥ शुद्धजाम्बूनदनिभं ब्रह्मविष्णुशिवात्मकम् । सर्वाभरणसंयुक्तं कृष्णाजिनधरं विभुम् ॥ 9॥ बाणचापौ च परशुमभयं च चतुर्भुजैः । प्रकोष्ठशोभि रुद्राक्षैर्दधानं भृगुनन्दनम् ॥ 10॥ हेमयज्ञोपवीतं च स्निग्धस्मितमुखाम्बुजम् । दर्भाञ्चितकरं देवं क्षत्रियक्षयदीक्षितम् ॥ 11॥ श्रीवत्सवक्षसं रामं ध्यायेद्वै ब्रह्मचारिणम् । हृत्पुण्डरीकमध्यस्थं सनकाद्यैरभिष्टुतम् ॥ 12॥ सहस्रमिव सूर्याणामेकी भूय पुरः स्थितम् । तपसामिव सन्मूर्तिं भृगुवंशतपस्विनम् ॥ 13॥ चूडाचुम्बितकङ्कपत्रमभितस्तूणीद्वयं पृष्ठतो भस्मस्निग्धपवित्रलाञ्छनवपुर्धत्ते त्वचं रौरवीम् । मौञ्ज्या मेखलया नियन्त्रितमधोवासश्च माञ्जिष्ठकम् पाणौ कार्मुकमक्षसूत्रवलयं दण्डं परं पैप्पलम् ॥ 14॥ रेणुकाहृदयानन्दं भृगुवंशतपस्विनम् । क्षत्रियाणामन्तकं पूर्णं जामदग्न्यं नमाम्यहम् ॥ 15॥ अव्यक्तव्यक्तरूपाय निर्गुणाय गुणात्मने । समस्तजगदाधारमूर्तये ब्रह्मणे नमः ॥ 16॥ \medskip\hrule\medskip || श्रीपरशुराम द्वादश नामानि ॥ हरिः परशुधारी च रामश्च भृगुनन्दनः । एकवीरात्मजोविष्णुर्जामदग्न्यः प्रतापवान् ॥ 17॥ सह्याद्रिवासी वीरश्च क्षत्रजित्पृथिवीपतिः । इति द्वादशनामानि भार्गवस्य महात्मनः । यस्त्रिकाले पठेन्नित्यं सर्वत्र विजयी भवेत् ॥ 18॥ \medskip\hrule\medskip || अथ श्रीपरशुरामसहस्रनामस्तोत्रम् ॥ OM रामः श्रीमान्महाविष्णुर्भार्गवो जमदग्निजः । तत्त्वरूपी परं ब्रह्म शाश्वतः सर्वशक्तिधृक् ॥ 1॥ वरेण्यो वरदः सर्वसिद्धिदः कञ्जलोचनः । राजेन्द्रश्च सदाचारो जामदग्न्यः परात्परः ॥ 2॥ परमार्थैकनिरतो जितामित्रो जनार्दनः । ऋषि प्रवरवन्धश्च दान्तः शत्रुविनाशनः ॥ 3॥ सर्वकर्मा पवित्रश्च अदीनो दीनसाधकः । अभिवाद्यो महावीरस्तपस्वी नियमः प्रियः ॥ 4॥ स्वयम्भूः सर्वरूपश्च सर्वात्मा सर्वदृक्प्रभुः । ईशानः सर्वदेवादिर्वरीयन्सर्वगोऽच्युतः ॥ 5॥ सर्वज्ञः सर्ववेदादिः शरण्यः परमेश्वरः । ज्ञानभाव्योऽपरिच्छेद्यः शुचिर्वाग्मी प्रतापवान् ॥ 6॥ जितक्रोधो गुडाकेशो द्युतिमानरिमर्दनः । रेणुकातनयः साक्षादजितोऽव्यय एव च ॥ 7॥ विपुलांसो महोरस्कोऽतीन्द्रो वन्द्यो दयानिधिः । अनादिर्भगवानिन्द्रः सर्वलोकारिमर्दनः ॥ 8॥ सत्यः सत्यव्रतः सत्यसन्धः परमधार्मिकः । लोकात्मा लोककृल्लोकवन्द्यः सर्वमयो निधिः ॥ 9॥ वश्यो दया सुधीर्गोप्ता दक्षः सर्वैकपावनः । ब्रह्मण्यो ब्रह्मचारी च ब्रह्म ब्रह्मप्रकाशकः ॥ 