% Text title : Stavamritalahari Waves of Hymns of Nectar by Vishwanatha Chakravarti % File name : stavAmRRitalaharIsangraha.itx % Category : vishhnu, krishna, sangraha, vishvanAthachakravartin, stavAmRRitalaharI, aShTaka, laharI % Location : doc\_vishhnu % Author : Vishwanatha Chakravarti % Transliterated by : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net % Proofread by : Jan Brzezinski, Neal Delmonico % Acknowledge-Permission: http://granthamandira.net Gaudiya Grantha Mandira % Latest update : March 16, 2019 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Stavamritalahari Waves of Hymns of Nectar by Vishwanatha Chakravarti Thakkur ..}## \itxtitle{.. shrIstavAmR^italaharI ..}##\endtitles ## shrIvishvanAthachakravartiThakkuravirachitA ## Contents ## anukramaNikA ##(1) Shri Gurudevashtakam ## (1) shrIgurudevAShTakam ##(2) Shri Gurucharanasmaranashtakam ## (2) shrIgurucharaNasmaraNAShTakam ##(3) Shri Paramaguruprabhuvarashtakam ## (3) shrIparamaguruprabhuvarAShTakam ##(4) Shri Ganganarayanadevashtakam ## (4) shrIga~NgAnArAyaNadevAShTakam ##(5) Shri Narottamashtakam ## (5) shrInarottamAShTakam ##(6) Shri Lokanathaprabhuvarashtakam ## (6) shrIlokanAthaprabhuvarAShTakam ##(7) Shri Shachinandanavijayashtakam ## (7) shrIshachInandanavijayAShTakam ##(8) Shri Manmahaprabhorashtakam Svarupacharitamritam ## (8) shrImanmahAprabhoraShTakam shrIsvarUpacharitAmR^itam ##(9) Shri Svapnavilasamritashtakam ## (9) shrIsvapnavilAsAmR^itAShTakam ##(10) Shri Gopaladevashtakam ## (10) shrIgopAladevAShTakam ##(11) Shri Madanagopalashtakam ## (11) shrImadanagopAlAShTakam ##(12) Shri Govindadevashtakam ## (12) shrIgovindadevAShTakam ##(13) Shri Gopinathadevashtakam ## (13) shrIgopinAthadevAShTakam ##(14) Shri Gokulanandagovindadevashtakam ## (14) shrIgokulanandagovindadevAShTakam ##(15) Shri Svayambhagavattvashtakam ## (15) shrIsvayaMbhagavattvAShTakam ##(16) Shri Jaganmohanashtakam ## (16) shrIjaganmohanAShTakam ##(17) Shri Anuragavallih ## (17) shrIanurAgavalliH ##(18) Shri Vrindadevyashtakam ## (18) shrIvR^indAdevyaShTakam ##(19) Shri Radhikadhyanamritastotram ## (19) shrIrAdhikAdhyAnAmR^itastotram ##(20) Shri Rupachintamanih ## (20) shrIrUpachintAmaNiH ##(21) Shri Sankalpakalpadrumah ## (21) shrIsa~NkalpakalpadrumaH ##(22) Nikunjakelivirudavali ## (22) niku~njakelivirudAvalI ##(23) Suratakathamritam Aryashatakam ## (23) suratakathAmR^itaM Aryashatakam ##(24) Shri Nandishvarashtakam ## (24) shrInandIshvarAShTakam ##(25) Shri Vrindavanashtakam 2 ## (25) shrIvR^indAvanAShTakam 2 ##(26) Shri Govardhanashtakam ## (26) shrIgovardhanAShTakam ##(27) Shri Krishnakundashtakam ## (27) shrIkR^iShNakuNDAShTakam ##(28) Shri Gitavali 2 ## (28) shrIgItAvalI 2 \chapter{##(1) Shri Gurudevashtakam ## .. (1) shrIgurudevAShTakam ..