श्रीरङ्गनाथमङ्गलम्

श्रीरङ्गनाथमङ्गलम्

मङ्गलं रङ्गनाथाय मम नाथाय मङ्गलम् । मङ्गलं लोकनाथाय लक्ष्मीनाथाय मङ्गलम् ॥ १॥ लक्ष्मीचरणलाक्षाङ्ग साक्षि श्रीवत्सवक्षसे । क्षेमङ्कराय सर्वेषां श्रीरङ्गेशाय मङ्गलम् ॥ २॥ सैकते सह्यकन्यायास्तरङ्गानिव शीतले । अतिरङ्गं भुजङ्गेन्द्रे सुखसुप्ताय मङ्गलम् ॥ ३॥ रजताद्रिनिषण्णेन्द्रनीलशैलानुकारिणे । शेषे शयाय श्यामाय श्रीरङ्गेशाय मङ्गलम् ॥ ४॥ बाहुमेकं प्रसार्यान्यं उपदायाति पन्नगम् । निद्राणाय जगद्रक्षाजागरूकाय मङ्गलम् ॥ ५॥ परिष्कृतासनाम्भोजपरस्परतलाङ्घ्रये । स्फुरत्पीताम्बरायास्तु श्रीरङ्गेशाय मङ्गलम् ॥ ६॥ दर्शिताभयमुद्राय भक्तानां तद्विरोधिनाम् । दीप्तदिव्यायुधायास्तु श्रीरङ्गेशाय मङ्गलम् ॥ ७॥ सुस्मिताय सुनासाय सुदृशे सुन्दरभ्रुवे । सुललाटकिरीटाय श्रीरङ्गेशाय मङ्गलम् ॥ ८॥ तरङ्गितदयैर्विश्वं अपाङ्गैरभिषिञ्चते । संराजे सर्वलोकानां श्रीरङ्गेशाय मङ्गलम् ॥ ९॥ इक्ष्वाकोर्विधिलब्धाय विभीषणकृते पुनः । विस्राणिताय रामेण श्रीरङ्गेशाय मङ्गलम् ॥ १०॥ ज्ञानसिद्धाञ्जनेनास्मद्देशिकैर्दर्शिताय मे । नित्ये नित्यपूर्णाय श्रीरङ्गेशाय मङ्गलम् ॥ ११॥ मङ्गलाशासनपरैर्मदाचार्यपुरोगमैः । सर्वैश्च पूर्वैरराचार्यैः सत्कृतायास्तु मङ्गलम् ॥ १२॥ इति श्रीरङ्गनाथमङ्गलं सम्पूर्णम् ॥ Proofread by Aruna Narayanan
% Text title            : Ranganathamangalam
% File name             : ranganAthamangalam.itx
% itxtitle              : raNganAthamaNgalam
% engtitle              : ranganAthamangalam
% Category              : vishhnu, mangala
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Indexextra            : (Scans 1, 2)
% Latest update         : March 26, 2024
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org