% Text title : Shrikrishna Dattavara Ashtakam % File name : shrIkRRiShNadattavarAShTakam.itx % Category : vishhnu, krishna, aShTaka % Location : doc\_vishhnu % Proofread by : Saritha Sangameswaran % Description/comments : vairAgyabhAskaraH shlokasangraha by gopAladAsa % Latest update : November 12, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shrikrishna Dattavarashtakam ..}## \itxtitle{.. shrIkR^iShNadattavarAShTakam ..}##\endtitles ## मुनीन्द्राणां चेतीविषयममलं कञ्जनयनं दयासिन्धुं शौरिं स्वमनसि निधायामरतरुम् । वदाम्यादौ बुद्धेरभिलषितमेनं मपुधुरी\- निवासी कृष्णाख्या रुचिदमिह नामैकशरणः ॥ 1॥ श्रीनन्दात्मज भक्तवत्सल हरे मे प्रार्थनां त्वं शृणु ब्रह्माण्डानि मुखानि मे प्रतिदिनं यावन्ति लोमेषु ते । हे कृष्णेति वदन्तु ताः प्रतिमुखं तावन्ति जिह्वां मम स्युर्मे दानमिदं हि देहि स तदा कृष्णस्तथाऽस्तूक्तवान् ॥ 2॥ अन्यां तां शृणु कीर्तिवज्जनगते श्रुत्वा च पूर्णं कुरु भक्तानां त्वयि यावती तव विभो त्रैकालिकानां रुचिः । नाम्नो वै युवयोः सदा भवतु मे गाने रुचिस्तावती त्वत्तोऽन्यत्र मनः प्रयातु न तदा कृष्णस्तथाऽस्तूक्तवान् ॥ 3॥ नीरौघाः प्रलये यथा यदुपते वर्धन्ति कृष्णामिताः प्रीतिर्वर्ध्तु मे मुकुन्द भवतः श्रीशाभिधाने तथा । उत्साहो हृदि नामते यदि भवेद्गायं तु रोमाणि मे मार्गे चासनगो जपान्यहरहः कृष्णस्तथाऽस्तूक्तवान् ॥ 4॥ अन्याऽमेस्त्याभिशस्त्रिका च भगवन् प्राणे गते कायतः (अन्याऽमेस्त्याभिप्रार्थना) कृष्णेति ति प्रसभं त्वतीव जपतु प्राणैर्विहिनास्तनुः । भिन्ना लोमगणाः कदाचिदपि ते कायन्तु कृष्णं शवा (गायन्तु कृष्णं) ब्रह्माण्डेषु गताश्च येषु सह तैः कृष्णस्तथाऽस्तूक्तवान् ॥ 5॥ हे गोविन्द ममाभिलाषकमिमं देवप्रभो पूरय स्थास्नूनां भुवनेषु सन्ति विजने यावन्ति बीजानि च । अन्नादे प्रति ते जपानि कवलं तावन्ति नामान्यहं गच्छाम्यध्वनि यत्र साध्वगनृभिः कृष्णस्तथाऽस्तूक्तवान् ॥ 6॥ याञ्चा मेऽस्ति तथैव निर्जरपते दामोदराधोक्षज यत्राहं च यदा स्वपानि वरद त्वं तत्र मेऽर्थं जप । श्रीराधा त्वयि तज्जपेच्छ्रमयुते मातेव हृद्यङ्करी मेऽखण्डः सुजपो भवेदिति तदा कृष्णस्तथाऽस्तूक्तवान् ॥ 7॥ अन्यां कृष्ण शृणुष्व दुर्घटकरीं मायापते मेऽर्थनाम् ते नामानि जपेयमेव भुवने यावन्ति भानि क्षणे । (भानि एवं नक्षत्राणि) ते नामस्मरणं कृतं सुमतिभिर्यावत्करिष्यन्ति ये प्रत्युच्छ्वासमथो स्मरानि तदहं कृष्णस्तथाऽस्तूक्तवान् ॥ 8॥ विष्वक्सेन विधो शृणुष्व चरमं शौरे गुरो लालसं (विष्वक्सेन हरे) काङ्क्षेद्यस्तव नाम वारिधिझषस्त्रैलोक्यमोक्षं यदा । कार्यं नैव विलम्बनं च भवता तस्माद्बहूंस्तारय तस्यान्ते सह राधया निवसतात् कृष्णस्तथाऽस्तूक्तवान् ॥ 9॥ इति श्रीमदुदासीनपरमहंसज्ञानदासाख्येन विरचितं श्रीकृष्णदत्तवराष्टकं सम्पूर्णम् । ## Proofread by Saritha Sangameswaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}