$1
श्रीरङ्गनाथस्तोत्रम्
$1

श्रीरङ्गनाथस्तोत्रम्

पराशरभट्टकृतम् । श्रीरङ्गक्षेत्रे सप्तप्राकारमध्ये सरसिजमुकुलोद्भासमाने विमाने कावेरीमध्यदेशे मृदुतरफणिराड्भोगिपर्यङ्कभागे । निद्रामुद्राभिरामं कटिनिकटशिरःपार्श्वविन्यस्तहस्तं पद्माधात्रीकराभ्यां परिचितचरणं रङ्गराजं भजेऽहम् ॥ १॥ कस्तूरीकलितोर्ध्वपुण्ड्रतिलकं कर्णान्तलोलेक्षणं मुग्धस्मेरमनोहराधरदलं मुक्ताकिरीटोज्ज्वलम् । पश्यन्मानसपश्यतोहररुचिं पर्यायपङ्केरुहं श्रीरङ्गाधिपतेः कदा नु वदनं सेवेय भूयोऽप्यहम् ॥ २॥ कदाऽहं कावेरीतटपरिसरे रङ्गनगरे शयानं भोगीन्द्रे शतमखमणिश्यामळरचिम् । उपासीनः क्रोशन्मधुमथन नारायण हरे मुरारे गोविन्देत्यनिशमनुनेष्यामि दिवसान् ॥ ३॥ कदाहं कावेरीविमलसलिले वीतकलुषो भवेयं तत्तीरे श्रममुषि वसेयं घनवने । कदा वा तत्पुण्ये महति पुळिने मङ्गलगुणं भजेयं रङ्गेशं कमलनयनं शेषशयनम् ॥ ४॥ पूगीकण्ठद्वयससरसस्निग्धनीरोपकण्ठां आविर्मोदस्तमितशकुनानूदितब्रह्मघोषाम् । मार्गे मार्गे पथिकनिवहैरुञ्च्यमानापवर्गां पश्येयं तां पुनरपि पुरीं श्रीमतीं रङ्गधाम्नः ॥ ५॥ स जातु पीतामृतमूर्छितानां नाकौकसां नन्दनवाटिकासु । रङ्गेश्वर त्वत्पुरमाश्रितानां रथ्याशुनामन्यतमो भवेयम् ॥ ६॥ श्रीरङ्गं करिशैलमञ्जनगिरिं तार्क्ष्याद्रिसिंहाचलौ श्रीकूर्मं पुरुषोत्तमं च बदरीनारायणं नैमिशम् । श्रीमद्वारवतीं प्रयागमधुरायोध्यागयाः पुष्करं सालग्रामगिरिं निषेव्य रमते रामानुजोऽयं मुनिः ॥ ७॥ असन्निकृष्टस्य निकृष्टजन्तोर्मिथ्यापवादेन करोषि शान्तिम् । ततो निकृष्टे मयि सन्निकृष्टे कां निष्कृतिं रङ्गपते करोषि ॥ ८॥ इति पराशरभट्टकृतं श्रीरङ्गनाथस्तोत्रं सम्पूर्णम् । Proofread by PSA Easwaran psaeaswaran at gmail.com
$1
% Text title            : ranganAthastotram
% File name             : ranganAthastotram.itx
% itxtitle              : raNganAthastotram (parAsharabhaTTavirachitaM)
% engtitle              : ranganAthastotram
% Category              : vishhnu, parAsharabhaTTa
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : parAsharabhaTTa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Description/comments  : Edited by S. V. Radhakrishna Shastriji
% Indexextra            : (VSM 3)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : May 13, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org