% Text title : Shri Rajagopala Stava 05 11 % File name : rAjagopAlastavaH.itx % Category : vishhnu, krishna % Location : doc\_vishhnu % Proofread by : Rajesh Thyagarajan % Description/comments : From stotrArNavaH 05-11 % Latest update : October 9, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Rajagopala Stava ..}## \itxtitle{.. shrIrAjagopAlastavaH ..}##\endtitles ## श्रीराजगोपालमुखारविन्दं वन्दामहे मोहनमिन्दिरायाः । यदीयसन्दर्शननन्दितानां न मुक्तिलाभोदितमोदवाञ्छा ॥ 1॥ वाञ्छाधिकानेकपुमर्थदान\- दक्षोत्पलोल्लासिकटाक्षवीक्षम् । श्रीराजगोपालमुखामृतांशुं पश्येम शश्वद्भवतापनुत्यै ॥ 2॥ नुतं श्रुतीनां ततिभिस्तताभि\- स्तथानविच्छिन्नमियत्तयापि । श्रीराजगोपाल तवानुभाव\- मज्ञः कथं स्तोतुमलं भवामि ॥ 3॥ भवन्ति लोकाः सकला विचित्रा\- स्त्वदेकदेशाश्चिदचिद्विशिष्ट । श्रीराजगोपाल तव स्वरूपं ततो विचित्र प्रवदन्ति सन्तः ॥ 4॥ सन्तस्तुवन्तीश तवानुभावं अन्त(र्मु)स्सुखाः सन्ततयुक्तचित्ताः । तापत्रयार्तो विषयानुवृत्त\- चित्तः कथं स्तोतुमहं प्रवृत्तः ॥ 5॥ प्रवृत्त एव स्वयमेव वक्तुं पादाम्बुजद्वन्द्वसमाश्रितानाम् । विस्रम्भसम्पद्विरहादिहाहं त्वां रक्ष रक्षेति कदर्थयामि ॥ 6॥ ##missing in the manuscript## तदर्थतत्तत्पुरुषार्थदान\- गुणप्रदानेन हितायसि त्वम् ॥ 7॥ त्वमेक एवासि परं निधान\- मध्यक्षितं भक्तिभराजिताक्षैः । विश्वेश शश्वद्बहुशः स्मृतीनां विश्रान्तिभूमिश्च तथा श्रुतीनाम् ॥ 8॥ श्रुतिस्तु सत्त्वोत्तरशास्त्रमासीत् भवांश्च सत्चैकगुणः पुराणः । एवं स्थिते त्वत्र कथं नुतः स्या आकर्षणं चैव बलाद्धटेद ॥ 1॥ तत्त्वप्रकाशो विशयं श्रुतीनां विष्वङ्मुखीनामबहुश्रुतेभ्यः । \ldq{}वेदैश्च सर्वैरहमेव वेद्यः\rdq{} इत्येवकारेण निराचकर्थ ॥ 10॥ चकर्थ गीतां यदि वत्सल त्वं त्वमेव विष्णुर्यदि कृष्णरूपः । गीता च मानं यदि तत्त्वसिद्धौ कुतोऽन्यतोऽस्मत्पदवाच्यता स्यात् ॥ 11॥ स्याद्धि प्रमाणं भगवन्नचाल्यं नाम्नां सहस्रं बहुभिः किमन्यैः । जगत्प्रभुं देवमिति प्रकृत्य त्वमेवमित्यस्य कृतोत्तरत्वात् ॥ 12॥ दत्तोत्तरो विष्णुपुराणरत्न\- गतैर्वचोभिर्विचिकित्सितांशः । विष्णोः सकाशादिति यान्यवोचं सामान्यतः प्रश्नमुपर्यसक्तम् ॥ 13॥ असक्तचित्तैः परतत्त्वविद्या\- निष्ठैरनुष्ठानपरैरनेकैः । नानादिशास्थैः परतत्त्वरूपं व्यचार्यहो विष्णुपुराणमानैः ॥ 