} saMsAradAvAnalalIDhaloka trANAya kAruNyaghanAghanatvam | prAptasya kalyANaguNArNavasya vande guroH shrIcharaNAravindam || 1|| mahAprabhoH kIrtananR^ityagIta vAditramadyanmanaso rasena | romA~nchakampAshrutara~NgabhAjo vande guroH shrIcharaNAravindam || 2|| shrIvigrahArAdhananityanAnA shR^i~NgAratanmandiramArjanAdau | yuktasya bhaktAMshcha niyu~njato.api vande guroH shrIcharaNAravindam || 3|| chaturvidhashrIbhagavatprasAda svAdvannatR^iptAn haribhaktasa~NghAn | kR^itvaiva tR^iptiM bhajataH sadaiva vande guroH shrIcharaNAravindam || 4|| shrIrAdhikAmAdhavayorapAra mAdhuryalIlAguNarUpanAmnAm | pratikShaNAsvAdanalolupasya vande guroH shrIcharaNAravindam || 5|| niku~njayUno ratikelisiddhyai yA yAlibhiryuktirapekShaNIyA | tatrAtidAkShyAdativallabhasya vande guroH shrIcharaNAravindam || 6|| sAkShAddharitvena samastashAstrai\- ruktastathA bhAvyata eva sadbhiH | kinto prabhoryaH priya eva tasya vande guroH shrIcharaNAravindam || 7|| yasya prasAdAdbhagavatprasAdo yasyAprasAdAn na gatiH kuto.api | dhyAyan stuvaMstasya yashastrisandhyaM vande guroH shrIcharaNAravindam || 8|| shrImadguroraShTakametaduchchai\- rbrAhme muhUrte paThati prayatnAt | yastena vR^indAvananAtha sAkShAt sevaiva labhyA juShaNo.anta eva || 9|| iti shrImadvishvanAthachakravartivirachitaM shrIgurudevAShTakaM sampUrNam | \chapter{##(2) Shri Gurucharanasmaranashtakam ## .. (2) shrIgurucharaNasmaraNAShTakam ..} prAtaH shrItulasInatiH svakaratastatpiNDikAlepanaM tatsAmmukhyamatha sthitiM smR^itiratha svasvAminoH pAdayoH | tatsevArthabahuprasUnachayanaM nityaM svayaM yasya taM shrIrAdhAramaNaM mudA guruvaraM vande nipatyAvanau || 1|| madhyAhne tu nijeshapAdakamaladhyAnArchanAnnArpaNa prAdakShiNAnatistutipraNayitA nR^ityaM satAM sa~NgatiH | shrImadbhAgavatArthasIdhumadhurAsvAdaH sadA yasya taM shrIrAdhAramaNaM mudA guruvaraM vande nipatyAvanau || 2|| prakShAlyA~NghriyugaM natistutijayaM kartuM mano.atyutsukaM sAyaM goShThamupAgataM vanabhuvo draShTuM nijasvAminam | premAnandabhareNa netrapuTayordhArA chirAdyasya taM shrIrAdhAramaNaM mudA guruvaraM vande nipatyAvanau || 3|| rAtrau shrIjayadevapadyapaThanaM tadgItagAnaM rasA svAdo bhaktajanaiH kadAchidabhitaH sa~NkIrtane nartanam | rAdhAkR^iShNavilAsakelyanubhavAdunnidratA yasya taM shrIrAdhAramaNaM mudA guruvaraM vande nipatyAvanau || 4|| nindetyakSharayordvayaM parichayaM prAptaM na yatkarNayoH sAdhUnAM stutimeva yaH svarasanAmAsvAdayatyanvaham | vishvAsyaM jagadeva yasya na punaH kutrApi doShagrahaH shrIrAdhAramaNaM mudA guruvaraM vande nipatyAvanau || 5|| yaH ko.apyastu padAbjayornipatito yaH svIkarotyeva taM shIghraM svIyakR^ipAbalena kurute bhaktau tu matvAspadam | nityaM bhaktirahasyashikShaNavidhiryasya svabhR^ityeShu taM shrIrAdhAramaNaM mudA guruvaraM vande nipatyAvanau || 6|| sarvA~NgairnatabhR^ityamUrdhni kR^ipayA svapAdArpaNaM smitvA chAru kR^ipAvalokasudhayA tanmAnasodAsanam | tatpremodayahetave svapadayoH sevopadeshaH svayaM shrIrAdhAramaNaM mudA guruvaraM vande nipatyAvanau || 7|| rAdhe ! kR^iShNa ! iti plutasvarayutaM nAmAmR^itaM nAthayo\- rjihvAgre naTayan nirantaramaho no vetti vastu kvachit | yatki~nchidvyavahArasAdhakamapi premnaiva magno.asti yaH shrIrAdhAramaNaM mudA guruvaraM vande nipatyAvanau || 8|| tvatpAdAmbujasIdhusUchakatayA padyAShTakaM sarvathA yAtaM yatparamANutAM prabhuvara prodyatkR^ipAvAridhe | machchetobhramaro.avalambA tadidaM prApyAvilambaM bhavat sa~NgaM ma~njuniku~njadhAmni juShatAM tatsvAminoH saurabham || 9|| iti shrImadvishvanAthachakravartivirachitaM shrIgurucharaNasmaraNAShTakaM sampUrNam | \chapter{##(3) Shri Paramaguruprabhuvarashtakam ## .. (3) shrIparamaguruprabhuvarAShTakam ..