% Text title : shrIrAdhAgopAlakavacham % File name : rAdhAgopAlakavacham.itx % Category : vishhnu, vishnu, kavacha % Location : doc\_vishhnu % Proofread by : PSA Easwaran % Description-comments : Brihatstotraratnakara 1 newer, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 225 % Latest update : March 25, 2017 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIrAdhAgopAlakavacham ..}## \itxtitle{.. shrIrAdhAgopAlakavacham ..}##\endtitles ## श्रीगणेशाय नमः ॥ पार्वत्युवाच । कैलासशिखरे रम्ये गौरी पृच्छति शङ्करम् । ब्रह्माण्डाखिलनाथस्त्वं सृष्टिसंहारकारकः ॥ 1॥ त्वमेव पूज्यसे लोकैर्ब्रह्मविष्णुसुरादिभिः । नित्यं पठसि देवेश कस्य स्तोत्रं महेश्वर ॥ 2॥ आश्चर्यमिदमत्यन्तं जायते मम शङ्कर । तत्प्राणेश महाप्राज्ञ संशयं छिन्धि शङ्कर ॥ 3॥ श्रीमहादेव उवाच । धन्यासि कृतपुण्यासि पार्वति प्राणवल्लभे । रहस्यातिरहस्यं च यत्पृच्छसि वरानने ॥ 4॥ स्त्रीस्वभावान्महादेवि पुनस्त्वं परिपृच्छसि । गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः ॥ 5॥ दत्ते च सिद्धिहानिः स्यात्तस्माद्यत्नेन गोपयेत् । इदं रहस्यं परमं पुरुषार्थप्रदायकम् ॥ 6॥ धनरत्नौघमाणिक्यतुरङ्गमगजादिकम् । ददाति स्मरणादेव महामोक्षप्रदायकम् ॥ 7॥ तत्तेऽहं सम्प्रवक्ष्यामि शृणुष्वावहिता प्रिये । योऽसौ निरञ्जनो देवश्चित्स्वरूपी जनार्दनः ॥ 8॥ संसारसागरोत्तारकारणाय सदा नृणाम् । श्रीरङ्गादिकरूपेण त्रैलोक्यं व्याप्य तिष्ठति ॥ 9॥ ततो लोका महामूढा विष्णुभक्तिविवर्जिताः । निश्चयं नाधिगच्छन्ति पुनर्नारायणो हरिः ॥ 10॥ निरञ्जनो निराकारो भक्तानां प्रीतिकामदः । वृन्दावनविहाराय गोपालरूपमुद्वहन् ॥ 11॥ मुरलीवादनाधारी राधायै प्रीतिमावहन् । अंशांशेभ्यः समुन्मील्य पूर्णरूपकलायुतः ॥ 12॥ श्रीकृष्णचद्रो भगवान् नन्दगोपवरोद्यतः । धरणीरूपिणी माता यशोदानन्ददायिनी ॥ 13॥ द्वाभ्यां प्रयाचितो नाथो देवक्यां वसुदेवतः । ब्रह्मणाभ्यर्थितो देवो देवैरपि सुरेश्वरि ॥ 14॥ जातोऽवन्यां मुकुन्दोऽपि मुरलीवेदरेचिका । तया सार्धं वचः कृत्वा ततो जातो महीतले ॥ 15॥ संसारसारसर्वस्वं श्यामलं महदुज्ज्वलम् । एतज्ज्योतिरहं वेद्यं चिन्तयामि सनातनम् ॥ 16॥ गौरतेजो विना यस्तु श्यामतेजः समर्चयेत् । जपेद्वा ध्यायते वापि स भवेत्पातकी शिवे ॥ 17॥ स ब्रह्महा सुरापी च स्वर्णस्तेयी च पञ्चमः । एतैर्दोषैर्विलिप्येत तेजोभेदान्महेश्वरि ॥ 18॥ यस्माज्ज्योतिरभूद्द्वेधा राधामाधवरूपकम् । तस्मादिदं महादेवि गोपालेनैवं शायितम् ॥ 19॥ दुर्वाससो मुनेर्मोहे कार्तिक्यां रासमण्डले । ततः पृष्टवती राधा सन्देहं भेदमात्मनः ॥ 20॥ निरञ्जनात्समुत्पन्नं मयाधीतं जगन्मयि । श्रीकृष्णेन ततः प्रोक्तं राधायै नारदाय च ॥ 21॥ ततो नारदतः सर्वं विरला वैष्णवास्तथा । कलौ जानन्ति देवेशि गोपनीयं प्रयत्नतः ॥ 22॥ शठाय कृपणायाथ दाम्भिकाय सुरेश्वरि । ब्रह्महत्यामवाप्नोति तस्माद्यत्नेन गोपयेत् ॥ 23॥ इति श्रीराधागोपालकवचं सम्पूर्णम् । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}