14॥ मानेषु या यत्प्रतिकूलितार्था सा न स्मृतिः शस्यत इत्युदीर्णा । मनुस्मृतिः कर्मसमर्च्यमाह नारायणं त्वां पुरुषं परं च ॥ 15॥ चकास्ति यत्सूत्रसमूह एवं सर्वात्मन्ना तत्त्वबुभुत्सुसेव्यः । योऽसौ महाभारतवेदमादौ नारायणस्यैव कथां जगाद ॥ 16॥ दयालुनालोड्य समस्तशास्त्रं नारायणध्येयतमत्वमुक्त्वा । भुजं समृद्धृत्य मुनीन्द्रवृन्दे त्रिः सत्यमित्याह समानमेये ॥ 17॥ ये त्वन्यदेवाभ्यधिकत्वमूचुः केचित् प्रबन्धाः प्रति कल्प मान्याः । रजस्तमःस्पृष्टचतुर्मुखेन समीरिता इत्यवधीरितास्ते ॥ 18॥ तेनेह मानानि विचार्य सम्यक् प्रामाणिकाः सत्त्वगुणोत्तरास्त्वाम् । श्रीराजगोपाल परं पुमांसं वदन्ति सन्तो जगदेकहेतुम् ॥ 19॥ हेतुत्वमन्यत्र कथं घटेत संवर्तसिन्धौ सकले विलीने । कृत्स्नैः सिसृक्षाकृतयोगनिद्रे त्वयि प्रमाणैरभिधीयमाने ॥ 20॥ नेतस्त्वदीयाखिलकारणत्वे\- नातः परं मानमवेक्षणीयम् । यन्नारशब्दाभिहितेषु मुख्य\- स्त्वन्नाभिपद्मादुद्भूत स्वयम्भूः ॥ 21॥ भूदेवगुप्त्यै यदवातरस्त्वं सञ्जायमानो बहुधादिदेव । तेनैव केचित्तव भूम्न्यसीम्नि सिद्धान्ततामानशिरे सशङ्काः ॥ 22॥ शङ्का कृता वा यदजो भवन्न\- प्यात्मेच्छयैवावतरामि जन्म । कर्माविदित्यं मम वेत्तुरेव जन्मापि न स्यादिति गायसि त्वम् ॥ 23॥ त्वदीयकल्याणगुणाकरत्वं श्रुतं रमेशा ##missing## chalanti kechit | kachit## missing in the manuscript ## ## missing in the manuscript ## || 24|| प्रत्यक्षमुख्याखिलमानवेद्यम् । कृत्स्नं च मिथ्येत्यभिधाय मेयं ये निर्विशेषं च वदन्ति वेधम् ॥ 25॥ वेद्यं सदक्षैरपि निर्विकल्प इदन्तयासक्तिमुपैति लिङ्गम् । व्याप्तिं पुरस्कृत्य तथोपमानं साम्यं च मेयं गमयत्यदृष्टम् ॥ 26॥ दृष्टा हि शब्दस्य च शक्तिधर्म\- पुरस्कृतिर्लक्षणया पदानि । सर्वाण्यपि स्वार्थविबोधकानी\- त्युदीरणं है परिहासयोग्यम् ॥ 27॥ योग्ये च शब्दे परिकल्प्य शक्ति\- मन्यत्र सर्वत्र पदे पदज्ञाः । सम्बन्धयुक्तेऽनुपपत्तिमेव दृष्टा श्रयन्तीश्वरलक्षणं च ॥ 28॥ चञ्चत्प्रकृत्यर्थमुपर्युदञ्चत् स्वप्रत्ययार्थत्वविशेषवाचाम् । चयः पदानां निजतत्तदर्थ\- भेदोदिताकाङ्क्षकमन्वियाय ॥ 29॥ यात्येवमर्थानुसृतिं विहाय सम्बन्धसिद्धावपि लक्षणां च । अलक्षिते लक्षणयाभिधेये पर्यायभावं वद वाक्यजातम् ॥ 30॥ तन्मुच्यतां वाचकताप्रकार\- विचारणा ब्रह्म सलक्षणं च । जन्मादिना किं नु विशेष्यमिष्ट\- मुतोपलक्ष्यं सगुणं द्विधापि ॥ 