% Text title : shrIkRiShNAShTottarashatanAmastotram with mangalAShTakam and 108 names % File name : shrIkRiShNAShTottarashatanAmastotram.itx % Category : vishhnu, पुष्पाश्रीवत्सन्, क्रिश्न, विश्नु, अष्टोत्तरशतनाम, अष्टोत्तरशतनामावली, नामावली, मन्गल, अष्टक % Location : doc\_vishhnu % Author : Pushpa Srivatsan % Transliterated by : N V Vathsan nvvathsan at gmail.com % Proofread by : N V Vathsan nvvathsan at gmail.com % Translated by : Pushpa Srivatsan % Description-comments : Composed on Margashirsha Maha Dwadashi day December 26, 2020 % Latest update : December 26, 2020 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Srikrishna Ashtottarashatanama Stotram ..}## \itxtitle{.. श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम् ..}##\endtitles ## OM श्रीरामजयम् OM सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । OM गीताचार्याय विद्महे । भक्तमित्राय धीमहि । तन्नः कृष्णः प्रचोदयात् ॥ अथ श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम् । परानन्दप्रकाशाय नरानन्दावतारिणे । वरानन्दविकाशाय चिरानन्दाय ते नमः ॥ 1॥ कारागृहसुजन्याय जन्मान्तरहिताय च । जन्मादिभयहाराय जनार्दनाय ते नमः ॥ 2॥ देवकीवसुदेवस्वपुत्ररूपपरात्मने । यशोदानन्दगोपस्वपुत्राभिपालिताय च ॥ 3॥ नीलनिर्मलगात्राय स्मितमोहनरूपिणे । बाललीलाभिनन्दाय बालकृष्णाय ते नमः ॥ 4॥ करुणालयनेत्राय कंजातपूतदृष्टये । कारुण्यसत्कटाक्षाय केशवाय नमो नमः ॥ 5॥ नवनीतचुराश्चर्यलीलाविनोदनन्दिने । सुज्ञाननवनीताय ज्ञानरूप्याय ते नमः ॥ 6॥ मृत्तिकाशनबालास्यप्रपञ्चदर्शनाय च । लीलाचतुरकृष्णाय सर्वस्वाय नमो नमः ॥ 7॥ सुरारिवधलीलाय सुरगानार्चिताय च । साधुसागरचन्द्राय हृषीकेशाय ते नमः ॥ 8॥ गोवर्धनगिरीशाय कालिङ्गनर्तनाय च । गोपवृन्दसुरक्षाय गोविन्दाय नमो नमः ॥ 9॥ गोकुलानन्दवर्धाय गोपिकारमणाय च । गोपिकाह्लादगानाय गोपालाय नमो नमः ॥ 10॥ वेणुगानाभिलीनाय प्राणमिश्रितगीतये । श्रोतृविस्मृतसर्वाय प्राणनाथाय ते नमः ॥ 11॥ जङ्गमस्थावरावेशदिव्यमाधुर्यवेणवे । मनोगालनगीताय गीतरागाय(1) ते नमः ॥ 12॥ सङ्गीतसुस्वरानन्दरागस्वरूपमूर्तये । रागतालगतिस्थाय स्थाणवे ते नमो नमः ॥ 13॥ गोपिकाराससुक्रीडासूचतत्त्वप्रपत्तये(2) | गोपिकाभक्तिवश्याय दामोदराय ते नमः ॥ 14॥ रुक्मिणीसत्यभामासभक्तिज्ञानाश्रयाय च । माधुर्यभक्तिपूज्याय अच्युताय नमो नमः ॥ 15॥ निजभक्त्यभिगम्याय भक्तहृत्स्थलवासिने । तुलसीदलतृप्ताय भक्तप्रियाय ते नमः ॥ 16॥ अतिसौलभ्यदैवाय लघुपूजनतोषिणे । तुलसीदलमालाय नारायणाय ते नमः ॥ 17॥ सुदामभक्तिनैवेद्यसुप्रीतिमित्रपोषिणे । पाण्डवापत्त्यपोहाय रक्षादैवाय ते नमः ॥ 