10॥ सुन्दरोऽजिनवासाश्च ब्रह्मसूत्रधरः समः । सौम्यो महर्षिः शान्तश्च मौञ्जीभृद्दण्डधारकः ॥ 11॥ कोदण्डी सर्वजित्छत्रदर्पहा पुण्यवर्धनः । ##वर् ## सर्वजिच्छत्रुदर्पहा कविर्ब्रह्मर्षि वरदः कमण्डलुधरः कृती ॥ 12॥ महोदारोऽतुलो भाव्यो जितषड्वर्गमण्डलः । कान्तः पुण्यः सुकीर्तिश्च द्विभुजश्चादि पूरुषः ॥ 13॥ अकल्मषो दुराराध्यः सर्वावासः कृतागमः । वीर्यवान्स्मितभाषी च निवृत्तात्मा पुनर्वसुः ॥ 14॥ अध्यात्मयोगकुशलः सर्वायुधविशारदः । यज्ञस्वरूपी यज्ञेशो यज्ञपालः सनातनः ॥ 15॥ घनश्यामः स्मृतिः शूरो जरामरणवर्जितः । धीरो दान्तः सुरूपश्च सर्वतीर्थमयो विधिः ॥ 16॥ धीरोदात्तः स्वरूपश्च वर्णी वर्णाश्रमगुरुः सर्वजित्पुरुषोऽव्ययः । शिवशिक्षापरो युक्तः परमात्मा परायणः ॥ 17॥ प्रमाण रूपो दुर्ज्ञेयः पूर्णः क्रूरः क्रतुर्विभुः । आनन्दोऽथ गुणश्रेष्ठोऽनन्तदृष्टिर्गुणाकरः ॥ 18॥ धनुर्धरो धनुर्वेदः सच्चिदानन्दविग्रहः । जनेश्वरो विनीतात्मा महाकायस्तपस्विराट् ॥ 19॥ अखिलाद्यो विश्वकर्मा विनीतात्मा विशारदः । अक्षरः केशवः साक्षी मरीचिः सर्वकामदः ॥ 20॥ कल्याणः प्रकृति कल्पः सर्वेशः पुरुषोत्तमः । लोकाध्यक्षो गभीरोऽथ सर्वभक्तवरप्रदः ॥ 21॥ ज्योतिरानन्दरूपश्च वह्नीरक्षय आश्रमी । भूर्भुवःस्वस्तपोमूर्ती रविः परशुधृक् स्वराट् ॥ 22॥ बहुश्रुतः सत्यवादी भ्राजिष्णुः सहनो बलः । सुखदः कारणं भोक्ता भवबन्ध विमोक्षकृत् ॥ 23॥ संसारतारको नेता सर्वदुःखविमोक्षकृत् । देवचूडामणिः कुन्दः सुतपा ब्रह्मवर्धनः ॥ 24॥ नित्यो नियतकल्याणः शुद्धात्माथ पुरातनः । दुःस्वप्ननाशनो नीतिः किरीटी स्कन्ददर्पहृत् ॥ 25॥ अर्जुनः प्राणहा वीरः सहस्रभुजजिद्धरीः । क्षत्रियान्तकरः शूरः क्षितिभारकरान्तकृत् ॥ 26॥ परश्वधधरो धन्वी रेणुकावाक्यतत्परः । वीरहा विषमो वीरः पितृवाक्यपरायणः ॥ 27॥ मातृप्राणद ईशश्च धर्मतत्त्वविशारदः । पितृक्रोधहरः क्रोधः सप्तजिह्वसमप्रभः ॥ 28॥ स्वभावभद्रः शत्रुघ्नः स्थाणुः शम्भुश्च केशवः । स्थविष्ठः स्थविरो बालः सूक्ष्मो लक्ष्यद्युतिर्महान् ॥ 29॥ ब्रह्मचारी विनीतात्मा रुद्राक्षवलयः सुधीः । अक्षकर्णः सहस्रांशुर्दीप्तः कैवल्यतत्परः ॥ 30॥ आदित्यः कालरुद्रश्च कालचक्रप्रवर्तकः । कवची कुण्डली खड्गी चक्री भीमपराक्रमः ॥ 31॥ मृत्युञ्जयो वीर सिंहो जगदात्मा जगद्गुरुः । अमृत्युर्जन्मरहितः कालज्ञानी महापटुः ॥ 32॥ निष्कलङ्को गुणग्रामोऽनिर्विण्णः स्मररूपधृक् । अनिर्वेद्यः शतावर्तो दण्डो दमयिता दमः ॥ 33॥ प्रधानस्तारको धीमांस्तपस्वी भूतसारथिः । अहः संवत्सरो योगी संवत्सरकरो द्विजः ॥ 34॥ शाश्वतो लोकनाथश्च शाखी दण्डी बली जटी । कालयोगी महानन्दः तिग्ममन्युः सुवर्चसः ॥ 35॥ अमर्षणो मर्षणात्मा प्रशान्तात्मा हुताशनः । सर्ववासाः सर्वचारी सर्वाधारो विरोचनः ॥ 36॥ हैमो हेमकरो धर्मो दुर्वासा वासवो यमः । उग्रतेजा महातेजा जयो विजयः कालजित् ॥ 37॥ सहस्रहस्तो विजयो दुर्धरो यज्ञभागभुक् । अग्निर्ज्वाली महाज्वालस्त्वतिधूमो हुतो हविः ॥ 38॥ स्वस्तिदः स्वस्तिभागश्च महान्भर्गः परो युवा । महान्भर्गपरोयुवा महत्पादो महाहस्तो बृहत्कायो महायशाः ॥ 39॥ महाकटिर्महाग्रीवो महाबाहुर्महाकरः । महानासो महाकम्बुर्महामायः पयोनिधिः ॥ 40॥ महावक्षा महौजाश्च महाकेशो महाजनः । महामूर्धा महामात्रो महाकर्णो महाहनुः ॥ 41॥ वृक्षाकारो महाकेतुर्महादंष्ट्रो महामुखः । एकवीरो महावीरो वसुदः कालपूजितः ॥ 42॥ महामेघनिनादी च महाघोषो महाद्युतिः । शैवः शैवागमाचारी हैहयानां कुलान्तकः ॥ 43॥ सर्वगुह्यमयो वज्री बहुलः कर्मसाधनः । कामी कपिः कामपालः कामदेवः कृतागमः ॥ 44॥ पञ्चविंशतितत्त्वज्ञः सर्वज्ञः सर्वगोचरः । लोकनेता महानादः कालयोगी महाबलः ॥ 45॥ असङ्ख्येयोऽप्रमेयात्मा वीर्यकृद्वीर्यकोविदः । वेदवेद्यो वियद्गोप्ता सर्वामरमुनीश्वरः ॥ 46॥ सुरेशः शरणं शर्म शब्दब्रह्म सतां गतिः । निर्लेपो निष्प्रपञ्चात्मा निर्व्यग्रो व्यग्रनाशनः ॥ 47॥ शुद्धः पूतः शिवारम्भः सहस्रभुजजिद्धरिः । निरवद्यपदोपायः सिद्धिदः सिद्धिसाधनः ॥ 48॥ चतुर्भुजो महादेवो व्यूढोरस्को जनेश्वरः । द्युमणिस्तरणिर्धन्यः कार्तवीर्य बलापहा ॥ 49॥ लक्ष्मणाग्रजवन्द्यश्च नरो नारायणः प्रियः । एकज्योतिर्निरातङ्को मत्स्यरूपी जनप्रियः ॥ 50॥ सुप्रीतः सुमुखः सूक्ष्मः कूर्मो वाराहकस्तथा । व्यापको नारसिंहश्च बलिजिन्मधुसूदनः ॥ 51॥ अपराजितः सर्वसहो भूषणो भूतवाहनः । निवृत्तः संवृत्तः शिल्पी क्षुद्रहा नित्य सुन्दरः ॥ 52॥ स्तव्यः स्तवप्रियः स्तोता व्यासमूर्तिरनाकुलः । प्रशान्तबुद्धिरक्षुद्रः सर्वसत्त्वावलम्बनः ॥ 53॥ परमार्थगुरुर्देवो माली संसारसारथिः । रसो रसज्ञः सारज्ञः कङ्कणीकृतवासुकिः ॥ 54॥ कृष्णः कृष्णस्तुतो धीरो मायातीतो विमत्सरः । महेश्वरो महीभर्ता शाकल्यः शर्वरीपतिः ॥ 55॥ तटस्थः कर्णदीक्षादः सुराध्यक्षः सुरारिहा । ध्येयोऽग्रधुर्यो धात्रीशो रुचिस्त्रिभुवनेश्वरः ॥ 56॥ कर्माध्यक्षो निरालम्बः सर्वकाम्यः फलप्रदः । अव्यक्तलक्षणो व्यक्तो व्यक्ताव्यक्तो विशाम्पतिः ॥ 57॥ त्रिलोकात्मा त्रिलोकेशो जगन्नाथो जनेश्वरः । ब्रह्मा हंसश्च रुद्रश्च स्रष्टा हर्ता चतुर्मुखः ॥ 58॥ निर्मदो निरहङ्कारो भृगुवंशोद्वहः शुभः । वेधा विधाता द्रुहिणो देवज्ञो देवचिन्तनः ॥ 59॥ कैलासशिखरावासी ब्राह्मणो ब्राह्मणप्रियः । अर्थोऽनर्थो महाकोशो ज्येष्ठः श्रेष्ठः शुभाकृतिः ॥ 60॥ बाणारिर्दमनो यज्वा स्निग्धप्रकृतिरग्नियः । वरशीलो वरगुणः सत्यकीर्तिः कृपाकरः ॥ 61॥ सत्त्ववान् सात्त्विको धर्मी बुद्धः कल्की सदाश्रयः । दर्पणो दर्पहा दर्पातीतो दृप्तः प्रवर्तकः ॥ 62॥ अमृतांशोऽमृतवपुर्वाङ्मयः सदसन्मयः । निधानगर्भो भूशायी कपिलो विश्वभोजनः ॥ 63॥ प्रभविष्णुर्ग्रसिष्णुश्च चतुर्वर्गफलप्रदः । नारसिंहो महाभीमः शरभः कलिपावनः ॥ 64॥ उग्रः पशुपतिर्भर्गो वैद्यः केशिनिषूदनः । गोविन्दो गोपतिर्गोप्ता गोपालो गोपवल्लभः ॥ 65॥ भूतावासो गुहावासः सत्यवासः श्रुतागमः । निष्कण्टकः सहस्रार्चिः स्निग्धः प्रकृतिदक्षिणः ॥ 66॥ लक्षणः अकम्पितो गुणग्राही सुप्रीतः प्रीतिवर्धनः । पद्मगर्भो महागर्भो वज्रगर्भो जलोद्भवः ॥ 67॥ गभस्तिर्ब्रह्मकृद्ब्रह्म राजराजः स्वयम्भवः । स्वयम्भुवः सेनानीरग्रणी साधुर्बलस्तालीकरो महान् ॥ 68॥ पृथिवी वायुरापश्च तेजः खं बहुलोचनः । सहस्रमूर्धा देवेन्द्रः सर्वगुह्यमयो गुरुः ॥ 69॥ अविनाशी सुखारामस्त्रिलोकी प्राणधारकः । निद्रारूपं क्षमा तन्द्रा धृतिर्मेधा स्वधा हविः ॥ 70॥ होता नेता शिवस्त्राता सप्तजिह्वो विशुद्धपात् । स्वाहा हव्यश्च कव्यश्च शतघ्नी शतपाशधृक् ॥ 71॥ आरोहश्च निरोहश्च तीर्थः तीर्थकरो हरः । चराचरात्मा सूक्ष्मस्तु विवस्वान् सवितामृतम् ॥ 72॥ तुष्टिः पुष्टिः कला काष्ठा मासः पक्षस्तु वासरः । ऋतुर्युगादिकालस्तु लिङ्गमात्माथ शाश्वतः ॥ 73॥ चिरञ्जीवी प्रसन्नात्मा नकुलः प्राणधारणः । स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥ 74॥ मुक्तिर्लक्ष्मीस्तथा भुक्तिर्विरजा विरजाम्बरः । विश्वक्षेत्रं सदाबीजं पुण्यश्रवणकीर्तनः ॥ 75॥ भिक्षुर्भैक्ष्यं गृहं दारा यजमानश्च याचकः । पक्षी च पक्षवाहश्च मनोवेगो निशाचरः ॥ 