31॥ पिनद्धमेकेन विशेषणेन गृहादि काकाद्युपलक्षणीयम् । अतो बृहत्त्वादिविशिष्टमेव ब्रह्मोपलक्ष्यं न तु निर्विशेषम् ॥ 32॥ विशेषमालम्ब्य मनोऽप्युपास्तौ प्रवर्तते ध्येयगतं हि कञ्चित् । तथैव विद्याश्च परा गृणन्ति ततो भवद्भव्यगुणा न मिथ्या ॥ 33॥ मिथ्यागुणोपासनतो यदि स्यात् उपासनानिर्वचनीयतत्त्वे । है शुक्तिरूप्याधिगमाद्भवेयुः समाधिभाजो भुवि सर्व एव ॥ 34॥ एवं भगो श्रेष्ठगुणानुबद्धं त्वां निर्गुणं हेयगुणैरशून्यम् । श्रुत्यां वदन्त्यां त्रितयाविरोधात् सामान्यतो योऽपि विशेषसक्तः ॥ 35॥ सक्तो गुणैर्हेयगुणैरसक्तो भवान् रमेशोभयलिङ्गयुक्तः । अद्रेश्यमव्यक्तमिति प्रवाद्य प्रत्यक्षितार्थातिविलक्षणत्वात् ॥ 36॥ त्वमेव जीवं प्रलपन्त्यभेद\- वादादविद्यान्धमुपाधिभिन्नम् । प्रकाशमात्रस्य सतस्तिरोधिः स्वरूपनाशादिभयान्निरस्यः ॥ 37॥ स्यादप्यवच्छिन्नमुपाधिपक्षे ब्रह्मानवच्छिन्नमतो द्वयं च । अयुक्तमेतच्चिदचिच्छरीर\- स्त्वमेक एवासि विभूतिमांश्च ॥ 38॥ चमत्कृतिः सा किल दर्शनीया यन्मायिनोऽसत्यगिरैव सर्वम् । समर्थयन्ते व्यवहारसत्यं है शुक्तिरूप्यं च ततः किमासीत् ॥ 39॥ आसीरहेयो भगवंस्त्वमुक्तः पराशराद्यैः परतत्त्वविद्भिः । "समस्तकल्याणगुणात्मकोऽसौ" इत्यादिभिर्वाक्यशतैर्गुणाढ्यः ॥ 40॥ आढ्यो विभूत्या परया गुणैश्च लक्ष्मीमहीभ्यामभिसेव्यमानः । पादारविन्दानतसूरिवृन्द चक्रादिदिव्यायुधचूथधारी ॥ 41॥ रिरक्षिषासक्तमनोमनोज्ञ\- वपुः किरीटादिमनू पुरान्तैः । विभूषणैर्भूषित ईश शेषं वैकुण्ठलोके त्वमलङ्करोषि ॥ 42॥ करोषि दुग्धाम्बुनिधौ रमेश शेषे शयालुः सनकादिसेव्यः । तापत्रयोपप्लवतप्तचित्त\- चतुर्मुखाभ्यर्थनयावतारान् ॥ 43॥ अवातरस्त्वं प्रथमं विधीश\- मध्ये स्वयं विष्णुसमाह \.\. | ..## missing in the manuscript ## \.\.\. तनोषि रक्षाम् ॥ 44॥ रक्षन् हि वेदापहृतेर्विरिञ्चि भवान् महापातकतस्त्रिणेत्रम् । प्रद्युम्नसङ्कर्षणरूपतस्तौ कृत्येष्वधिष्ठाय करोति शक्तौ ॥ 45॥ शक्तिः कुतः स्यात् त्रिदिवाधिराज्ये पुरन्दरस्य त्वमुपेन्द्ररूपः । साचिव्यकारी यदि तस्य नासि नासीररक्षाकरणैकदक्षः ॥ 46॥ क्षयार्णवे देव चराचराणि सर्वाणि नापि प्रणिधाय धृत्वा । दंष्ट्रैकदेशेन मनोज्ञमीनो मनोस्तनोषि स्म हितोपदेशम् ॥ 47॥ शं साधुबन्धो मथने पयोधेः सुधार्थमभ्यर्थनया सुराणाम् । पृष्ठप्रदेशोद्धृतमन्थशैलः कूर्मस्वरूपः समधाः सुधाजम् ॥ 48॥ जन्तूनिमग्नान प्रलयाम्बुराशौ विलोक्य लोकेशमहावराहः । भूत्वा \.\. \.\. भूरिदयोद्दधार (दयापूरित उद्दधार) धरां स्वदंष्ट्रामुखतः सखेलम् ॥ 49॥ खेलग्नवल्गत्सटमट्टहास\- स्फुटद्विषन्निष्ठुरधृष्टभावः । सइंह व्यधात् संहननं महत्ते प्रह्लादमन्वर्थसमाह्वयं हि ॥ 50॥ हितं वितन्वन् द्विषते हि याच्ञां विधाय वेधःकरधौतपादः । पादाम्बुजस्यन्दिमरन्दधारा\- शङ्कादगङ्गामकरोस्त्रिलोक्यै ॥ 51॥ लोकक्षयोद्युक्त लिप्तकृत्स्न\- क्षत्रक्षयाय सृजो जकृत्याम् । परश्वथाग्नौ रुधिरह्रदे च कृताहुतिः कल्पिततर्पणस्त्वम् ॥ 52॥ त्वमीशवंशं मिहिरस्य सीता\- मनो मुनीनामुटजाटविं च । क्रमेण सुग्रीवविभीषणर्द्धि\- मलञ्चकर्थादिकवेर्वचांसि ॥ 53॥ सितायुतक्षीरतुला ललास हलास्त्रहेलानवमञ्जरीभिः । लीलालता सा किल माधवस्य समेधिता गोपविलासिनीभिः ॥ 54॥ भिन्नाञ्जनश्यामतनुं मनोज्ञं सशङ्खचक्राग्रचतुर्भुजाढ्यम्म् । पीताम्बरं कौस्तुभभूषितं त्वां तुष्टाव देवक्यवलोक्य सूनुम् ॥ 55॥ स्तुवन्नमन् स्वं वसुदेव आत्म\- जातं परं त्वामभिवीक्ष्य साक्षात् । संसारनिस्तारमयाचमानः कंसादहिंसां तव याचते स्म ॥ 56॥ स्मरन्ति सन्तोऽप्यनघं भवन्तं स्वस्रीयमात्मान्तकरं निशम्य । कंसो निहन्तुं चकमेऽनघं त्व\- मघातयश्रित्रमिदं स्वसारम् ॥ 57॥ सारं स्वकं दर्शयितुं यदीह हन्तुं द्विषन्तं यदि वाभिलाषः । पीतस्तनायास्तव पूतनाया वयोविधेर्नाथ परं विरुद्धम् ॥ 58॥ विरुद्धचित्तः शकटासुरस्ते पादारविन्दद्वयभङ्ग्मिमार । निरन्तरप्रीतिकृतो मुकुन्द\- पदारविन्दं मृतिमृग्यमासीत् ॥ 59॥ आसीत्तृणावर्तसमुत्थचक्र\- वात्यासमुत्थापितमस्य वीक्ष्य । कण्ठं गृहीत्वाथ निहत्य मह्यां शिशुं शयालुं जननी सशङ्का ॥ 60॥ शङ्का यशोदाहृदयोदितापि सा जृम्भमाणे वदनारविन्दे । प्रदर्श्य विश्वं विशद विचित्रं न चित्रमत्रेति निराकृताभूत् ॥ 61॥ भूमौ ममाङ्घ्रिद्वितयाश्रितानां स्वकर्मनाशेन न कर्मबन्धः । न कर्मनैरर्थ्यमपि प्रसज्ये\- तेति स्वयं ताशपाशबद्धः ॥ 62॥ बद्धस्त्वमस्ताश्रितकर्मबन्ध हैयङ्गवीनापहृतिं विधाय । शापाददाः मोचनमर्जुनाभ्या\- मुलूखलाकर्षणलीलयैव ॥ 63॥ ##missing in the manuscript ## कथं तथाप्यर्जुननाशहेतु\- भूतां व्यतानीरतिबाललीलाम् ॥ 64॥ लास्यं सुरस्यं नवनीतमोष\- रोषोपशान्त्यै व्रजसुन्दरीणाम् । पुरः करस्थे नवनीत भाण्डे व्यधा यथा ता हृषिता भवेयुः ॥ 65॥ युतोऽप्रजेनेश समग्रबाल\- लीलारसौघान रसिकोपसेव्यान् । देवक्यलभ्यान् कलभप्रगल्भ सदा यशोदासुलभान् व्यतानीः ॥ 