% Text title : Ranganatha Stutimala % File name : ranganAthastutimAlA.itx % Category : vishhnu, shataka % Location : doc\_vishhnu % Proofread by : Musiri Janakiraman % Description-comments : From stotrArNavaH 06-35 % Latest update : August 29, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ranganatha Stutimala ..}## \itxtitle{.. shrIra~NganAthastutimAlA ..}##\endtitles ## विघ्नविघाताय परं चित्ताश्रय वाहिनीपतिं रुचिरम् । सद्रत्नावलिविततं कमलाकरभावतः प्रथितम् ॥ 1॥ राजदनल्पकवनितासहवासपरं सुचिन्तनीयपदम् । अमरकृतादरमाश्रय रङ्गपतिं चित्त सत्कविप्रथितम् ॥ 2॥ रङ्गेश नामसदृशं खलु चेष्टितं ते रथ्यासु हन्त वनितां च पुरस्करोषि । गृह्णासि वेषनिचयं च सहस्रधा त्वं लोकांश्च नर्तयसि कर्मगुणैर्निबद्धान् ॥ 3॥ रङ्गेश तिष्ठसि रमानिकटे कुतस्त्वं नृत्ताय किं कथय युक्तमिदं तथा चेत् । रत्नाकरस्य दुहिता खलु सर्वदात्री भक्ताय दातुमिति किन्नु विरक्तयत्नः ॥ 4॥ सम्राजत्कमालाङ्गके सुविमले भास्वद्रथाङ्गप्रिये पद्मानन्दविधायिनि प्रकलितावास्ते तवास्थेकथा । भक्तानाममृतप्रदे द्विजवरैः संसेव्यपादे सति श्रीरङ्गोडुपदा(ता)वपूर्वविभवे कोऽसावलज्जः शशी (?) ॥ 5॥ तिष्ठन् किं गृहकार्यं कमलायै रङ्गनाथ वेदयसि । रत्नाकरतनयायै धनिकश्वशुरत्वमेवमेव भुवि ॥ 6॥ श्रियञ्च भूमिञ्च सुपश्यताद्य श्रीरङ्गबन्धो भवतोपदिष्टा । अस्त्यप्रमादाय धनाधिकैर्हि कर्तव्यता कार्यवशेन लोके ॥ 7॥ सूर्यप्रभाख्यपेटीमध्येन्द्रमणिप्रभासुपरिपाटी । रङ्गेन्दुदृष्टिधाटी लसति स्मरतापपात्रितवधूटी ॥ 8॥ भास्वन्मण्डलशोभिते नरवरैः सम्मानिते सत्करैः आज्ञापालनतत्पराखिलजने हस्त्यश्वसेनाधने । सिंहाङ्कासनशोभमानवपुषि प्रोद्वेजितस्वद्विषि श्रीरङ्गाम्बुधिमेखलापरिवृढे वन्दीबुभूषामहे ॥ 9॥ कारुण्यमञ्जुलदरस्मितकान्तिपूरा शक्रोपलासितशरीरसुकान्तिधारा । आनन्दनीं कुवलयस्य चिरं गतव सूर्यप्रभापि भवतास्ति शशिप्रभेव ॥ 10॥ आराधितो द्युमणिनासि पुरा तदानीं दत्ता कथं नु भवते परमा प्रभा स्वा । तेनार्यमेव भुवने प्रथितेन भाव्यं प्राप्तेन विष्णुपदमप्यरुणेन पूर्वम् ॥ 11॥ या विनतानन्दनता तार्क्ष्यस्य हि रङ्गधुर्य विख्याता । तां हंसाय च दिशता प्रथिता भवता कृपाकरता ॥ 12॥ तावकमरालपत्रं मनसामीशाद्य मृग्यते चित्रम् । तव च पदाब्जं सत्रं वहतीदं किं न चित्रपदमित्रम् ॥ 13॥ सत्स्वेव पत्रिनिवहेषु चकोरचक्र\- क्रौञ्चादिमेषु जवनेषु च रङ्गधुर्य । सत्सङ्गमाप कुत एष स राजहंसः ज्ञातं निदानमिह तन्मुखराग एव ॥ 14॥ हंसं गतं भवन्तं भजन्ति लोकाश्च रङ्गशिशिरकर । ये तेऽहंसङ्गततां भजन्ति युक्तं यथाक्रतुन्यायात् ॥ 15॥ श्रीरङ्गनरपते तव सङ्गात्सिंहः स्वरूपताशाली । सद्विपदमनायासं हिनस्ति वनदेशशयनमातनुते ॥ 16॥ श्रीरङ्गचन्द्र भवदासनसङ्गतोऽयं पञ्चाननस्तु चतुराननमत्यशेत । यत्संज्ञया भवति युक्तमिदं परं तु षट्पञ्चवक्त्रसहितावपि चेति चित्रम् ॥ 17॥ इभेन वृत्तिं चरतोऽस्य रङ्गिन् तवास्ति सङ्गादनिभास्यवृत्तिः । वने कृतासक्तिरयं मृगेन्द्रोऽ\- वने कृतासक्तिरिदं च चित्रम् ॥ 18॥ स्वामिन् सुवर्णशुभकेसरिवाहनश्री\- रङ्गेशितुस्तव च कुत्र सुवर्णलब्धिः । ज्ञातं दिशन्ति कवयो भवते सुवर्ण\- जातं हि नाम तु तथा धनरक्षणाय ॥ 19॥ कमलसदनाङ्गपालीकुङ्कुमयुततावकाङ्गसृतधूली । इभहिंसनकरवाली विलसति रङ्गक्षमापते व्याली ॥ 20॥ हस्तीष्टदानतत्पर तद्दारणसादराममुं भुवने । आलोच्य मृगविशेषं रङ्गिन् किं शिक्षयन्नधः कुरुषे ॥ 21॥ व्यालीप्रियोऽसि भगवन् भुजगेन्द्रतल्प तस्मादमुं वरहितां सुविलक्ष्य यालीम् । वाहाधिकारमदिशः प्रबलं जनेभ्यो गृह्णासि सोऽञ्जलिवधूः सुविचार्यमेतत् ॥ 22॥ यालीवाहनशोभिनि कालीकृतदेववैरिमुखशशिनि । रङ्गक्षमामघोनि स्तुतिक्रियाकर्तृतां बुभूपानि (बुभूपाणि) ॥ 23॥ शेषस्थितिं भूषयतापि सम्य\- गशेषवृत्तिर्भवतोपक्लप्ता । न चित्रमेतत्त्रिजगद्विरूढ\- स्वभावशीलाकृतिरूपभाजा ॥ 24॥ रङ्गेशिता त्वं स भुजङ्गवर्यः सम्बन्धितास्ते ह्युभयोः समाना । फणां सुकान्तां भवददङ्गजात\- वराय यत्प्रादिशदेष मुख्याम् ॥ 25॥ उत्सङ्गभाजा भवताद्य राज\- त्यत्यद्भुतं कुण्डलिराजवर्यः । अमूल्यशक्रोपलदर्शनीया रङ्गप्रभो स्फाटिकपेटिकेव ॥ 26॥ चक्रित्वकुण्डलित्वे गूढपदत्वं बिलेशयत्वं च । पर्यायतोऽस्य यद्वच्छेषस्य तथा तवेत्युभौ मिलितौ ॥ 27॥ आश्रितसुवर्णगरुडं श्रितजनकल्याणसम्पदां नीडम् । कृतरिक्तभावपीडं भज रङ्गपतिं श्रुतित्रयीचूडं 28॥ आरुढपक्षिराजे सेवागतनिखिलनिर्जरसमाजे । हृदय वस रङ्गराजे सुन्दरतररूपविजितचेतोजे ॥ 29॥ अधिगतसुपर्णवृत्तो रङ्गपतिश्चापि कनकधाराणाम् । दाता भवसि सदा त्वं रत्नाकरकन्यकाश्रयेण किमु ॥ 30॥ मुष्णासि चेतांसि न चित्रमेतत् किशोरभावे दधिहारिवृत्तिः । पुष्णासि रङ्गाधिप वीनशोभां नवीनशोभाकृदसीति चित्रम् ॥ 31॥ एतत्सहायभूम्ना धरणीजाताप्तिरिह बभूव पुरा । कुशलवसुवृद्धिहेतुस्त्विति हि सुवर्णीकरोषि कपिमेनम् ॥ 32॥ तव परिचयतः कपिरपि पीताम्बरधरणमातनुते । नर इव तथापि शाखापरिचयतो नैव निववृते युक्तम् ॥ 33॥ अरुणमुखहनुमदंसप्रतष्ठिर्त त्वां स्मरामि संलक्ष्य । इन्दिन्दिरस्य रङ्गिन्नशोकसुमगुच्छवृन्तलग्नस्य ॥ 34॥ निशिचरलोककृतान्तं निजांसभागप्रकाशितानन्तम् । भक्तावलिषु महान्तं विषयीकुरु लोचने हनूमन्तम् ॥ 35॥ कल्पतरुमूलशालिनमाकलयन् कल्पते भवाटव्याः । सञ्चरणाय न चैनं पञ्चशराभिख्यचोरदुर्गायाः ॥ 36॥ रङ्गिन् परिग्रहवशात्तव कल्पवृक्षो दातृप्रसिद्धिमगमत् सति चान्यवृक्षे । स्यालं तमेनमपरं च विचार्य वृक्ष\- मस्यालमस्य विषये सदनुग्रहेण ॥ 37॥ स्यालत्वमेव कलयन्नकृथा वदान्य\- मेनं स चेन्मधुपसङ्गतिभाक् सुराणाम् । पाता भवत्यहह रङ्गपते सुरद्रुः । यत्संविचार्य करणीयमतस्त्रिलोके ॥ 38॥ भूमौ वदान्यविभवं किमयं प्रकाशं कर्तुं भुवं सुरतरुर्हि परिष्करोति । सत्युज्ज्वले सकलकल्पककल्पकद्रौ त्वय्येनमाश्रयतु को जडभावभाजम् ॥ 39॥ चन्द्रप्रभापि प्रथते प्रभाते सङ्गेऽपि भास्वत्त्वदुरुप्रभायाः । रङ्गप्रभो युक्तमिदं विभाति भवत्पदाप्तावविरोधिभावः ॥ 40॥ नामायोगः क्षीणता नैव बिम्बे सत्येवं किं भास्वताप्नोत्वथाद्य । रङ्गिन् सङ्गं चन्द्रमाः स्यादथैव\- मायोगं ते वीक्ष्य सक्तस्त्वपूर्वम् ॥ 41॥ तुभ्यं स्वबिम्बादमृतं सुधांशू रङ्गिन् समुद्धृत्य गृहागताय । तुभ्यं ददौ रन्ध्रमतोऽस्य जातं मध्येऽंशुकं त्वं च ददासि तस्मै ॥ 42॥ स्थानं ददावक्षिणि यस्य नित्यं तस्मै क्षमः स क्षणदाधिनाथः । दत्ते प्रभामुत्सववासरे स्वा मादानदानोचितमेव पात्रम् ॥ 43॥ करिवरमिह पूर्वं ग्राहबन्धादरक्ष\- स्तदधिगतगरिम्णा दन्तिवाहस्पृहाभूत् । तव पतदिनवाह ग्राहनिर्बन्धतो मां मदजुषमिह मोक्तुं कः समर्थस्त्वदन्यः ॥ 44॥ सद्गोत्रभेदपरदाररतं सुरेन्द्रं त्यक्त्वागमत् कथमसौ सुरदन्तिराजः । गोत्रोद्धृतौ प्रथितधर्मजदारमान\- दाने रतं भुवि समीक्ष्य भवन्तमेव ॥ 45॥ सुरदन्त्यपि बर्हिर्मुखभावं भजते विभो तव तु । दन्तीन्द्रो बत रङ्गपतेऽश्नात्यघानि सर्वेषाम् ॥ 46॥ सुरदन्तिनमासाद्य च चलस्थितिं कलयते विभो सुकृति (सुकृती) | सुकृतं निनाश्य भजतेऽचलस्थितिं त्वां गजस्थमालोक्य ॥ 17॥ हारिद्रचूर्णसुविलेपनलोभनीयां मूर्तिं कथं कलयसे बत रङ्गबन्धो । आभीरवामनयना इव वश्चनीया नैतास्तु चोलवनिताः कुटिलस्वभावाः ॥ 48॥ नीलाम्बुदप्रकरकान्तिसुहृच्छरीर रम्यद्युते कथय किं भवितुं सुरक्तः । हारिद्रचूर्णसुविलेपनमातनोषि को वेद रङ्गचरितं न जगत्प्रसिद्धम् ॥ 49॥ चञ्चत्पयोधररुचिं सुहरिद्रयाक्तं पीताम्बरं भ्रमतु वीक्ष्य च देहमद्य । पद्मां ततः सविधगां स्ववशं नयामो रङ्गिन् मनः किमिति सापि च रङ्गनिष्ठा ॥ 50॥ हारिद्रचूर्णसङ्गादुज्ज्वलवपुषस्तव श्रियो रङ्गिन् । धिक्कुर्वन्ति हि शोभां धातुविचित्रितविधूपलग्राव्णः ॥ 51॥ परस्परं दर्पणदर्शनीये गण्डस्थले ते जयतः श्रियश्च । सत्योस्तयोर्दर्पणधारणं किं रङ्गेश द्रष्टुं नु समं निजाङ्गम् ॥ 52॥ मुकुरसदनमध्यस्थास्नु किं नीलरत्नम् । सितरुचिशुभरोचि श्यामलं किं नु नूत्नम् । इति विविधपदव्या वर्णितं निःसपत्नं भवतु सकलललोकश्रेयसे रङ्गरत्नम् ॥ 53॥ मुकुरसदनमध्ये प्रस्फुरद्दीप्ररूपं दिशि दिशि च भवन्तं वीक्ष्य पद्मा द्विरूपा । नयनहृदयचोरं मायया धावनोत्कं बहुलकलितरूपं त्वां रुणद्धीति शङ्के ॥ 54॥ प्रतिफलसि मुकुरदेशे जडेऽपि हृदये न मे कथं स्फुरसि । विमलय पदरजसा तत्समलं चेद्रङ्गभूमिपते ॥ 55॥ स्वामिन् योषाद्वयमपि रङ्गक्ष्मापाल युक्तमेव तव । एकप्रकृतिकतापि च तयोर्मुदे ते भवत्यधिकम् ॥ 56॥ पार्श्वद्वयेऽपि लक्ष्मीभूम्योर्मध्यस्थतां प्रपन्नेन । रङ्गिन् भवता भार्याद्वयानुसृतिरत्र शिक्ष्यते नुणाम् ॥ 57॥ सेनेशप्रमुखेषु विश्वजनिषु त्वच्छासनप्रेप्सुषु स्वामिन् सत्सु कथं नु धान्यगणनां त्वं द्रष्टुमुद्युञ्जसे । कार्पण्यात् स भवान्न विश्वसिति किं कार्पण्यमात्रैर्नरै\- स्तुभ्यं वेद्यत एव तत्परिचयाज्जातं स्थिरं किं त्वयि ॥ 58॥ स्वयमेव धान्यगणनां पश्यति सति भवति सत्सु मित्रेषु । मित्रं हेम्नोऽर्थेऽलं धान्याथे स्वयमिति स्फुटा नीतिः ॥ 59॥ कथं निशीथेऽस्त्वभिषेककालस्तव श्रियश्चापि च रङ्गबन्धो । कालव्यवस्था भवता कृतैव यद्वा स कालो युवयोः प्रभुर्न ॥ 60॥ गर्भीकृतानि भुवनानि बहून्नते श्री\- रङ्गक्षमादयित सन्ति तथापि चाद्य । यन्मज्जनं तव च वक्षसि संस्फुरन्त्या लक्ष्म्याश्च साधु भुवनैरिति चित्रमेतत् ॥ 61॥ सुविमलपवित्रवपुषोर्भवतोः श्रीरङ्गनायकौ स्नानम् । सम्पश्यतां नराणामलमशुचिं व्यपोहति विचित्रम् ॥ 62॥ शिबिकान्तःस्फूर्तिरियं युक्तं पुरुषार्थदाननिरतस्य । रङ्गेन्दौ स्फुरति दिने रूपं ह्यकलङ्कमसितमिति चित्रम् ॥ 63॥ सङ्केतमैश्वरं यन्न सदर्थं नैव तद्विभाति मम । चतुरन्तत्वं भजते वाहनमिदमद्य येन रङ्गपते ॥ 64॥ दानं शोभनकरता स्ववशागतहार्दवृतियुक्तम् । सद्यूथपते तव बत शिबिकारोहो रजस्कताप्यन्ते ॥ 65॥ स्वामिन् जगद्गुरुरसि प्रथते च भार\- वाहो वहन्ति बत पञ्चजनास्त एते । आलोचयंस्तव सुवैभवमद्भुतस्य वासं दिशेन्न हृदये भुवि रङ्गभूप ॥ 66॥ घोटोद्यत्खरकूटगाढघटनासञ्जातभूयोरजः\- पालीफेनरसार्दिता समलगन्मेरोस्तवोर्ध्वस्थले । रङ्गिन् देवपदं ततो विरचितं तस्यां धरित्र्यां न चेत् इत्थं राजसमाधिकारिकपदं विज्ञैः कुतः कथ्यते ॥ 6॥ चञ्चद्भवद्धोटखुराभिघातमाशङ्क्य सूर्योऽगमदस्तशैलम् । चन्द्रेऽस्ति लग्नं तदिदं हि चिह्नं रवेस्तदारभ्य तथैव वृत्तिः ॥ 68॥ रङ्गिन् भवद्धोटशिखानिबद्ध\- भूषाविशेषोल्लसितोर्ध्वसीम्नः । चञ्चस्त्वरापसृतिसाहचर्यं सच्चामरौ पार्श्वयुगे दधाते ॥ 69॥ मद्वृत्तियोग्योऽर्हति जिह्मगत्व\- मित्थं तदध्यापयसीव सप्तिम् । आस्तामिदं तार्क्ष्यमथोऽमृतस्य दाता त्वयं तद्विषदो न हि स्यात् ॥ 70॥ मोचेक्षुमधुरवृत्तौ पत्रिप्रवरोज्ज्वले रथे वृत्तिः । सद्रूपशोभितेऽस्मिन्नुद्याने रङ्गभूप युक्तमिदम् ॥ 71॥ कृतप्रतिकृतं भुवि प्रथितमेव रङ्गप्रभो यदत्र मनुजा भवत्समुपकृष्टचित्तास्तदा । भवद्रथसुकर्षणादिह कृतज्ञतां तन्वते क्षमं खलु यतस्तुतैर्जयति नित्यसख्यं तव ॥ 72॥ अधिगतरथं भवन्तं पश्यन्तो भुवि मनोरथं प्राप्य । मोदन्ते रङ्गपते दाता त्वं खलु मनःपूर्वम् ॥ 73॥ आलोक्य रथनिविष्टं नित्यसुतुष्टं जगल्लये शिष्टम् । न भजति कदापि कष्टं रङ्गिणमिष्टं जनो दृशा स्पष्टम् ॥ 74॥ आरोहति स्यन्दनमम्बुजाक्षे रोहन्ति चक्षूंषि तमाश्रितानाम् । तस्मिन्न चक्षुर्विषये मनांसि तत्स्थानमेषां तु समाक्रमन्ति ॥ 75॥ श्रीरङ्गनाथ नवमोत्सववासरेषु ये तीर्थवारिणि निमज्जनमाचरन्ति । ते बाह्यमान्तरतमं च रजो व्यपोह्य जन्मान्तरेऽपि शुचितामुपयान्ति हुन्त ॥ 