} prapannajananIvR^iti jvalati saMsR^itirjvAlayA yadIyanayanoditAtulakR^ipAtivR^iShTirdrutam | vidhUya davathuM karotyamalabhaktivApyauchitIM sa kR^iShNacharaNaH prabhuH pradishatu svapAdAmR^itam || 1|| yadAsyakamaloditA vrajabhuvo mahimnAM tatiH shrutA bata visarjayetpatikalatraputrAlayAn | kalindatanayAtaTI vanakuTIravAsaM nayet sa kR^iShNacharaNaH prabhuH pradishatu svapAdAmR^itam || 2|| vrajAmbujadR^ishAM kathaM bhavati bhAvabhUmA kathaM bhavedanugatiH kathaM kimiha sAdhanaM ko.adhikR^it | iti sphuTamavaiti ko yadupadeshabhAgyaM vinA sa kR^iShNacharaNaH prabhuH pradishatu svapAdAmR^itam || 3|| tapasviyatikarmiNAM sadasi tArkikAnAM tathA pratisvamatavaiduShIprakaTanoDhagarvashriyAm | virAjati raviryathA tamasi yaH svabhaktyojasA sa kR^iShNacharaNaH prabhuH pradishatu svapAdAmR^itam || 4|| kimadya paridhAsyate kimatha bhojyate rAdhayA samaM madanamohano madanakoTinimajjitaH | itIShTavarivasyayA nayati yo.aShTayAmAn sadA sa kR^iShNacharaNaH prabhuH pradishatu svapAdAmR^itam || 5|| mR^ida~NgakaratAlikAmadhurakIrtane nartayan janAn sukR^itino naTan svayamapi pramodAmbudhau | nimajjati dR^igambubhiHpulakasa~NkulaHsnAti yaH sa kR^iShNacharaNaH prabhuH pradishatu svapAdAmR^itam || 6|| samaM bhagavato janaiH pravarabhaktishAstroditaM rasaM surasayanmuhuH parijanAMshcha yaH svAdayan | svashiShyashataveShTito jayati chakravartyAkhyayA sa kR^iShNacharaNaH prabhuH pradishatu svapAdAmR^itam || 7|| sthitiH surasarittaTe madanamohano jIvanaM spR^ihA rasikasa~Ngame chaturimA janoddhAraNe | ghR^iNA viShayiShu kShamA jhaTiti yasya chAnuvraje sa kR^iShNacharaNaH prabhuH pradishatu svapAdAmR^itam || 8|| idaM prabhuvarAShTakaM paThati yastadIyo jana\- stada~NghrikamaleShTadhIH sa khalu ra~NgavatpremabhAk | vilAsabhR^itama~njulyAlyatikR^ipaikapAtrIbhavan niku~njanilayAdhipAvachirameva tau sevate || 9|| iti shrImadvishvanAthachakravartivirachitaM shrIshrIparamaguruprabhuvarAShTakaM sampUrNam | \chapter{##(4) Shri Ganganarayanadevashtakam ## .. (4) shrIga~NgAnArAyaNadevAShTakam ..} kulasthitAn karmiNa uddidhIrShu\- rga~Ngaiva yasmin kR^ipayAvisheSha | shrIchakravartI dayatAM sa ga~NgA nArAyaNaH premarasAmbudhirmAm || 1|| narottamo bhaktyavatAra eva yasmin svabhaktiM nidadhau mudaiva | shrIchakravartI dayatAM sa ga~NgA nArAyaNaH premarasAmbudhirmAm || 2|| vR^indAvane yasya yashaH prasiddhaM adyApi gIyate satAM sadaHsu | shrIchakravartI dayatAM sa ga~NgA nArAyaNaH premarasAmbudhirmAm || 3|| shrIgovindadevadvibhujatvashaMsi shrutiM vadan sadvipadaM nirAsthat | shrIchakravartI dayatAM sa ga~NgA nArAyaNaH premarasAmbudhirmAm || 4|| saushIlyayukto guNaratnarAshiH pANDityasAraH pratibhAvivasvAn | shrIchakravartI dayatAM sa ga~NgA nArAyaNaH premarasAmbudhirmAm || 5|| janAn kR^ipAdR^iShTibhireva sadyaH prapadyamAnAn svapade.akarodyaH | shrIchakravartI dayatAM sa ga~NgA nArAyaNaH premarasAmbudhirmAm || 6|| loke prabhutvaM sthirabhaktiyogaM yasmai svayaM gauraharirvyatAnIt | shrIchakravartI dayatAM sa ga~NgA nArAyaNaH premarasAmbudhirmAm || 7|| vR^indAvanIyAtirahasyabhakterj~nAnaM vinA yaH na kuto.api siddhyet | shrIchakravartI dayatAM sa ga~NgA nArAyaNaH premarasAmbudhirmAm || 8|| vishrambhavAn yashcharaNeShu ga~NgAnArAyaNapremAmburAsheH | etatpaThedaShTakamekachittaH sa tatparIvArapadaM prayAti || 9|| iti shrImadvishvanAthachakravartivirachitaM shrIshrIga~NgAnArAyaNadevAShTakaM sampUrNam || \chapter{##(5) Shri Narottamashtakam ## .. (5) shrInarottamAShTakam ..