राधाकृष्णयुगलस्तुतिः

राधाकृष्णयुगलस्तुतिः

श्रीब्रह्मोवाच - अनादिमाद्यं पुरुषोत्तमोत्तमं श्रीकृष्णचन्द्रं निजभक्तवत्सलम् । स्वयं त्वसङ्ख्याण्डपतिं परात्परं राधापतिं त्वां शरणं व्रजाम्यहम् ॥ १॥ गोलोकनाथस्त्वमतीव लीलो लीलावतीयं निजलोकलीला । वैकुण्ठनाथोऽसि यदा त्वमेव लक्ष्मीस्तदेयं वृषभानुजा हि ॥ २॥ त्वं रामचन्द्रो जनकात्मजेयं भूमौ हरिस्त्वं कमलालयेयम् । यज्ञावतारोऽसि यदा तदेयं श्रीदक्षिणा स्त्री प्रतिपत्निमुख्या ॥ ३॥ त्वं नारसिंहोऽसि रमा तदेयं नारायणस्त्वं च नरेण युक्तः । तदा त्वियं शान्तिरतीव साक्षाच्छायेव याता च तवानुरूपा ॥ ४॥ त्वं ब्रह्म चेयं प्रकृतिस्तटस्था कालो यदेमां च विदुः प्रधानाम् । महान्यदा त्वं जगदङ्कुरोऽसि राधा तदेयं सगुणा च माया ॥ ५॥ यदान्तरात्मा विदितश्चतुर्भिस्तदा त्वियं लक्षणरूपवृत्तिः । यदा विराड्देहधरस्त्वमेव तदाखिलं वा भुवि धारणेयम् ॥ ६॥ श्यामं च गौरं विदितं द्विधा महस्तवैव साक्षात्पुरुषोत्तमोत्तम । गोलोकधामाधिपतिं परेशं परात्परं त्वां शरणं व्रजाम्यहम् ॥ ७॥ सदा पठेद्यो युगलस्तवं परं गोलोकधामप्रवरं प्रयाति सः । इहैव सौन्दर्यसमृद्धिसिद्धयो भवन्ति तस्यापि निसर्गतः पुनः ॥ ८॥ इति गर्गसंहितायां गोलोकखण्डे षोडशाध्यायान्तर्गता ब्रह्मणा कृता राधाकृष्णयुगलस्तुतिः समाप्ता । Garga Samhita, Golokakhanda, Adhaya 16 verses 21-28 Encoded by Vishwas Bhide vrbhide at rediffmail.com http://satsangdhara.net/ Proofread by PSA Easwaran
% Text title            : rAdhAkRiShNayugalastutiH from Gargasamhita
% File name             : rAdhAkRiShNayugalastutiHgargasamhitA.itx
% itxtitle              : rAdhAkRiShNayugalastutiH (gargasaMhitAntargatA)
% engtitle              : rAdhAkRiShNayugalastutiH from Gargasamhita
% Category              : vishhnu, krishna, stotra, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vishwas Bhide vrbhide at rediffmail.com
% Proofread by          : Vishwas Bhide, PSA Easwaran
% Description-comments  : gargasamhitA
% Indexextra            : (satsangdhArA)
% Acknowledge-Permission: Vishwas Bhide http://satsangdhara.net/
% Latest update         : February 3, 2016
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org