$1
सचिनन्दनाष्टकम्
$1

सचिनन्दनाष्टकम्

गोपीनां कुचकुङ्कुमेन निचितं वासः किमस्यारुणं निन्दत्काञ्चनकान्तिरासरसिकाश्लेषेण गौरं वपुः । तासां गाढकराभिबन्धनवशाल्लोमोद्गमो दृश्यते आश्चर्यं सखि पश्य लम्पटगुरोः सन्न्यासवेषं क्षितौ ॥ १॥ यः पूर्वं व्रजसुन्दरीरतिरसैरुत्थापितः प्रत्यहं कालिन्दीपुलिने ननर्त रभसात् श्रीरासगोष्ठ्यां विभुः । सोऽयं सम्प्रति सर्वलोकनिहितप्रेमानुरागः कलौ प्रेम्णा नृत्यति नर्तयत्यपि जगद्भूदेवचूडामणिः ॥ २॥ वेदान्तागमवेदशास्त्रपटलीदुर्गम्यपादाम्बुजः श्रीश्रीनन्दकिशोरलास्यलहरीविद्योतकानुग्रहः । तत्कालस्मृतिमात्रतत्क्षणवलत्प्रेमप्रवाहाम्बुधि- र्भूदेवाङ्गणामङ्गलो विजयते श्रीश्रीशचीनन्दनः ॥ ३॥ मोहोन्मादरसेन गोपवनितासिक्तेन वृन्दावनं यः पूर्वं जगदेकमङ्गलमलं चक्रे घनश्यामलः । सोऽयं गौरहरिः समस्तजगतीं प्रेम्णा समुल्लासयन् कारुण्यैकनिकेतनं विजयते गौडावनीमण्डले ॥ ४॥ नृत्यावेशमहोल्लसत्सुमधुरप्रत्यङ्गवेशोज्ज्वलं श्रीखण्डागुरुकुङ्कुमादिसहितं श्रीमद्बृहद्वक्षसा । कर्पूरोद्भटपूगपुञ्जविलसत्प्रारक्तबिम्बाधरं श्रीचैतन्यमहाप्रभोर्विजयते लावण्यसारं वपुः ॥ ५॥ प्रतप्तकनकप्रभं विमलपूर्णचन्द्राननं गलन्नयनवारिभिः सपदि सिक्तभूमीतलम् । सगद्गदगिरं मुदा सकलदेवचूडामणिं शचीसुतमहं भजे करुणसागरमीश्वरम् ॥ ६॥ कदम्बकुसुमोल्लसत्पुलकपुञ्जपुञ्जोज्ज्वलं झलत्झलदिति स्खलन्नयनवारिभिर्निर्झरम् । वयं दमदमायिते हृदि दरस्फुरन्माधुरी मधून्मदमहानटं किमपि धाम वन्दामहे ॥ ७॥ उच्चैर्लोलभुजद्वयेन परितः स्वर्लोकमाह्लादयन् प्रेम्णा पूरितकण्ठगद्गदहरिध्वानैर्भुवं मोहयन् । चञ्चत्पादविहारिनूपुररवैर्नागान् मुदा मीलयन् नित्यानन्दमहाप्रभुर्विजयते श्रीमल्लवेशोज्ज्वलः ॥ ८॥ कृष्णो देवः कलियुगभवं लोकमालोक्य सर्वं पापासक्तं समजनि कृपासिन्धुचैतन्यमूर्तिः । तस्मिन् येषां न भवति सदा कृष्णबुद्धिर्नराणां धिक्तान् धिक्तान् धिगिति धिगिति व्याहरेत् किं मृदङ्गः ॥ ९॥ इति श्रीनरहरीसरकारविरछितं सचिनन्दनाष्टकं सम्पूर्णम् ।
$1
% Text title            : sachinandanAShTakam
% File name             : sachinandanAShTakam.itx
% itxtitle              : sachinandanAShTakam (naraharisarakAravirachitam)
% engtitle              : sachinandanAShTakam
% Category              : vishhnu, krishna, aShTaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Narahari Sarkar
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Text)
% Latest update         : September 19, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org