} shrIkR^iShNanAmAmR^itavarShivaktra chandraprabhAdhvastatamobharAya | gaurA~NgadevAnucharAya tasmai namo namaH shrIlanarottamAya || 1|| sa~NkIrtanAnandajamandahAsya dantadyutidyotitadi~NmukhAya | svedAshrudhArAsnapitAya tasmai namo namaH shrIlanarottamAya || 2|| mR^ida~NganAdashrutimAtracha~nchat padAmbujAmandamanoharAya | sadyaH samudyatpulakAya tasmai namo namaH shrIlanarottamAya || 3|| gandharvagarvakShapaNasvalAsya vismApitAsheShakR^itivrajAya | svasR^iShTagAnaprathitAya tasmai namo namaH shrIlanarottamAya || 4|| AnandamUrchChAvanipAtabhAta dhUlIbharAla~NkR^itavigrahAya | yaddarshanaM bhAgyabhareNa tasmai namo namaH shrIlanarottamAya || 5|| sthale sthale yasya kR^ipAprapAbhiH kR^iShNAnyatR^iShNA janasaMhatInAm | nirmUlitA eva bhavanti tasmai namo namaH shrIlanarottamAya || 6|| yadbhaktiniShThA palarekhikeva sparshaH punaH sparshamaNIva yasya | prAmANyamevaM shrutivadyadIyaM tasmai namaH shrIlanarottamAya || 7|| mUrtaiva bhaktiH kimayaM kimeSha vairAgyasArastanumAn nR^iloke | sambhAvyate yaH kR^itibhiH sadaiva tasmai namaH shrIlanarottamAya || 8|| rAjanmR^ida~NgakaratAlakalAbhirAmaM gaurA~NgagAnamadhupAnabharAbhirAmam | shrImannarottamapadAmbujama~njunR^ityaM bhR^ityaM kR^itArthayatu mAM phaliteShTakR^ityam || 9|| iti shrImadvishvanAthachakravartivirachitaM shrInarottamAShTakaM sampUrNam | \chapter{##(6) Shri Lokanathaprabhuvarashtakam ## .. (6) shrIlokanAthaprabhuvarAShTakam ..} yaH kR^iShNachaitanyakR^ipaikavitta\- statpremahemAbharaNADhyachittaH | nipatya bhUmau satataM namAma\- staM lokanAthaM prabhumAshrayAmaH || 1|| yo labdhavR^indAvananityavAsaH parisphuratkR^iShNavilAsarAsaH | svAchAracharyasatatAvirAma\- staM lokanAthaM prabhumAshrayAmaH || 2|| sadollasadbhAgavatAnuraktyA yaH kR^iShNarAdhAshravaNAdibhaktyA | ayAtayAmIkR^itasarvayAma\- staM lokanAthaM prabhumAshrayAmaH || 3|| vR^indAvanAdhIshapadAbjasevA svAde.anumajjanti na hanta ke vA | yasteShvapi shlAghAtamo.abhirAma\- staM lokanAthaM prabhumAshrayAmaH || 4|| yaH kR^iShNalIlArasa eva lokAn anunmukhAnvIkShya bibharti shokAn | svayaM tadAsvAdanamAtrakAma\- staM lokanAthaM prabhumAshrayAmaH || 5|| kR^ipAbalaM yasya viveda kashchit narottamo nAma mahAnvipashchit | yasya prathIyAnviShayoparAma\- staM lokanAthaM prabhumAshrayAmaH || 6|| rAgAnugAvartmani yatprasAdA\- dvishantyAvij~nA api nirviShAdAH | jane kR^itAgasyapi yastvavAma\- staM lokanAthaM prabhumAshrayAmaH || 7|| yaddAsadAsAnudAsadAsAH vayhaM bhavAmaH phalitAbhilAShAH | yadIyatAyAM sahasA vishAma\- staM lokanAthaM prabhumAshrayAmaH || 8|| shrIlokanAthAShTakamatyudAraM bhaktyA paThedyaH puruShArthasAram | sa ma~njulAlIpadavIM prapadya shrIrAdhikAM sevata eva sadyaH || 9|| so.ayaM shrIlokanAthaH sphuratu purukR^ipArashmibhiH svaiH samudyan uddhR^ityoddhR^itya yo naH prachuratamatamaH kUpato dIpitAbhiH | dR^igbhiH svapremavIthyA dishamadishadaho yAM shritA divyalIlA ratnADhyaM vindamAnA vayamapi nibhR^itaM shrIlagovardhanaM smaH || 10|| iti shrImadvishvanAthachakravartivirachitaM shrIshrIlokanAthaprabhuvarAShTakaM sampUrNam || \chapter{##(7) Shri Shachinandanavijayashtakam ## .. (7) shrIshachInandanavijayAShTakam ..