76॥ श्रीरङ्गराज किमिदं विपरीतमास्ते यस्तीर्थवारिषु विगाहनमातनोति । पुंसोऽपि तस्य रजसा विगमोऽपि सत्त्व प्रादुर्भवश्च शुचिभूतशरीरता च ॥ 77॥ परिणीतामपि पद्मां वर्षे वर्षे किं तु परिणयसि । प्रणयवशा खलु नवा नवा सा विभाति रङ्गविभो ॥ 78॥ जितेन्द्रियोऽस्मीति बभाण पूर्वं रङ्गक्षमापालक यादवत्वे । रुचिर्विवाहे कथमाविरासी\- ज्ज्ञातं पतत्रीश्वरवाहनोऽसि ॥ 79॥ प्राप्ताब्जोदररम्यकान्ति भवतो रङ्गेश दृष्ट्योर्युगं कुञ्चद्वक्त्रसरोजवासरसिकापादाब्जयोः संस्फुरत् । पश्यद्भिः प्रणयापराधकुपितां पद्मां पदाम्भोजयोः पाणिभ्यामगृहीस्त्वमित्यनुकलं लोकैः समालोक्यसे ॥ 80॥ परिणयविधौ न भवतो रङ्गपते मातुलाहेर्वाहः । न हि हीनता ततः स्यादहीनवृत्त्योः सदा युवयोः ॥ 81॥ डोलाधिरोहस्तव रङ्गधुर्य\- प्रभो विवाहे भवतीति चित्रम् । पिता पुराणोऽसि भवान् रमापि प्रसूर्जनानामिति विश्रुता यत् ॥ 82॥ परिणयनविधौ ते रङ्गबन्धो रमायाः करतलकृतमल्लीसूनगुच्छात् पतद्भिः । अरुणमणिधरित्र्यां पुष्पवृन्दैर्विशीर्णैः कृत इव हि हुताशे लाजहोमप्रकारः ॥ 83॥ कस्त्वं रङ्गपतिः प्रदर्शय शुभं वेष नु किं दीयते किं तेऽभीष्टतमं ददासि यदि तत् तद्वाञ्छितं कथ्यते । अद्यैवाभिगृहाण ते परिणये वाञ्छेति मां लोभयन् अन्योन्यालपनेन सोऽयमधुना गृह्णाति तस्याः करम् ॥ 84॥ करग्रहविधौ श्रियो मणिमयावनौ बिम्बितं जिघृक्षति करं तदा भवति रङ्गपृथ्वीपते । करग्रहसमर्थता बत नृपेत्यनाकर्णयन् सखीगिरमिव प्रभो लिखसि लज्जया भूतले ॥ 85॥ उद्वाह्य पद्मां धरणीञ्च ताभ्यां पद्मालयाद्रङ्गपतेऽर्धवीथ्या । त्वां सम्प्रयान्तं सदनं निरीक्ष्य नो यान्ति याम्यं सदनं पुमांसः ॥ 86॥ राज्यौ न दृश्ये सकलैरिति त्वं प्रावृत्य वस्त्रैः शिबिकां प्रयासि । युक्तं हि राज्ञस्तव तत्परं दु नान्ये पुमांसोऽत्र तनूभवेभ्यः ॥ 87॥ पद्मावनिभ्यां रुचिरद्विपार्श्वे श्रीरङ्गधात्रीपतिसार्वभौमः । चाम्पेयगुच्छावलिमध्यगालि\- रीतिं ह्यपूर्वां प्रकटीकरोति ॥ 88॥ पार्श्वद्वयगतमहिलं परमपुमांसं पयोजपदमृदुलम् । परतरचञ्चत्खुरलं पश्य विलोचनपयोजरुचितरलम् ॥ 89॥ व्यालम्बिकुसुममालं जगदवनासक्तसकलशुभलीलम् । उज्ज्वलवासवनीलं हृदये कुरु जन तमेनमयमूलम् ॥ 90॥ जागरणकिञ्चिदरुणप्रभाक्षिनीलोत्पलप्रभापूरैः । श्रितजनताम्बूलभारं रङ्गपते त्वं ददासीव ॥ 