18॥ पञ्चेन्द्रियवशार्तिस्थसन्मनस्तापहारिणे । पञ्चपाण्डवभार्यार्तितापापहाय(3) ते नमः ॥ 19॥ द्रौपदीभक्तिवश्याय सतीमानसुरक्षिणे । सदारक्षितकृष्णाय(4) क्षिप्रप्रसादिने नमः ॥ 20॥ दुश्शक्तिपीडितायुद्धसच्छक्तिजयकारिणे । भक्तपाण्डवतापार्तिकरकौरवनाशिने ॥ 21॥ निष्कामकर्मबोधाय कर्ममर्मप्रदर्शिने । स्वजीवकर्मयोगाय योगेश्वराय ते नमः ॥ 22॥ गीताबोधप्रमाणाय शरणार्थिनयाय च । प्रपन्नविजयानेत्रे भक्तसारथये नमः ॥ 23॥ भक्तियोगोपदेशाय सद्भक्तजीवमार्गिणे । निजभक्त्यपरोक्षाय सद्भक्तपालिने नमः ॥ 24॥ निष्कामभक्तितत्त्वस्वगीतोपदेशदर्शिने । शरणागतरक्षाय शरण्याय नमो नमः ॥ 25॥ भक्तितत्त्वार्थगीताय सद्भक्तिज्ञानदीपिने । निष्कामभक्तिबोधाय गीतासाराय ते नमः ॥ 26॥ अनन्यशरणागन्तुरक्षणामोक्षदायिने । ज्ञानबोधस्वगीताय ज्ञानाचार्याय ते नमः ॥ 27॥ ज्ञानयोगप्रबोधाय सुज्ञानमार्गगामिने । सज्ज्ञानतत्त्वदर्शाय तत्त्वबोधाय ते नमः ॥ 28॥ हिम्यालयप्रशान्ताय नरनारायणाय च । सर्वानन्दप्रकाशाय श्रीकृष्णाय नमो नमः ॥ 29॥ गङ्गाप्रभवपादाय(5) बदरीधामपूतये । गङ्गास्वरूपकृष्णाय अनन्ताय नमो नमः ॥ 30॥ श्रीभागवतगेहाय पुण्यचारित्ररूपिणे । भागवतेष्टदैवाय भगधेयाय ते नमः ॥ 31॥ बालालापं सुभक्त्युत्थं एतत्स्तोत्रं त्वदर्पणम् । नमस्तुभ्यं हरे कृष्ण पाहि मां शरणागताम् ॥ 32॥ कृष्णालयमिदंस्तोत्रं श्रीकृष्णशुभदैवतम् । कृष्णरागस्फुरद्दीपं कृष्णमानसपूजनम् ॥ 33॥ अनुरागाभिषेकं च रागपुष्पार्चनं शिवम् । न्यूनच्छिद्राणिधूपं च दीपाराधनदर्शनम् ॥ 34॥ शरणागतिनैवेद्यं कृष्णार्पणं सुगीतकम् । कृताञ्जलिनमस्कारं कृष्णप्रसादमङ्गलम् ॥ 35॥ मङ्गलं योगकृष्णाय मूलाधाराय मङ्गलम् । मङ्गलं गीतकृष्णाय नादरामाय मङ्गलम् ॥ 36॥ कृष्ण त्वमसिमच्छ्रायः कुरु दृष्टिप्रसादनम् । मङ्गलायनकृष्ण त्वं कुरु सम्पूर्णमङ्गलम् ॥ 37॥ पूर्णत्वनयगीताय पूर्णानन्दप्रकाशिने । पूर्णाभिव्याप्तसर्वाय पूर्णाय शुभमङ्गलम् ॥ 38॥ त्यागब्रह्मगुरुस्वामिशिष्यापुष्पासुगीतकम् । कृष्णस्तोत्रं महापुण्यं ब्रह्मानन्दं सुमङ्गलम् ॥ 39॥ OM ## Footnotes ## (1) गीतरागाय ## = The Melody of this song## (2) ## The One in whose RAsakrIDA, sport with the gopikAs, the principle of prapatti - saraNAgati - surrender is hinted.## (3) ## The allegory is: Pancha PANDavas are the five indriyas and DraupadI is the virtuous mind## (4) kR^iShNA ## = DraupadI## (5) ## Prostrations unto the Feet that are the Source of the GangA ## || श्रीकृष्णमङ्गलाष्टकम् ॥ मङ्गलं हरिकृष्णाय भक्तवश्याय मङ्गलम् । मायाविनोदलीलाय शुभदाय सुमङ्गलम् ॥ 1॥ वेदवेदान्तगुह्याय वेदशब्दस्वराय च । वेदोपनिषदर्थाय वेदसत्याय मङ्गलम् ॥ 2॥ सामगानाभिपूज्याय सामगानस्वरूपिणे । सामजस्वरसङ्गीतवीणानादाय मङ्गलम् ॥ 3॥ वीणासुस्वरगीताय वीणागानार्चिताय च । वीणागीतप्रसन्नाय वेणुगानाय मङ्गलम् ॥ 4॥ नादविद्यादिमूलाय नादसुस्वरमोदिने । नादाय नादगम्याय नादनाथाय मङ्गलम् ॥ 5॥ नादाचलप्रदीपाय नादात्मने सुमङ्गलम् । नादोपासनवन्द्याय श्रीकृष्णाय सुमङ्गलम् ॥ 6॥ पूर्णभक्तिप्रसादाय पूर्णसौभाग्यदायिने । पूर्णज्ञानस्वरूपाय ज्ञानमोक्षाय मङ्गलम् ॥ 7॥ त्यागराजगुरुस्वामिसद्गानगानमूर्तये । शिष्यापुष्पाकृतस्तोत्रपूर्णवासाय मङ्गलम् ॥ 8॥ OM शुभमस्तु इति सद्गुरुश्रीत्यागराजस्वामिशिष्यया भक्तया पुष्पया गुर्वनुग्रहेण कृतं श्रीकृष्णाष्टोत्तरशतनामस्तोत्रं श्रीकृष्णमङ्गलाष्टकसहितं gurusannidhau samarpitam | OM ## Composed and translated by Pushpa Srivatsan (Copyright) Encoded and proofread by N V Vathsan nvvathsan at gmail.com Copyright Pushpa Srivatsan ## OM श्रीरामजयम् OM सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । OM गीताचार्याय विद्महे । भक्तमित्राय धीमहि । तन्नः कृष्णः प्रचोदयात् ॥ अथ श्रीकृष्णाष्टोत्तरशतनामावलिः । OM परानन्दप्रकाशाय नमः । OM नरानन्दावतारिणे नमः । OM वरानन्दविकाशाय नमः । OM चिरानन्दाय नमः । OM कारागृहसुजन्याय नमः । OM जन्मान्तरहिताय नमः । OM जन्मादिभयहाराय नमः । OM जनार्दनाय नमः । OM देवकीवसुदेवस्वपुत्ररूपपरात्मने नमः । OM यशोदानन्दगोपस्वपुत्राभिपालिताय नमः । 10 OM नीलनिर्मलगात्राय नमः । OM स्मितमोहनरूपिणे नमः । OM बाललीलाभिनन्दाय नमः । OM बालकृष्णाय नमः । OM करुणालयनेत्राय नमः । OM कंजातपूतदृष्टये नमः । OM कारुण्यसत्कटाक्षाय नमः । OM केशवाय नमः । OM नवनीतचुराश्चर्यलीलाविनोदनन्दिने नमः । OM सुज्ञाननवनीताय नमः । 20 OM ज्ञानरूप्याय नमः । OM मृत्तिकाशनबालास्यप्रपञ्चदर्शनाय नमः । OM लीलाचतुरकृष्णाय नमः । OM सर्वस्वाय नमः । OM सुरारिवधलीलाय नमः । OM सुरगानार्चिताय नमः । OM साधुसागरचन्द्राय नमः । OM हृषीकेशाय नमः । OM गोवर्धनगिरीशाय नमः । OM कालिङ्गनर्तनाय नमः । 30 OM गोपवृन्दसुरक्षाय नमः । OM गोविन्दाय नमः । OM गोकुलानन्दवर्धाय नमः । OM गोपिकारमणाय नमः । OM गोपिकाह्लादगानाय नमः । OM गोपालाय नमः । OM वेणुगानाभिलीनाय नमः । OM प्राणमिश्रितगीतये नमः । OM प्राणनाथाय नमः । OM जङ्गमस्थावरावेशदिव्यमाधुर्यवेणवे नमः । 40 OM मनोगालनगीताय नमः । OM गीतरागाय(1) नमः । OM सङ्गीतसुस्वरानन्दरागस्वरूपमूर्तये नमः । OM रागतालगतिस्थाय नमः । OM स्थाणवे नमः । OM गोपिकाराससुक्रीडासूचतत्त्वप्रपत्तये(2) नमः । OM गोपिकाभक्तिवश्याय नमः । OM दामोदराय नमः । OM रुक्मिणीसत्यभामासभक्तिज्ञानाश्रयाय नमः । OM माधुर्यभक्तिपूज्याय नमः । 