} gadAdhara yadA paraH sa kila kashchanAlokito mayA shritagayAdhvanA madhuramUrtirekastadA | navAmbuda iva bruvan dhR^itanavAmbudo netrayo\- rluThan bhuvi niruddhavAgvijayate shachInandanaH || 1|| alakShitacharIM harItyuditamAtrataH kiM dashAM asAvatibudhAgraNIratulakampasampAdikAm | vrajannahaha modate na punaratra shAstreShviti svashiShyagaNaveShTito vijayate shachInandanaH || 2|| hA hA kimidamuchyate paTha paThAtra kR^iShNaM muhu\- rvinA tamiha sAdhutAM dadhati kiM budhA dhAtavaH | prasiddha iha varNasa~NghaTitasamyagAmnAyakaH svanAmni yaditi bruvanvijayate shachInandanaH || 3|| navAmbujadale yadIkShaNasavarNatAdIrghate sadA svahR^idi bhAvyatAM sapadi sAdhyatAM tatpadam | sa pAThayati vismitAn smitamukhaH svashiShyAniti pratiprakaraNaM prabhurvijayate shachInandanaH || 4|| kva yAni karavANi kiM kva nu mayA harirlabhyatAM tamuddishatu kaH sakhe kathaya kaH prapadyeta mAm | iti dravati ghUrNate kalitabhaktakaNThaH shuchA sa mUrchChayati mAtaraM vijayate shachInandanaH || 5|| smarArbudadurApayA tanuruchichChaTAchChAyayA tamaH kalitamaHkR^itaM nikhilameva nirmUlayan | nR^iNAM nayanasaubhagaM diviShadAM mukhaistArayan lasannadhidharaH prabhurvijayate shachInandanaH || 6|| ayaM kanakabhUdharaH praNayaratnamuchchaiH kiran kR^ipAturatayA vrajannabhavadatra vishvambharaH | yadakShi pathasa~ncharatsuradhunIpravAhairnijaM paraM cha jagadArdrayanvijayate shachInandanaH || 7|| gato.asmi madhurAM mama priyatamA vishAkhA sakhI gatA nu bata kiM dashAM vada kathaM nu vedAni tAm | itIva sa nijechChayA vrajapateH sutaH prApita\- stadIyarasacharvaNAM vijayate shachInandanaH || 8|| idaM paThati yo.aShTakaM guNanidhe shachInandana prabho tava padAmbuje sphuradamandavishrambhavAn | tamujjvalamatiM nijapraNayarUpavargAnugaM vidhAya nijadhAmani drutamurIkuruShva svayam || 9|| iti shrIvishvanAthachakravartiThakkuravirachitastavAmR^italaharyAM shrIshachInandanavijayAShTakaM sampUrNam | \chapter{##(8) Shri Manmahaprabhorashtakam Athava Shrisvarupacharitamritam ## .. (8) shrImanmahAprabhoraShTakam athavA shrIsvarUpacharitAmR^itam ..} svarUpa ! bhavato bhavatvayamiti smitasnigdhayA giraiva raghunAthamutpulakigAtramullAsayan | rahasyupadishan nijapraNayagUDhamudrAM svayaM virAjatu chirAya me hR^idi sa gaurachandraH prabhuH || 1|| svarUpa ! mama hR^idvraNaM bata viveda rUpaH kathaM lilekha yadayaM paTha tvamapi tAlapatre.akSharam | iti praNayavellitaM vidadhadAshu rUpAntaraM virAjatu chirAya me hR^idi sa gaurachandraH prabhuH || 2|| svarUpa ! parakIyasatpravaravastunAshechChatAM dadhajjana iha tvayA parichito na vetIkShayam | sanAtanamuditya vismitamukhaM mahAvismitaM virAjatu chirAya me hR^idi sa gaurachandraH prabhuH || 3|| svarUpa ! harinAma yaj jagadaghoShayaM tena kiM na vAchayitumapyathAshakamimaM shivAnandajam | iti svapadalehanaiH shishumachIkaran yaH kaviM virAjatu chirAya me hR^idi sa gaurachandraH prabhuH || 4|| svarUpa ! rasarItirambujadR^ishAM vraje bhaNyatAM ghanapraNayamAnajA shrutiyugaM mamotkaNThate | ramA yadiha mAninI tadapi lokayeti bruvan virAjatu chirAya me hR^idi sa gaurachandraH prabhuH || 5|| svarUpa ! rasamandiraM bhavasi manmudAmAspadaM tvamatra puruShottame vrajabhuvIva me vartase | iti svaparirambhaNaiH pulakinaM vyadhAttaM cha yo virAjatu