66॥ नीतं त्वया दुग्धमुखं यदृद्धिं नन्दव्रजे नन्दितगोकुलेन । श्रीराजगोपाल सबाललीलं स्तेयेन तत्सर्वमहार्यनूनम् ॥ 67॥ नूनं मिथो गोपवधूमनोऽपि मनोहरत्वं नवनीतचोरः । मोहाज्जवेनापजहर्थ तेन नातानि ताभिस्त्वयि रोषलेशः ॥ 68॥ शस्ते त्वया वत्सल वत्सदैत्ये त्वत्पालितान् बाल विलासकाले । वत्सान् विशङ्के त्रिदशास्त्वदीया\- वतारचारित्रसरूपरूपान् ॥ 69॥ पातुं गवां वृन्दमथ प्रवृत्तो वृन्दावनान्ते यदुनन्दन त्वम् । वेणुक्वणेनेव विधाय तृप्तिं निवर्तयामासिथ चित्रचर्य ॥ 70॥ यदा भवान् भावुकवेणुनादा\- दुन्मादयामास तदा त्वदादि । जडाजडात्मत्वविभागशून्य\- महो बभूवाखिलमन्यदेव ॥ 71॥ देवेश तादृङ्मुरलीनिनाद\- सोन्मादचित्ता व्रजसुन्दराङ्ग्यः । त्यक्तान्ययोगास्त्वयि सानुरागा बभू वुरित्यत्र विचित्रता का ॥ 72॥ कान्तस्मितालङ्कृतवक्त्रचन्द्र\- सङ्गक्वणद्वेणुकनत्कराब्जम् । व्यत्यस्तपादाम्बुजमम्बुजाक्ष भवद्वपुर्भक्तजनोपजीव्यम् ॥ 73॥ व्यक्तोक्तिभङ्गी मुरली सखी ते घोषाङ्गनानां कृतचित्तमोहा । शृङ्गारलीलारसचारुरास\- विलाससाचिव्यकरी किलासीत् ॥ 74॥ सीदत्सु सर्वेषु विषाग्निमिश्र कृष्णापयःपानवशात् किशोरः । भवानभीः कालियमस्तरत्न\- रुच्यर्चिताङ्घ्रिः प्रणनर्त चित्रम् ॥ 75॥ त्रातस्त्वसौ केशवशेषितोऽपि शेषत्वसम्पद्भवनं बभूव । नृत्यत्वदीयाङ्घ्रियुगाङ्कनेन नित्यप्रसक्तस्वफणासहस्त्रः ॥ 76॥ सहस्रसङ्ख्यैः सपयोभिरह्नि सह स्वचित्तानुविधायिकृत्यैः । गोपालबालैर्यमुनावनान्ते तदीयदारैर्व्यहरद्रजन्याम् ॥ 77॥ न्याय्यं किमेतद्रजकन्यकासु सरोविहारैकपरासु राजन् । गृहीततीरस्थदुकूलक स्म कुन्दस्थितः प्रार्थयसेऽञ्जलिं ताः ॥ 78॥ ताभिः कृतश्चैककराञ्जलिस्त्वं कार्यान्तरासक्तकरान्तराभिः । अकार्यमेवाकथयो विधिज्ञ विरोधगन्धोऽत्र कथं विधीनाम् ॥ 79॥ नान्यच्चरित्रं भवतोऽतिचित्रं यत्सत्पवर्षोऽपि च सप्तवर्षात् । दीनानि दीनानि गवां कुलानि लीलोद्धृताद्रिः समपालयस्त्वम् ॥ 80॥ त्वदीयसङ्कल्पलनेन देव रक्षा यदि स्थावरजङ्गमानाम् । महीघ्रमुद्धृत्य भुजेन वर्षात् गोगोपरक्षा रचिता नु चित्रा ॥ 81॥ त्रातुं त्वयि स्वानचिरादरातीन् निराचिकीर्षत्यपि कंसकर्णे । जजाप वृन्दावनवासिनं त्वां त्वरान्वितस्तस्य वधे सुरर्षिः ॥ 82॥ सुरर्षिवृन्दैरपि चिन्त्यमानं पादारविन्दं तव नन्दसूनो । ब्रह्मा . . . . . . स्थिरत्रसानां सुलभं बभूव ॥ 83॥ वधाय कंसस्य रथाधिरूढे विहाय गोपीं मधुरां यथासौ । . . . . . . . . . निरणायि भोगः ॥ 