$1
श्रीसन्तानगोपालकृष्णमन्त्रम्
$1

श्रीसन्तानगोपालकृष्णमन्त्रम्

सन्तानगोपालः - नीलवर्णः पिबन्तं च स्तनं मातुः मुखं संवीक्ष्य सुस्मितम् । अङ्गुल्यग्रे स्तनं चान्यं स्पृशन्तं च मुहुर्मुहुः ॥ यशोदाङ्गस्थितं गोपं ध्यायेत्पुत्रप्रदं सदा ॥ (मूलमन्त्रेण प्राणानायम्य - श्रीसन्तानगोपालकृष्णप्रीत्यर्थे श्रीसन्तानगोपालमन्त्रजपं करिष्ये - इति सङ्कल्प्य -) ॐ पूर्णज्ञानात्मने हृदयाय नमः । ॐ पूर्णैश्वर्यात्मने शिरसे स्वाहा । ॐ पूर्णपरमात्मने शिखायै वषट् । ॐ पूर्णानन्दात्मने कवचाय हुं । ॐ पूर्णतेजात्मने नेत्राभ्यां वौषट् । ॐ पूर्णशक्त्यात्मने अस्त्राय फट् । इति दिग्बन्धः - अस्य श्रीद्वात्रिंशदक्षर सन्तानगोपालकृष्णमहामन्त्रस्य - (शिरसि) - नारद ऋषिः (मुखे) - अनुष्टुप् छन्दः (हृदये) - श्रीसन्तानगोपालकृष्णो देवता - कं बीजं - स्वाहा शक्तिः - श्रीसन्तानगोपालकृष्णप्रीत्यर्थे जपे विनियोगः । ध्यानम् शङ्खचक्रधरं कृष्णं रथस्थं च चतुर्भुजम् । सर्वाभरणसंयुक्तं पीतवाससमच्युतम् ॥ द्विजवर्यार्जुनयुतं विष्णुतेजोपबृम्हितम् । समर्पयन्तं विप्राय नष्टानानीय बालकान् ॥ करुणामृतसम्पूर्णदृष्ट्यैक्षन्तं च तं द्विजम् । ध्यात्वा जपार्चनादीनि कुर्याद्भक्तिपरायणः । पुत्रार्थी स्वस्तिके न्यस्य तत्रस्थं कृष्णं पूजयेत् ॥ मूलमन्त्रः - देवकीसुत गोविन्द वासुदेव जगत्पते । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ॥ एकलक्षं जपेन्मन्त्रं सिद्धिर्भवति तत्क्षणात् ॥ दशांशतर्पणं, तद्दशांशहोमः, पायसेन तद्दशांशं ब्राह्मणभोजनं, पुनरुपहारार्थं प्राणायामः, षडङ्गन्यासः, ऋष्यादि न्यासः, ध्यानञ्च कुर्यात् । इति श्रीसन्तानगोपालकृष्णमन्त्रं सम्पूर्णम् । Proofread by PSA Easwaran psaeaswaran at gmail.com
$1
% Text title            : santAnagopAlakRRiShNamantram
% File name             : santAnagopAlakRRiShNamantram.itx
% itxtitle              : santAnagopAlakRRiShNamantram
% engtitle              : santAnagopAlakRRiShNamantram
% Category              : vishhnu, krishna, vishnu, mantra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description/comments  : shrIlakShmIkaTAkSha S K Rajagopalan 2001 collection of Laxmistotras
% Indexextra            : (Text)
% Latest update         : June 18, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org