श्रीराधाकृष्णाष्टकस्तोत्रम्

श्रीराधाकृष्णाष्टकस्तोत्रम्

वृन्दारण्ये सदा कुञ्जे यमुनापुलिने प्रिये । राधाकृष्णं सखीसेव्यं विहरन्तं नमाम्यहम् ॥ १॥ कदम्बमञ्जुकुञ्जेषु सखीडयं श्रीप्रियाप्रियम् । कोकिलाकूजितेष्वर्च्यं नमामि नितरां हरिम् ॥ २॥ वेणुसुवादने दक्षं कृष्णं राधाप्रियायुतम् । सौन्दर्य सारसर्वस्वं नौमि कारुण्यसागरम् ॥ ३॥ कदम्बमालया रम्यं राधासर्वेश्वरं प्रभुम् । पीतकौशेयशोभाढ्य प्रणमामि सखीश्वरम् ॥ ४॥ श्रीधामविपिने कुञ्जे निकुञ्जे नित्यशोभितम् । राधाकृष्णं रसाधारं वन्दे वंशीविभूषितम् ॥ ५॥ लावण्यसमधिष्ठानं विधीशेन्द्रादिवन्दितम् । रसिकैः सततं सेव्यं राधाकृष्णं भजेऽनिशम् ॥ ६॥ निम्बार्कहृदयाराध्यं कृपाधाम दयार्णवम् । प्रपन्नतापहर्तारं वन्दे श्रीरासशेखरम् ॥ ७॥ वरेण्यं प्रत्यहं प्रात-र्युगलं राधिकाप्रियम् । स्वस्थेन मनसा नित्यं स्मरामि विश्वकाररणम् ॥ ८॥ राधाकृष्णाष्टकं स्तोत्रं युग्मभक्तिप्रदायकम् । राधासर्वेश्वराद्येन शरणान्तेन निर्मितम् ॥ ९॥ इति श्रीमन्निम्बार्कपादपीठाधिरूढ श्रीराधासर्वेश्वरशरणादेवाचार्य श्री ``श्रीजी''महाराजविरचितं श्रीराधाकृष्णाष्टकं स्तोत्रं सम्पूर्णम् । Proofread by Mohan Chettoor
% Text title            : Shri Radhakrishnashtaka Stotram 2
% File name             : rAdhAkRRiShNAShTakam2.itx
% itxtitle              : rAdhAkRiShNAShTakam 2 (shrIjImahArAjavirachitaM vRindAraNye sadA kunje yamunApuline priye)
% engtitle              : rAdhAkRiShNAShTakam 2
% Category              : vishhnu, nimbArkAchArya, aShTaka, krishna, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Shrjimaharaja
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mohan Chettoor
% Indexextra            : (Scan)
% Latest update         : January 7, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org