chirAya me hR^idi sa gaurachandraH prabhuH || 6|| svarUpa ! kimapIkShitaM kva nu vibho nishi svapnataH prabho kathaya kiM nu tannavayuvA varAmbhodharaH | vyadhAtkimayamIkShyate kimu na hItyagAttAM dashAM virAjatu chirAya me hR^idi sa gaurachandraH prabhuH || 7|| svarUpa ! mama netrayoH purata eva kR^iShNo hasann upaiti na karagrahaM bata dadAti hA kiM sakhe | iti skhalati dhAvati shvasiti ghUrNate yaH sadA virAjatu chirAya me hR^idi sa gaurachandraH prabhuH || 8|| svarUpacharitAmR^itaM kila mahAprabhoraShTakaM rahasyatamamadbhutaM paThati yaH kR^itI pratyaham | svarUpaparivAratAM nayati taM shachInandano ghanapraNayamAdhurIM svapadayoH samAtvAdayan || 9|| iti shrIvishvanAthachakravartiThakkuravirachitastavAmR^italaharyAM shrImahAprabhoraShTakaM sampUrNam | \chapter{##(9) Shri Svapnavilasamritashtakam ## .. (9) shrIsvapnavilAsAmR^itAShTakam ..} priye ! svapne dR^iShTA saridinasutevAtra pulinaM yathA vR^indAraNye naTanapaTavastatra bahavaH | mR^ida~NgAdyaM vAdyaM vividhamiha kashchiddvijamaNiH sa vidyudgaurA~NgaH kShipati jagatIM premajaladhau || 1|| kadAchitkR^iShNeti pralapati rudan karhichidasau kva rAdhe hA heti shvasiti patati pro~njhati dhR^itim | naTatyullAsena kvachidapi gaNaiH svaiH praNayibhi\- stR^iNAdibrahmAntaM jagadatitarAM rodayati saH || 2|| tato buddhirbhrAntA mama samajani prekShya kimaho bhavetso.ayaM kAntaH kimayamahamevAsmi na paraH | ahaM chetkva preyAnmama sa kila chetkvAhamiti me bhramo bhUyo bhUyAnabhavadatha nidrAM gatavatI || 3|| priye ! dR^iShTvA tAstAH kutukini mayA darshitacharI rameshAdyA mUrtIrna khalu bhavatI vismayamagAt | kathaM vipro vismApayitumashakattvAM tava kathaM tathA bhrAntiM dhatte sa hi bhavati ko hanta kimidam || 4|| iti prochya preShThAM kShaNamatha parAmR^iShya ramaNo hasannAkUtaj~naM vyanudadatha taM kaustubhamaNim | tathA dIptaM tene sapadi sa yathA dR^iShTamiva ta\- dvilAsAnAM lakShmaM sthiracharagaNaiH sarvamabhavat || 5|| vibhAvyAtha proche priyatama mayA j~nAtamakhilaM tavAkUtaM yattvaM smitamatanuthAstattvamasi saH | sphuTaM yan nAvadIryadabhimatiratrApyahamiti sphurantI me tasmAdahamapi sa evetyanumime || 6|| yadapyasmAkInaM ratipadamidaM kaustubhamaNiM pradIpyAtraivAdIdR^ishadakhilajIvAnapi bhavAn | svashaktyAvirbhUya svamakhilavilAsaM pratijanaM nigadya premAbdhau punarapi tadAdhAsyasi jagat || 7|| yaduktaM gargeNa vrajapatisamakShaM shrutividA bhavetpIto varNaH kvachidapi tavaitan na hi mR^iShA | ataH svapnaH satyo mama cha na tadA bhrAntirabhavat tvamevAsau sAkShAdiha yadanubhUto.asi tadR^itam || 8|| pibedyasya svapnAmR^itamidamaho chittamadhupaH sa sandehasvapnAttvaritamiha jAgarti sumatiH | avAptashchaitanyaM praNayajaladhau khelati yato bhR^ishaM dhatte tasminnatulakaruNAM ku~njanR^ipatiH || 9|| iti shrIvishvanAthachakravartiThakkuravirachitastavAmR^italaharyAM shrIsvapnavilAsAmR^itAShTakaM sampUrNam | \chapter{##(10) Shri Gopaladevashtakam ## .. (10) shrIgopAladevAShTakam ..