श्रीरङ्गनाथस्तोत्रम्

श्रीरङ्गनाथस्तोत्रम्

श्रीरङ्गे शेषशायी विलसति भगवान् दिव्यवैकुण्ठनाथः कावेरी दिव्यगन्धा विलसति विरजा दिव्यतीर्थप्रशस्ता । श्रीरङ्गं दिव्यरङ्गं विलसति नगरं दिव्यवैकुण्ठमेव श्रीमन्तः सूरिसङ्घा दिवि च विलसिता रङ्गदेशस्थभक्ताः ॥ १॥ प्रत्युप्तैः पद्मरागरफटिकमरकतैर्दिव्यमाणिक्यसङ्घः प्राकारैर्गोपुराद्यैर्विलसति विमले दिव्यवैकुण्ठतुल्ये । श्रीरङ्गे शेषशायी शतमखमणिभिस्तुल्यकल्याणगात्रो भक्तानां कल्पवृक्षो दिशतु मम सुखं रङ्गनाथो दयालुः ॥ २॥ अम्भोजाक्षः सुशील शुभगुणनिलयश्चन्द्रकान्ताननाब्जः वक्षःस्थल्यां विराजन्मणिवरकमलावत्सजाज्वल्यमानः । माणिक्यच्छन्नमौलिमणिमयवलयो भक्तकल्याणदाता वैकुण्ठः शेषशायी दिशतु मम सुखं रङ्गनाथो दयालुः ॥ ३॥ सर्वज्ञः सर्वशक्तः सकलगुणनिधिः सत्यकामः सुरेशः श्रीवत्सःश्रीनिवासः श्रितजनवरदः सर्वसौहार्दसिन्धुः । श्रीरङ्गे दिव्यदेशे सकलजननिधौ शेषतल्पे शयानो मेघश्यामः कृपालुर्दिशतु मम सुखं रङ्गनाथो मुकुन्दः ॥ ४॥ श्रीरङ्गश्रीनगर्यां ज्वलितमणिफणे नागराजे शयानः ब्रह्माद्यैः सूरिसद्वैः स्तुतपदकमलः सर्वलोकप्रसिद्धः । मुग्धस्मेरः श्रुतीनां शिरसि विलसितः सिन्धुजावत्सवक्षाः कारुण्याब्धिर्वदान्यो दिशतु मम सुखं रङ्गनाथो मुकुन्दः ॥ ५॥ प्रत्यक्षं परमं पदं दिवि भुवि श्रीरङ्गमत्यद्भुतं तत्र श्रीभगवान् फणीन्द्रशयनः श्रीरङ्गराजो विभुः । लक्ष्मीदिव्यनिवासकौस्तुभमणिः श्रीवत्सवक्षःस्थलो जीयाद् भूतदयालुरम्बुजमुखः श्रीवैष्णवानां निधिः ॥ ६॥ विलसतु मम चित्त रङ्गनाथो दयालु- र्विरतरतु मम सौख्यं कल्पकः स्वाश्रितानाम् । म जयतु विबुधानां राजराजो मुकुन्दो विविधकनकभूषाप्रोज्ज्वलदिव्यगात्रः ॥ ७॥ वैकुण्ठतुल्यविमलाखिलदिव्यदेश- प्राधान्यलक्षितविलक्षणरङ्गपुर्याम् । कल्याणकल्पकतरुं कमलायताक्षं शेषाङ्कशायिनमहं शरणं प्रपद्ये ॥ ८॥ रेखामयाजकलशध्वजशङ्खचक्र- वज्राद्यलङ्कृततलौ जितपद्मरागौ । कान्ताववाङ्मनसगोचरसौकुमार्यौ श्रीरङ्गराजचरणौ शरणं प्रपद्ये ॥ ९॥ कालाम्बुदश्यामलकोमलाङ्गं श्रीवत्सपीताम्बरकौस्तुभाद्यैः । श्रीभूषणैर्भूषितमम्बुजाक्षं श्रीरङ्गराजं शरणं प्रपद्ये ॥ १०॥ श्रीरङ्गनाथ मम नाथ तवाङ्घ्रिपद्म- कैङ्कर्यनिष्ठपरिचारकभृत्यभृत्यम् । मां रक्ष दिव्यकृपया करुणामृताब्धे शीलादिमङ्गलगुणाकर भक्तबन्धो ॥ ११॥ मणिभूषणभूषितनीलतनो शरणागतवत्सल रङ्गनिधे । कमलाधव मङ्गलवारिनिधे परया कृपया परिपालय माम् ॥ १२॥ निखिलामलदैवतमौलिमणे भुवनाधिप मङ्गलसारनिधे । शरणागतकल्पक रङ्गपते परया कृपया परिपालय माम् ॥ १३॥ अन्येषां किल दुर्लभश्च सततं स्वस्मिन्नभक्तात्मनां भक्तानां सुलभः प्रसन्नवदनः कल्याणदो वत्सलः । स्वस्ति श्रीस्तनकुङ्कुमादरुणितश्रीनीलगात्रः सदा दद्याम्मे भगवान् फणीन्द्रशयनः श्रीरङ्गराजो विभुः ॥ १४॥ उन्मीलत्पद्मगर्भद्युतितलमहसा न्यक्कृताः पद्मरागाः बाह्यैस्तेजःप्ररोहैः शतमखमणयो न्यक्कृता नीलवर्णाः । उद्यद्दिव्यप्रकाशैर्नखमणिमहसां न्यकृताश्चन्द्रभासो भक्तानामिष्टदातुश्चरणकमलयो रङ्गनाथस्य विष्णोः ॥ १५॥ तत्तादृशौ विधिशिवादिकिरीटकोटि- प्रत्युप्तदिव्यनवरत्नमहःप्ररोहैः । नीराजितौ मणिमयोज्ज्वलनूपुराढ्यौ श्रीरङ्गराजचरणौ शरणं प्रपद्ये ॥ १६॥ आनूपुरार्पितमनोहरदिव्यपुष्प- सौरभ्यसौरभकरौ मणिनूपुराढ्यौ । पद्मोज्ज्वलौ निखिलभक्तजनानुभाव्यों श्रीरङ्गराजचरणौ शरणं प्रपद्ये ॥ १७॥ अम्भोजस्फारपादो नयनसुभगताकल्पकस्फारजङ्घः सौन्दर्यस्फारजानुः करिकरकदलश्रीलसद्दीप्यदूरुः । जाज्वल्यद्दिव्यशाटीविलसितकटिकः कौस्तुभस्फारवक्षाः चक्राब्जस्फारबाहुर्दिशतु मम सुखं रङ्गनाथो मुकुन्दः ॥ १८॥ कम्बुग्रीवप्रभातः किसलयविलसद्विद्रुमस्मेरभास्व- द्दीपोष्ठः कल्पवल्लीमधुरशुभनसः पद्मपत्रायताक्षः । सुब्रूरेखः सुफालो मणिमयमफुटस्त्वञ्जनश्यामकेशः श्रीरङ्गे शेषशायी दिशतु मम सुखं लोकनाथो मुकुन्दः ॥ १९॥ मणिप्रवरभूषणं मकुटदीप्रनीलालकं विचित्रमणिनू पुरविलसत्पदाम्भोजकम् । सरोभवनिभाननं सरसिजेक्षणप्रोज्ज्वलं भजे नयनसौख्यदं प्रणमतां तु रङ्गेश्वरम् ॥ २०॥ सुशीलमखिलामरप्रवरभोग्यपादाम्बुजं शशाङ्कसदृशाननं कनकदीप्रपीताम्बरम् । दशानननिघातिनं मधुरबिम्बदिव्याधरं सुशोभितकराम्बुजं खलु भजामि रङ्गेश्वरम् ॥ २१॥ महेन्द्रमणिभास्वरं मणिवरादिभूषोज्ज्वलं जपाकुसुमविद्रुमज्वलितबिम्बदिव्याधरम् । कृपामृतपयोनिधि सुमुखमन्दहासोज्ज्वलं लसद्विपुलवक्षसं किल भजेम रङ्गेश्वरम् ॥ २२॥ भजेयहिशायिनं रजतशैलकालाम्बुद- प्रभानिभमहर्निशं प्रणतदिव्यसौख्यप्रदम । सुधामयपयोधिजापदसरोजलाक्षामय- प्रभारुणितवक्षसं सुलभमेव रङ्गेश्वरम् ॥ २३॥ न क्लिश्यन्ते प्रसिद्धं मनसिजकदनैर्भाश्यकारस्य भक्ताः भक्तोऽपि स्वामिनोऽहं मदनपरवशः पापकर्मास्मि मूर्खः । तस्मान्मे दिव्यबन्धो सकलगुणनिधे लोकनाथ क्ष्माब्धे त्यक्तुं शक्यत्वयाहं न खलु मम निधे रक्ष मां रङ्गनाथ ॥ २४॥ कल्याणकल्पकतरो करुणामृताब्धे श्रीरङ्गराज जगदेकशरण्यमूर्ते । भक्तप्रवत्सल मनोहरदिव्यमूर्ते पाहि प्रसीद मम वृत्तमचिन्तयित्वा ॥ २९॥ इति श्रीरङ्गनाथस्तोत्रं सम्पूर्णम् । Proofread by Gopalakrishnan
% Text title            : Shri Ranganatha Stotram 06 18
% File name             : ranganAthastotram2.itx
% itxtitle              : raNganAthastotram 2 (shrIraNge sheShashAyI)
% engtitle              : ranganAthastotram 2
% Category              : vishhnu, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Gopalakrishnan
% Description/comments  : From stotrArNavaH 06-18
% Indexextra            : (Scan)
% Latest update         : September 18, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org