% Text title : sarvottamastotram % File name : sarvottamastotram.itx % Category : vishhnu, krishna, puShTimArgIya % Location : doc\_vishhnu % Author : agnikumAra % Proofread by : PSA Easwaran psawaswaran at gmail.com % Description/comments : puShTimArgIya stotraratnAkara % Latest update : February 28, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIsarvottamastotram ..}## \itxtitle{.. shrIsarvottamastotram ..}##\endtitles ## प्राकृतधर्मानाश्रयमप्राकृतनिखिलधर्मरूपमिति । निगमप्रतिपाद्यं यतच्छुद्धं साकृति स्तौमि ॥ 1॥ कलिकालतमश्छन्नदृष्टित्वाद्विदुषामपि । सम्प्रत्यविषयस्तस्य माहात्म्यं समभूद्भुवि ॥ 2॥ दयया निजमाहात्म्यं करिष्यन् प्रकटं हरिः । वाण्या यदा तदा स्वास्यं प्रादुर्भूतं चकार हि ॥ 3॥ तदुक्तमपि दुर्बोधं सुबोधं स्याद्यथा तथा । तन्नामाष्टोत्तरशतं प्रवक्ष्याम्यखिलाघहृत् ॥ 4॥ ऋषिरग्निकुमारस्तु नाम्ना छन्दो जगत्यसौ । श्रीकृष्णाऽस्यं देवता च बीजं कारुणिकः प्रभुः ॥ 5॥ विनियोगो भक्तियोगप्रतिबन्धविनाशने । कृष्णाधरामृतास्वादसिद्धिरत्र न संशयः ॥ 6॥ आनन्दः परमानन्दः श्रीकृष्णास्यं कृपानिधिः । दैवोद्धारप्रयत्नात्मा स्मृतिमात्रार्तिनाशनः ॥ 7॥ श्रीभागवतगूढार्थप्रकाशनपरायणः । साकारब्रह्मवादैकस्थापको वेदपारगः ॥ 8॥ मायावादनिराकर्ता सर्ववादिनिरासकृत् । भक्तिमार्गाब्जमार्तण्डः स्त्रीशूद्राद्युद्धृतिक्षमः ॥ 9॥ अङ्गीकृत्यैव गोपीशवल्लभीकृतमानवः । अङ्गीकृतौ समर्यादो महाकारुणिको विभुः ॥ 10॥ अदेयदानदक्षश्च महोदारचरित्रवान् । प्राकृतानुकृतिव्याजमोहितासुरमानुषः ॥ 11॥ वैश्वानरो वल्लभाख्यः सद्रूपो हितकृत्सताम् । जनशिक्षाकृते कृष्णभक्तिकृन्निखिलेष्टदः ॥ 12॥ सर्वलक्षणसम्पन्नः श्रीकृष्णज्ञानदो गुरुः । स्वानन्दतुन्दिलः पद्मदलायतविलोचनः ॥ 13॥ कृपादृग्वृष्टिसंहृष्टदासदासीप्रियः पतिः । रोषदृक्पातसम्प्लुष्टभक्तद्विड् भक्तसेवितः ॥ 14॥ सुखसेव्यो दुराराध्यो दुर्लभाङ्घ्रिसरोरुहः । उग्रप्रतापो वाक्सीधुपूरिताशेषसेवकः ॥ 15॥ श्रीभागवतपीयूषसमुद्रमथनक्षमः । तत्सारभूतरासस्त्रीभावपूरितविग्रहः ॥ 16॥ सान्निध्यमात्रदत्तश्रीकृष्णप्रेमा विमुक्तिदः । रासलीलैकतात्पर्यः कृपयैतत्कथाप्रदः ॥ 17॥ विरहानुभवैकार्थसर्वत्यागोपदेशकः । भक्त्याचारोपदेष्टा च कर्ममार्गप्रवर्तकः ॥ 18॥ यागादौ भक्तिमार्गैकसाधनत्वोपदेशकः । पूर्णानन्दः पूर्णकामो वाक्पतिर्विबुधेश्वरः ॥ 19॥ कृष्णनामसहस्रस्य वक्ता भक्तपरायणः । भक्त्याचारोपदेशार्थनानावाक्यनिरूपकः ॥ 20॥ स्वर्थोज्झिताखिलप्राणप्रियस्तादृशवेष्टितः । स्वदासार्थकृताशेषसाधनः सर्वशक्तिधृक् ॥ 21॥ भुवि भक्तिप्रचारैककृते स्वान्वयकृत्पिता । स्ववंशे स्थापिताशेषस्वमाहात्म्यः स्मयापहः ॥ 22॥ पतिव्रतापतिः पारलौकिकैहिकदानकृत् । निगूढहृदयोऽनन्यभक्तेषु ज्ञापिताशयः ॥ 23॥ उपासनादिमार्गातिमुग्धमोहनिवारकः । भक्तिमार्गे सर्वमार्गवैलक्षण्यानुभूतिकृत् ॥ 24॥ पृथक्षरणमार्गोपदेष्टा श्रीकृष्णहार्दवित् । प्रतिक्षणनिकुञ्जस्थलीलारससुपूरितः ॥ 25॥ तत्कथाक्षिप्तचित्तस्तद्विस्मृतान्यो व्रजप्रियः । प्रियव्रजस्थितिः पुष्टिलीलाकर्ता रहःप्रियः ॥ 26॥ भक्तेच्छापूरकः सर्वाज्ञातलीलोऽतिमोहनः । सर्वासक्तो भक्तमात्रासक्तः पतितपावनः ॥ 27॥ स्वयशोगानसंहृष्टहृदयाम्भोजविष्टरः । यशःपीयूषलहरीप्लावितान्यरसः परः ॥ 28॥ लीलामृतरसार्द्रार्द्रीकृताखिलशरीरभृत् । गोवर्धनस्थित्युत्साहस्तल्लीलाप्रेमपूरितः ॥ 29॥ यज्ञभोक्ता यज्ञकर्ता चतुर्वर्गविशारदः । सत्यप्रतिज्ञस्त्रिगुणातीतो नयविशारदः ॥ 30॥ स्वकीर्तिवर्धनस्तत्त्वसूत्रभाष्यप्रदर्शकः । मायावादाख्यतूलाग्निर्ब्रह्मवादनिरूपकः ॥ 31॥ अप्राकृताखिलाकल्पभूषितः सहजस्मितः । त्रिलोकीभूषणं भूमिभाग्यं सहजसुन्दरः ॥ 32॥ अशेषभक्तसम्प्रार्थ्यचरणाब्जरजोधनः । इत्यानन्दनिधेः प्रोक्तं नाम्नामष्टोत्तरशतम् ॥ 33॥ श्रद्धाविशुद्धबुद्धिर्यः पठत्यनुदिनं जनः । स तदेकमनाः सिद्धिमुक्तां प्राप्नोत्यसंशयम् ॥ 34॥ तदप्राप्तौ वृथा मोक्षस्तदाप्तौ तद्गतार्थता ॥ अतः सर्वोत्तमस्तोत्रं जप्यं कृष्णरसार्थिभिः ॥ 35॥ इति श्रीमदग्निकुमारप्रोक्तं सर्वोत्तमस्तोत्रं सम्पूर्णम् । ## Proofread by PSA Easwaran psaeaswaran at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}