} madhuramR^idulachittaH premamAtraikavittaH svajanarachitaveShaH prAptashobhAvisheShaH | vividhamaNimayAla~NkAravAn sarvakAlaM sphuratu hR^idi sa eva shrIlagopAladevaH || 1|| nirupamaguNarUpaH sarvamAdhuryabhUpaH shritatanuruchidAsyaH koTichandrastutAsyaH | amR^itavijayihAsyaH prochChalachchillilAsyaH sphuratu hR^idi sa eva shrIlagopAladevaH || 2|| dhR^itanavaparabhAgaH savyahastasthitAgaH prakaTitanijakakShaH prAptalAvaNyalakShaH | kR^itanijajanarakShaH premavistAradakShaH sphuratu hR^idi sa eva shrIlagopAladevaH || 3|| kramavaladanurAgasvapriyApA~NgabhAga dhvanitarasavilAsaj~nAnavij~nApihAsaH | smR^itaratipatiyAgaH prItihaMsItaDAgaH sphuratu hR^idi sa eva shrIlagopAladevaH || 4|| madhurimabharamagne bhAtyasavye.avalagne trivaliralasavattvAtyasya puShTAnatatvAt | itarata iha tasyA mArarekheva rasyA sphuratu hR^idi sa eva shrIlagopAladevaH || 5|| vahati valitaharShaM vAhayaMshchAnuvarShaM bhajati cha sagaNaM svaM bhojayan yo.arpayan svam | girimukuTamaNiM shrIdAmavanmitratAshrIH sphuratu hR^idi sa eva shrIlagopAladevaH || 6|| adhidharamanurAgaM mAdhavendrasya tanvaM\- stadamalahR^idayotthAM premasevAM vivR^iNvan | prakaTitanijashaktyA vallabhAchAryabhaktyA sphuratu hR^idi sa eva shrIlagopAladevaH || 7|| pratidinamadhunApi prekShyate sarvadApi praNayasurasacharyA yasya varyA saparyA | gaNayatu kati bhogAn kaH kR^itI tatprayogAn sphuratu hR^idi sa eva shrIlagopAladevaH || 8|| giridharavaradevasyAShTakenemameva smarati nishi dine vA yo gR^ihe vA vane vA | akuTilahR^idayasya premadatvena tasya sphuratu hR^idi sa eva shrIlagopAladevaH || 9|| iti shrIvishvanAthachakravartiThakkuravirachitastavAmR^italaharyAM shrIgopAladevAShTakaM sampUrNam | \chapter{##(11) Shri Madanagopalashtakam ## .. (11) shrImadanagopAlAShTakam ..} mR^idutalAruNyajitaruchiradaradaprabhaM kulishaka~njAridarakalasajhaShachihnitam | hR^idi mamAdhAya nijacharaNasarasIruhaM madanagopAla ! nijasadanamanu rakSha mAm || 1|| mukharama~njIranakhashishirakiR^iNAvalI vimalamAlAbhiranupadamuditakAntibhiH | shravaNanetrashvasanapathasukhada nAtha he madanagopAla ! nijasadanamanu rakSha mAm || 2|| maNimayoShNIShadarakuTilimaNilochano\- chchalanachAturyachitalavaNimaNigaNDayoH | kanakatATa~NkaruchimadhurimaNi majjayan madanagopAla ! nijasadanamanu rakSha mAm || 3|| adharashoNimni darahasitasitimArchite vijitamANikyaradakiraNagaNamaNDite | nihitavaMshIka janaduravagamalIla he madanagopAla ! nijasadanamanu rakSha mAm || 4|| padakahArAlipadakaTakanaTaki~NkiNI valaya tATa~NkamukhanikhilamaNibhUShaNaiH | kalitanavyAbha nijatanuruchibhUShitai\- rmadanagopAla ! nijasadanamanu rakSha mAm || 5|| uDupakoTIkadanavadanaruchipallavai\- rmadanakoTImathananakharakarakandalaiH | dyutarukoTIsadanasadayanayanekShaNai\- rmadanagopAla ! nijasadanamanu rakSha mAm || 6|| kR^itanarAkArabhavamukhavibudhasevita ! dyutisudhAsAra ! purukaruNa ! kamapi kShitau | prakaTayan premabharamadhikR^itasanAtanaM madanagopAla ! nijasadanamanu rakSha mAm || 7|| taraNijAtIrabhuvi taraNikaravAraka priyakaShaNDAsthamaNisadanamahitasthite ! lalitayA sArdhamanupadaramita ! rAdhayA madanagopAla ! nijasadanamanu rakSha mAm || 8|| madanagopAla ! tava sarasamidamaShTakaM paThati yaH sAyamatisaralamatirAshu tam | svacharaNAmbhojaratirasasarasi majjayan madanagopAla ! nijasadanamanu rakSha mAm || 9|| iti shrIvishvanAthachakravartiThakkuravirachitastavAmR^italaharyAM shrImadanagopAlAShTakaM sampUrNam | \chapter{##(12) Shri Govindadevashtakam ## .. (12) shrIgovindadevAShTakam ..