% Text title : Bhagavatah Shri Krishnasya Parikaraparichaya Vimshatika Stotram % File name : parikaraparichayaviMshatikAstotram.itx % Category : vishhnu, krishna, stotra, viMshati % Location : doc\_vishhnu % Author : Swami Umeshvaranand Tirth % Proofread by : Paresh Panditrao % Description/comments : Ganga Mahatmya And Stuti Ratnavali By Swami Umeshvaranand Tirth % Latest update : July 8, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Krishnasya Parikaraparichaya Vimshatika Stotram ..}## \itxtitle{.. shrIkR^iShNasya parikaraparichayaviMshatikA stotram ..}##\endtitles ## daNDake rAmachandraM hi dR^iShTvAmunigaNAshchaye | mugdhAsantasyasaMsparshaM kartumichChan satatparAH || 1|| tAnnAha bhagavAn sarvAn kR^iShNarUpe bhaviShyati | paramAnandarUpohi nandagopa iti smR^itaH || 2|| shrIkR^iShNaM putrarUpeNa prApya nando sunanditaH | muktidAtrI yashodAtrI brahmavidyA.api sAparA || 3|| nandasya patnirUpeNa yashodA.abhUt vrajeshvarI | (yo nando paramAnanda yashodA mukti gehinI) shruti brahmajA praNavA vidyA devakI cheti vishrutA || 4|| samaShTi nigamovedaH vasudevashcha jAyataH | sarvevedAstuvanti yaM nityameva samAdarAt || 5|| sa eva bhagavAn kR^iShNaH samuttIrNa mahItale | divyagopA~NganAbhishcha krIDantaM sa chachAraha || 6|| nAnA shrutigaNA sarve vanavAsI munIshvarAH | gAvo gopyashchate sarve sa~njAtAdharaNI tale || 7|| gokulaM vana vaikuNThaM drumAsanti tapasvinaH | upAsanAkANDarUpA shrutidvyeShTa sahasra kA || 8|| satAdhikyaH tatoShTau cha R^ichopaniShadasyaha | dayA tu rohiNI devI satyabhAmAdharA.abhavat || 9|| sudAmA samatA jAtaH satya.akrUro babhUvaha | damashchoddhava sa~njAtaH bhutaleti cha sushrumaH || 10|| sha~Nkhastu sodarolakShyA lakShmIrUpo na saMshayaH | viShNurUpashcha taM prAhuH sindhau ghoSha karoti saH || 11|| gopInAM gR^ihamadhyetu dadhibhANDAni vikhaNDitAH | tau jAtaudadhi sindhu kShIrasindhushcha kathyate || 12|| Ishanirmita lokastu chakrarUpeNa bhrAmyate | Ishotpannasya lokasya prANavAyu sucharmakam || 13|| agnitulyaH maheshohi khaDgarUpeNa vartate | kashyapolUkhalambhuttvA bhagavantamavApaha || 14|| aditi deva mAtA tu rajjurUpeNa vartate | sarvashatru nihantrI sA gadA kAlI babhUvaha || 15|| mAyA shAr~Ngadhanushchaiva Ishahaste babhUvaha | mAyA.avidyA R^itukAla tasya devasya bhojanam || 16|| Ishahaste jIva sa~NghaM kamalamapi shobhitam | gopAlo kR^iShNarUpashcha sAkShAt mAyA varpudharaH || 17|| sudurbodhaM kuhakante mAyayA mohitaM jagat | garuDovaTabhANDira sudAmA nArado.abhavat || 18|| vR^indA bhakti kriyA buddhi tasyadevasya jAyate | adhAsurastupApo.abhUta krodhalobhAdi rAkShasAH || 19|| matsara muShTikashchaiva dveShachANUra eva cha | darpakuvalayApIDa vakagarvonasaMshayaH | kalikaMso.abhavat tatra adhastu vyAdhireva cha || 20|| iti shrI svAmI umeshvarAnandatIrthavirachitaM parikaraparichayavishantikA stotraM sampUrNam | ## Proofread by Paresh Panditrao \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}