84॥ गच्छंश्च वीथ्यां मथुरावधूभिः कुब्जाङ्गवैरूप्यनिराकृतिज्ञः । बालः किलायं वसुदेवसू नु\- रिति स्मरस्मेरमुदीक्ष्यसे स्म ॥ 85॥ स्मृतत्वदीयाखिलबाललीलौ जगत्पितरत्वं पितरौ विमुच्य । बन्द्धाद्व्यधाः कंसकृता स्वरूप\- साक्षात्कृतिप्रीतियुतौ नितान्तम् ॥ 86॥ नितान्ततान्तां शिशुपालपाप\- प्रसक्तिवार्ताश्रवणेन कृष्ण । त्वां रुक्मिणीं रुक्मसमानशोभा\- माहृत्य हृद्यामकृथाः कृतार्थाम् ॥ 87॥ अर्थादमर्त्याधिपतेरमित्रान् संहर्तुमुद्युक्तमना मनाक् त्वम् । सत्यानुरोधादकरोन्मुरारे पुरं सुरावासमपारिजातम् ॥ 88॥ तं त्वां भजन्तः शरणं शरण्यं रणेषु पार्थात्र भवत् कृतार्थाः । पाञ्चालपुत्रीपरिभूतिधूति\- प्रवीणनामस्मरणप्रभावा ॥ 89॥ भावाहितत्वन्महिमप्ररोहा भर्तुः शुकव्यासपराशराद्याः । श्रीराजगोपाल तवाखिलासु लीलासु कूलङ्कषवाग्विलासाः ॥ 90॥ विलासवत्यंसकसव्यहस्तं स्मेराननाब्जं कमनीयकायम् । करान्तरेणादृतकेलियष्टि\- मभीष्टदं त्वां शरणं भजेयम् ॥ 91॥ जयं यदीदं कलिकालखेलद् दुर्वृत्तजातं तव कल्किमूर्त्या अद्यैव सद्याचनयानवद्य तथा यतेथाः स्वजनावनाय ॥ 92॥ यदेव देवात्र परत्र चापि हितं सतां चानुमतं हितज्ञ । तन्मे तवाङ्घ्री शरणं गताय रम्यं रमाधीश विधेहि सम्यक् ॥ 93॥ समीच्यसम्यक्त्वधिया विमुग्धो समीचि सम्यक्त्वधिया च नाथ । कथं त्वहं मे हितमेतदेव । तदेव देहीत्यपि याचिताहे ॥ 94॥ हे देव भोगीशखगेशमुख्यै\- र्दिव्यैर्दिवारात्रविभागशून्यम् । संसेव्यमानं तव पादपद्म\- युगं कदाहं करवाणि साक्षात् ॥ 95॥ क्षान्तिः क्षमानाथ मदीयदोष\- लाभादलभ्यादखिलेऽपि लोके । अतीव सौहित्यमुपेत्य मुक्तिं बद्धात् स्वतन्त्रान्मम संविधत्ताम् ॥ 96॥ तामेव देवीं शरणं प्रपद्ये दधाम हेतुं महतीं त्वदीयाम् । यासीत् स्वयं संसृतिचकवात्या\- भ्रमातिदुःख्यज्जनजीवनाय ॥ 97॥ यत्सत्सु वात्सल्यमिति प्रसिद्धं त्वदीयकल्याणगुणेषु रत्नम् । तदेव पूर्वोत्तरदोषराशी उपेक्ष्य रक्षेदिति निश्चयो मे ॥ 98॥ मेधा दृढा माधव ते परत्वेऽ\- प्यपायतायां यदुपेयतायाम् । परीक्ष्य रक्ष त्रितयं तदेतत् समग्रमागोऽन्यदुपेक्षणार्हम् ॥ 99॥ अर्हद्भिरङ्घ्र्योर्भवतोऽर्पितं मां सहास्मदीयेन दयार्द्रचित्त । श्रीराजगोपाल तथा विधेहि यथा भवेयं भृतकिङ्करश्रीः ॥ 100॥ इति श्रीराजगोपालस्तवः सम्पूर्णः । ## Proofread by Rajesh Thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}