50 OM अच्युताय नमः । OM निजभक्त्यभिगम्याय नमः । OM भक्तहृत्स्थलवासिने नमः । OM तुलसीदलतृप्ताय नमः । OM भक्तप्रियाय नमः । OM अतिसौलभ्यदैवाय नमः । OM लघुपूजनतोषिणे नमः । OM तुलसीदलमालाय नमः । OM नारायणाय नमः । OM सुदामभक्तिनैवेद्यसुप्रीतिमित्रपोषिणे नमः । 60 OM पाण्डवापत्त्यपोहाय नमः । OM रक्षादैवाय नमः । OM पञ्चेन्द्रियवशार्तिस्थसन्मनस्तापहारिणे नमः । OM पञ्चपाण्डवभार्यार्तितापापहाय(3) नमः । OM द्रौपदीभक्तिवश्याय नमः । OM सतीमानसुरक्षिणे नमः । OM सदारक्षितकृष्णाय(4) नमः । OM क्षिप्रप्रसादिने नमः । OM दुश्शक्तिपीडितायुद्धसच्छक्तिजयकारिणे नमः । OM भक्तपाण्डवतापार्तिकरकौरवनाशिने नमः । 70 OM निष्कामकर्मबोधाय नमः । OM कर्ममर्मप्रदर्शिने नमः । OM स्वजीवकर्मयोगाय नमः । OM योगेश्वराय नमः । OM गीताबोधप्रमाणाय नमः । OM शरणार्थिनयाय नमः । OM प्रपन्नविजयानेत्रे नमः । OM भक्तसारथये नमः । OM भक्तियोगोपदेशाय नमः । OM सद्भक्तजीवमार्गिणे नमः । 80 OM निजभक्त्यपरोक्षाय नमः । OM सद्भक्तपालिने नमः । OM निष्कामभक्तितत्त्वस्वगीतोपदेशदर्शिने नमः । OM शरणागतरक्षाय नमः । OM शरण्याय नमः । OM भक्तितत्त्वार्थगीताय नमः । OM सद्भक्तिज्ञानदीपिने नमः । OM निष्कामभक्तिबोधाय नमः । OM गीतासाराय नमः । OM अनन्यशरणागन्तुरक्षणामोक्षदायिने नमः । 90 OM ज्ञानबोधस्वगीताय नमः । OM ज्ञानाचार्याय नमः । OM ज्ञानयोगप्रबोधाय नमः । OM सुज्ञानमार्गगामिने नमः । OM सज्ज्ञानतत्त्वदर्शाय नमः । OM तत्त्वबोधाय नमः । OM हिम्यालयप्रशान्ताय नमः । OM नरनारायणाय नमः । OM सर्वानन्दप्रकाशाय नमः । OM श्रीकृष्णाय नमः । 100 OM गङ्गाप्रभवपादाय(5) नमः । OM बदरीधामपूतये नमः । OM गङ्गास्वरूपकृष्णाय नमः । OM अनन्ताय नमः । OM श्रीभागवतगेहाय नमः । OM पुण्यचारित्ररूपिणे नमः । OM भागवतेष्टदैवाय नमः । OM भगधेयाय नमः । 108 OM श्रीकृष्णाय परब्रह्मणे नमो नमः । OM शुभमस्तु इति सद्गुरुश्रीत्यागराजस्वामिशिष्यया भक्तया पुष्पया गुर्वनुग्रहेण ग्रथिता श्रीकृष्णाष्टोत्तरशतनामावली श्रीकृष्णशुभचरणकमले समर्पिता । OM ## Footnotes ## (1) गीतरागाय ## = The Melody of this song## (2) ## The One in whose RAsakrIDA, sport with the gopikAs, the principle of prapatti - saraNAgati - surrender is hinted.## (3) ## The allegory is: Pancha PANDavas are the five indriyas and DraupadI is the virtuous mind## (4) kR^iShNA ## = DraupadI## (5) ## Prostrations unto the Feet that are the Source of the GangA Composed and translated by Pushpa Srivatsan (Copyright) Encoded and proofread by N V Vathsan nvvathsan at gmail.com Copyright Pushpa Srivatsan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}