76॥ गजहा दैत्यहा नाकः पुरुहूतः पुरुष्टुतः । पुरुभूतः बान्धवो बन्धुवर्गश्च पिता माता सखा सुतः ॥ 77॥ गायत्रीवल्लभः प्रांशुर्मान्धाता भूतभावनः । सिद्धार्थकारी सर्वार्थश्छन्दो व्याकरण श्रुतिः ॥ 78॥ स्मृतिर्गाथोपशान्तश्च पुराणः प्राणचञ्चुरः । शान्तिश्च वामनश्च जगत्कालः सुकृतश्च युगाधिपः ॥ 79॥ उद्गीथः प्रणवो भानुः स्कन्दो वैश्रवणस्तथा । अन्तरात्मा हृषीकेशः पद्मनाभः स्तुतिप्रियः ॥ 80॥स्कन्दो वैश्रवणस्तथा परश्वधायुधः शाखी सिंहगः सिंहवाहनः । सिंहनादः सिंहदंष्ट्रो नगो मन्दरधृक्सरः ॥ 81॥ शरः सह्याचलनिवासी च महेन्द्रकृतसंश्रयः । मनोबुद्धिरहङ्कारः कमलानन्दवर्धनः ॥ 82॥ सनातनतमः स्रग्वी गदी शङ्खी रथाङ्गभृत् । निरीहो निर्विकल्पश्च समर्थोऽनर्थनाशनः ॥ 83॥ अकायो भक्तकायश्च माधवोऽथ सुरार्चितः । योद्धा जेता महावीर्यः शङ्करः सन्ततः स्तुतः ॥ 84॥ विश्वेश्वरो विश्वमूर्तिर्विश्वारामोऽथ विश्वकृत् । आजानुबाहुः सुलभः परं ज्योतिः सनातनः ॥ 85॥ वैकुण्ठः पुण्डरीकाक्षः सर्वभूताशयस्थितः । सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥ 86॥ ऊर्ध्वरेताः ऊर्ध्वलिङ्गः प्रवरो वरदो वरः । उन्मत्तवेशः प्रच्छन्नः सप्तद्वीपमहीप्रदः ॥ 87॥ द्विजधर्मप्रतिष्ठाता वेदात्मा वेदकृच्छ्रयः । नित्यः सम्पूर्णकामश्च सर्वज्ञः कुशलागमः ॥ 88॥ कृपापीयूषजलधिर्धाता कर्ता परात्परः । अचलो निर्मलस्तृप्तः स्वे महिम्नि प्रतिष्ठितः ॥ 89॥ असहायः सहायश्च जगद्धेतुरकारणः । मोक्षदः कीर्तिदश्चैव प्रेरकः कीर्तिनायकः ॥ 90॥ अधर्मशत्रुरक्षोभ्यो वामदेवो महाबलः । विश्ववीर्यो महावीर्यो श्रीनिवासः सतां गतिः ॥ 91॥ स्वर्णवर्णो वराङ्गश्च सद्योगी च द्विजोत्तमः । नक्षत्रमाली सुरभिर्विमलो विश्वपावनः ॥ 92॥ वसन्तो माधवो ग्रीष्मो नभस्यो बीजवाहनः । निदाघस्तपनो मेघो नभो योनिः पराशरः ॥ 93॥ सुखानिलः सुनिष्पन्नः शिशिरो नरवाहनः । श्रीगर्भः कारणं जप्यो दुर्गः सत्यपराक्रमः ॥ 94॥ आत्मभूरनिरुद्धश्च दत्तात्रेयस्त्रिविक्रमः । जमदग्निर्बलनिधिः पुलस्त्यः पुलहोऽङ्गिराः ॥ 95॥ वर्णी वर्णगुरुश्चण्डः कल्पवृक्षः कलाधरः । महेन्द्रो दुर्भरः सिद्धो योगाचार्यो बृहस्पतिः ॥ 96॥ निराकारो विशुद्धश्च व्याधिहर्ता निरामयः । अमोघोऽनिष्टमथनो मुकुन्दो विगतज्वरः ॥ 97॥ स्वयंज्योतिर्गुरुतमः सुप्रसादोऽचलस्तथा । चन्द्रः सूर्यः शनिः केतुर्भूमिजः सोमनन्दनः ॥ 98॥ भृगुर्महातपा दीर्घतपाः सिद्धो महागुरुः । मन्त्री मन्त्रयिता मन्त्रो वाग्मी वसुमनाः स्थिरः ॥ 99॥ अद्रिरद्रिशयो शम्भुर्माङ्गल्यो मङ्गलोवृतः । जयस्तम्भो जगत्स्तम्भो बहुरूपो गुणोत्तमः ॥ 100॥ सर्वदेवमयोऽचिन्त्यो देवतात्मा विरूपधृक् । चतुर्वेदश्चतुर्भावश्चतुरश्चतुरप्रियः ॥ 101॥ आद्यन्तशून्यो वैकुण्ठः कर्मसाक्षी फलप्रदः । दृढायुधः स्कन्दगुरुः परमेष्ठी परायणः ॥ 102॥ कुबेरबन्धुः श्रीकण्ठो देवेशः सूर्यतापनः । अलुब्धः सर्वशास्त्रज्ञः शास्त्रार्थः परमःपुमान् ॥ 103॥ अग्न्यास्यः पृथिवीपादो द्युमूर्धा दिक्ष्रुतिः परः । द्विमूर्धा सोमान्तः करणो ब्रह्ममुखः क्षत्रभुजस्तथा ॥ 104॥ वैश्योरुः शूद्रपादस्तु नदीसर्वाङ्गसन्धिकः । जीमूतकेशोऽब्धिकुक्षिस्तु वैकुण्ठो विष्टरश्रवाः ॥ 105॥ क्षेत्रज्ञः तमसः पारी भृगुवंशोद्भवोऽवनिः । आत्मयोनी रैणुकेयो महादेवो गुरुः सुरः ॥ 106॥ एको नैकोऽक्षरः श्रीशः श्रीपतिर्दुःखभेषजम् । हृषीकेशोऽथ भगवान् सर्वात्मा विश्वपावनः ॥ 107॥ विश्वकर्मापवर्गोऽथ लम्बोदरशरीरधृक् । अक्रोधोऽद्रोह मोहश्च सर्वतोऽनन्तदृक्तथा ॥ 108॥ कैवल्यदीपः कैवल्यः साक्षी चेताः विभावसुः । एकवीरात्मजो भद्रोऽभद्रहा कैटभार्दनः ॥ 109॥ विबुधोऽग्रवरः श्रेष्ठः सर्वदेवोत्तमोत्तमः । शिवध्यानरतो दिव्यो नित्ययोगी जितेन्द्रियः ॥ 110॥ कर्मसत्यं व्रतञ्चैव भक्तानुग्रहकृद्धरिः । सर्गस्थित्यन्तकृद्रामो विद्याराशिर्गुरूत्तमः ॥ 111॥ रेणुकाप्राणलिङ्गं च भृगुवंश्यः शतक्रतुः । श्रुतिमानेकबन्धुश्च शान्तभद्रः समञ्जसः ॥ 112॥ आध्यात्मविद्यासारश्च कालभक्षो विशृङ्खलः । राजेन्द्रो भूपतिर्योगी निर्मायो निर्गुणो गुणी ॥ 113॥ हिरण्मयः पुराणश्च बलभद्रो जगत्प्रदः । ## var. reversed lines## वेदवेदाङ्गपारज्ञः सर्वकर्मा महेश्वरः ॥ 114॥ ॥ फलश्रुतिः ॥ एवं नाम्नां सहस्रेण तुष्टाव भृगुवंशजम् । श्रीरामः पूजयामास प्रणिपातपुरःसरम् ॥ 1॥ कोटिसूर्यप्रतीकाशो जटामुकुटभूषितः । वेदवेदाङ्गपारज्ञः स्वधर्मनिरतः कविः ॥ 2॥ ज्वालामालावृतो धन्वी तुष्टः प्राह रघूत्तमम् । सर्वैश्वर्यसमायुक्तं तुभ्यं प्रणति रघूत्तमम् ॥ 3॥ प्रादां स्वतेजो निर्गतं तस्मात्प्राविशद्राघवं ततः । यदा विनिर्गतं तेजः ब्रह्माद्याः सकलाः सुराः ॥ 4॥ चेलुश्च ब्रह्मसदनं च कम्पे च वसुन्धरा । चेलुश्वच ब्रह्ममदनं ददाह भार्गवं तेजः प्रान्ते वै शतयोजनाम् ॥ 5॥ अधस्तादूर्ध्वतश्चैव हाहेति कृतवाञ्जनः । तदा प्राह महायोगी प्रहसन्निव भार्गवः ॥ 6॥ श्रीभार्गव उवाच \- मा भैष्ट सैनिका रामो मत्तो भिन्नो न नामतः । रूपेणाप्रतिमेनापि महदाश्चर्यमद्भुतम् । संस्तुत्य प्रणायाद्रामः kR^itA~njalipuTo.bravIt || 7|| श्रीराम उवाच \- यद्रूपं भवतो लब्धं सर्वलोकभयङ्करम् । हितं च जगतां तेन देवानां दुःखनाशनम् ॥ 8॥ दुःख शातनम् जनार्दन करोम्यद्य विष्णो भृगुकुलोद्भवः । आशिषो देहि विप्रेन्द्र भार्गवस्तदनन्तरम् ॥ 9॥ उवाचाशीर्वचो योगी राघवाय महात्मने । परं प्रहर्षमापन्नो भगवान् राममब्रवीत् ॥ 10॥ श्रीभार्गव उवाच \- धर्मे दृढत्वं युधि शत्रुघातो यशस्तथाद्यं परमं बलञ्च । योगप्रियत्वं मम सन्निकर्षः सदास्तु ते राघव राघवेशः ॥ 11॥ तुष्टोऽथ राघवः प्राह मया प्रोक्तं स्तवं तव । यः पठेच्छृणुयाद्वापि श्रावयेद्वा द्विजोत्तमान् ॥ 12॥ द्विजेष्वकोपं पितृतः प्रसादं शतं समानामुपभोगयुक्तम् । कुले प्रसूतिं मातृतः प्रसादं समां प्राप्तिं प्राप्नुयाच्चापि दाक्ष्यम् । प्रीतिं चाग्र्यां बान्धवानां निरोगम् कुलं प्रसूतैः पौत्रवर्गैः समेतम् ॥ 13॥ अश्वमेध सहस्रेण फलं भवति तस्य वै । घृताद्यैः स्नापयेद्रामं स्थाल्यां वै कलशे स्थितम् ॥ 14॥ नाम्नां सहस्रेणानेन श्रद्धया भार्गवं हरिम् । सोऽपि यज्ञसहस्रस्य फलं भवति वाञ्छितम् ॥ 15॥ पूज्यो भवति रुद्रस्य मम चापि विशेषतः । तस्मान्नाम्नां सहस्रेण पूजयेद्यो जगद्गुरुम् ॥ 16॥ जपन्नाम्नां सहस्रं च स याति परमां गतिम् । श्रीः कीर्तिर्धीर्धृतिस्तुष्टिः सन्ततिश्च निरामया ॥ 17॥ अणिमा लघिमा प्राप्तिरैश्वर्याद्याश्च च सिद्धयः । सर्वभूतसुहृत्त्वं च लोके वृद्धीः परा मतिः ॥ 18॥ भवेत्प्रातश्च मध्याह्नं सायं च जपतो हरेः । नामानि ध्यायतो राम सान्निध्यं च हरेर्भवेत् ॥ 19॥ अयने विषुवे चैव जपन्त्वालिख्य पुस्तकम् । दद्याद्वै यो वैष्णवेभ्यो नष्टबन्धो न जायते ॥ 20॥ न भवेच्च कुले तस्य कश्चिल्लक्ष्मीविवर्जितः । वरदो भार्गवस्तस्य लभते च सतां गतिम् ॥ 21॥ ॥ इति श्रीअग्निपुराणे दाशरथिरामप्रोक्तं श्रीपरशुरामसहस्रनामस्तोत्रं सम्पूर्णम् ॥ श्रीभार्गवार्पणमस्तु । ॥ श्रीरस्तु ॥ ## Proofread by DPD, NA \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}