$1
श्रीपुरुषोत्तमाष्टकम्
$1

श्रीपुरुषोत्तमाष्टकम्

दिव्यभूषणहेमनिर्मितभूषितं तुलसीप्रियं टाहिआ-धरराजशेखरराजपूजितसुन्दरम् । विश्ववन्दितचक्रधारकघोषकारकवैभवं नौमि तं पुरुषोत्तमं वरदायकं परमेश्वरम् ॥ १॥ गुण्डिचामखधारकं जनरञ्जनं रथहासिनं नीलपर्वतनीलमाधवभक्ततारणदुर्लभम् । प्रेममिश्रितवारिशीतलचन्दनायितकेशवं नौमि तं पुरुषोत्तमं वरदायकं परमेश्वरम् ॥ २॥ दारुदैवतसर्वसुन्दरवेशकारितकौशलं श्रीमहाप्रभुरूपमोहक इन्दिराप्रियवल्लभम् । रत्नमण्डपपूज्यपूजकरूपरूपिणमीश्वरं नौमि तं पुरुषोत्तमं वरदायकं परमेश्वरम् ॥ ३॥ वेणुवादकगोपनायकक्षीरसागरशायिनं राघवं मधुसूदनं भज लक्ष्मणाग्रजधन्विनम् । शान्तिदायकबुद्धभास्वरजैनजीवनरक्षकं नौमि तं पुरुषोत्तमं वरदायकं परमेश्वरम् ॥ ४॥ भोगकारक-अन्नखादकदिव्यजीवनयापिनं धर्मरक्षकदुष्टनाशकशिष्टपालनकारितम् । क्षेत्रपूजितनेत्रमोहकनीरजाननमञ्जुलं नौमि तं पुरुषोत्तमं वरदायकं परमेश्वरम् ॥ ५॥ नीलसागरतीरमन्दिरसज्जितं सुखसम्पदं पूर्णकारणकार्यघोषितभेदबोधितभक्तिदम् । कूटवञ्चकचञ्चलाश्रितहारमण्डितकौस्तुभं नौमि तं पुरुषोत्तमं वरदायकं परमेश्वरम् ॥ ६॥ दर्शनं नवयौवनं कलितं कलेवरधारिणं कोटिभास्करदीप्तिधूपितदेवमानवदुर्लभम् । नन्दिघोषविहारकारणपार्थसारथिभाषिनं नौमि तं पुरुषोत्तमं वरदायकं परमेश्वरम् ॥ ७॥ पापपङ्किललोकदण्डितनन्दतारकचञ्चलं दासभाजनशोकनाशनखेदभेदनसौष्ठवम् । हे रमावर कृष्णनागरजानकीचरनिर्जरं नौमि तं पुरुषोत्तमं वरदायकं परमेश्वरम् ॥ ८॥ इति श्रीप्रदीप्तनन्दशर्मविरचतं श्रीपुरुषोत्तमाष्टकं सम्पूर्णम् । Composed, encoded, proofread by Dr. Pradipta kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com
$1
% Text title            : Purushottama Ashtakam
% File name             : puruShottamAShTakam.itx
% itxtitle              : puruShottamAShTakam
% engtitle              : puruShottamAShTakam
% Category              : vishhnu, pradIptakumArananda, krishna, aShTaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Pradipta Kumar Nanda
% Proofread by          : Pradipta Kumar Nanda
% Indexextra            : (scan)
% Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda
% Latest update         : September 11, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org