91॥ परिणयकाले राज्ञां मुच्यन्ते निगलबद्धजनवृन्दाः । भवता किं रङ्गपते बध्यन्ते प्रेमपाशतः सर्वे ॥ 92॥ रक्षा श्रुता यथा वा भवतो न तथा किमाश्रितानां च । स्ववशा निराश्रयाश्चेदिति किं रङ्गिन् श्रिताघमभिहन्सि ॥ 93॥ पूर्वं यादवतायामुक्तं गोपैरवाद्यघोषमिति । तत्परिचयवशतः किं ह्यवाद्यघोषं विराजसे रङ्गिन ॥ 94॥ स्कन्धस्य रुचिकृदेतद्वाहनमिति लोभयन्मनुजान् । संवाह्य तैश्च रङ्गिन् धत्से तेषां भरन्यासम् ॥ 95॥ तोलुक्किनियानिति हि प्रसिद्धिरेतस्य वाहनस्य भुवि । रङ्गपते लोचनयोरप्येतद्रोचते नितराम् ॥ 96॥ निगमशिखरोक्तमधुना प्रकटीकुर्वन् विराजसे शब्दः (शब्दम्) | दशमामुत्सवरात्रिं नवमान्तेनातनोषि रङ्गपते ॥ 97॥ पुष्पशिबिकान्तरङ्गे दुष्परिहरपापभञ्जनोत्तुङ्गे । तनुकान्तिजितानङ्गे धिनु सङ्गं चित्त रङ्गिणि शुभाङ्गे ॥ 98॥ वहन्त एते जडसालभञ्जिकाकृतीन्नरान् वीक्ष्य च राघवत्वे । शिलावधूकृत्कपटत्वधारिणीं सञ्चिन्त्य रङ्गिन् स्ववशेऽद्य सन्ति ॥ 99॥ शिबिकादण्डकृतांसप्रतिमा रङ्गिन् विभीषयन्तीव । वहतो भगवद्दृष्टा वयमपि शक्नुमोऽत्रेति ॥ 100॥ कुसुमचतुरन्तयाने शोभिनि यद्वत् कुबेरसुविमाने । सजलापयोदायमाने रमस्व रङ्गिणि मनो रमेशाने ॥ 101॥ पुष्योत्सवो यथामत्यमुष्य रङ्गप्रभोरवर्णितराम् । कौण्डिन्यवंशमुक्तामणिना श्रीविजयराघवाख्येन ॥ 102॥ कविगौरवेण नास्मिन् रमतां कविपरिषदत्युदारवचाः । कस्य कवेरस्य विभोरुपरि निबद्धं स्वदेत न जगत्सु ॥ 103॥ रोगनिवारणकामैः सह्यन्ते ह्यौषधेषु कटुकत्वम् । भवदूरीकरणपरैः साधारणतापि चात्र सोढव्या ॥ 104॥ रुचिरार्थेषु न गच्छंस्तेषां दोषैकदृष्टिरिह कोऽपि । निम्बदलरुचिरभावामौष्ट्रीं रीतिं समेतु का हानिः ॥ 105॥ अवशेन गृह्णन्नामाप्यजामिलो मुक्तिमेति किल विदितम् । ज्ञात्वा जनिता कविता प्रसविष्यति भक्तिमद्भुतामस्मिन् ॥ 106॥ रङ्गविभुस्तुतिमालां स्वीकुरुतां स स्वयं सुकारुण्यात् । निरवधिदयापयोधिः श्रीरङ्गनिवाससादरो भूमा ॥ 107॥ सद्गुणगुम्भनमधुरां ग्राह्यां सर्वैर्विशिष्य विषयधुराम् । स्तुतिमालामम्लानां स्वीकुरु रङ्गक्षमाविभो स्वामिन् ॥ 108॥ ॥ इति श्रीरङ्गनाथस्तुतिमाला सम्पूर्णा ॥ ## Proofread by Musiri Janakiraman \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}