} jAmbUnadoShNIShavirAjimuktA mAlAmaNidyotishikhaNDakasya | bha~NgyA nR^iNAM lolupayan dR^ishaH shrI govindadevaH sharaNaM mamAstu || 1|| kapolayoH kuNDalalAsyahAsya\- chChavichChiTAchumbitayoryugena | saMmohayan sambhajatAM dhiyaH shrI govindadevaH sharaNaM mamAstu || 2|| svapreyasIlochanakoNashIdhu prAptyai purovarti janekShaNena | bhAvaM kamapyudgamayan budhAnAM govindadevaH sharaNaM mamAstu || 3|| vAmapragaNDArpitagaNDabhAsvat tATa~NkalolAlakakAntisiktaiH | bhrUvalganairunmadayan kulastrI\- rgovindadevaH sharaNaM mamAstu || 4|| dUre sthitAstA muralIninAdaiH svasaurabhairmudritakarNapAlIH | nAsArudho hR^idgata eva karShan govindadevaH sharaNaM mamAstu || 5|| navInalAvaNyabharaiH kShitau shrI rUpAnurAgAmbunidhiprakAshaiH | satashchamatkAravataH prakurvan govindadevaH sharaNaM mamAstu || 6|| kalpadrumAdhomaNimandirAntaH shrIyogapIThAmburuhAsyayA svam | upAsayaMstatravido.api mantrai\- rgovindadevaH sharaNaM mamAstu || 7|| mahAbhiShekakShaNasarvavAso.a la~NkR^itya~NgIkaraNochChalantyA | sarvA~NgabhAsAkulayaMstrilokIM govindadevaH sharaNaM mamAstu || 8|| govindadevAShTakametaduchchaiH paThettadIyA~NghriniviShTavIryaH | taM majjayanneva kR^ipApravAhai\- rgovindadevaH sharaNaM mamAstu || 9|| iti shrIvishvanAthachakravartiThakkuravirachitastavAmR^italaharyAM shrIgovindadevAShTakaM sampUrNam | \chapter{##(13) Shri Gopinathadevashtakam ## .. (13) shrIgopinAthadevAShTakam ..} Asye hAsyaM tatra mAdhvIkamasmin vaMshI tasyAM nAdapIyUShasindhuH | tadvIchIbhirmajjayan bhAti gopI\- rgopInAthaH pInavakShA gatirnaH || 1|| shoNoShNIShabhrAjimuktAsrajodyat pi~nChottaMsaspandanenApi nUnam | hR^innetrAlIvR^ittiratnAni mu~nchan gopInAthaH pInavakShA gatirnaH || 2|| bibhradvAsaH pItamUrUrukAntyA shlIShTaM bhAsvatki~NkiNIkaM nitambe | savyAbhIrIchumbitaprAntabAhu\- rgopInAthaH pInavakShA gatirnaH || 3|| gu~njAmuktAratnagA~NgeyahArai\- rmAlyaiH kaNThe lambamAnaiH krameNa | pItoda~nchatka~nchukenA~nchitashrI\- rgopInAthaH pInavakShA gatirnaH || 4|| shvatoShNIShaH shvetasushlokadhautaH sushvetasrakdvitrashaH shvetabhUShaH | chumban sharyAma~NgalArAtrike hR^i\- dgopInAthaH pInavakShA gatirnaH || 5|| shrIvatsashrIkaustubhodbhinnaromNAM varNaiH shrImAn yashchaturbhiH sadeShTaH | dR^iShTaH premNaivAtidhanyairananyai\- rgopInAthaH pInavakShA gatirnaH || 6|| tApi~nChaH kiM hemavallIyugAntaH pArshvadvandvoddyotividyudghanaH kim | kiM vA madhye rAdhayoH shyAmalendu\- rgopInAthaH pInavakShA gatirnaH || 7|| shrIjAhnavyA mUrtimAn premapu~njo dInAnAthAn darshayan svaM prasIdan | puShNan devAlabhyaphelAsudhAbhi\- rgopInAthaH pInavakShA gatirnaH || 8|| gopInAthAShTakaM tuShTachetA\- statpadAbjapremapuShNIbhaviShNuH | yo.adhIte tanmantukoTIrapashyan gopInAthaH pInavakShA gatirnaH || 9|| iti shrIvishvanAthachakravartiThakkuravirachitastavAmR^italaharyAM shrIgopinAthAShTakaM sampUrNam | \chapter{##(14) Shri Gokulanandagovindadevashtakam ## .. (14) shrIgokulanandagovindadevAShTakam ..} koTikandarpasandarpavidhvaMsana svIyarUpAmR^itAplAvitakShmAtala | bhaktalokekShaNaM sakShaNaM tarShayan gokulAnanda govinda tubhyaM nAmaH || 1|| yasya saurabhyasaulabhyabhAggopikA bhAgyaleshAya lakShmyApi taptaM tapaH | ninditendIvarashrIka tasmai muhu\- rgokulAnanda govinda tubhyaM nAmaH || 2|| vaMshikAkaNThayoryaH svaraste sa chet tAlarAgAdimAn shrutyanubhrAjitaH | kA sudhA brahma kiM kA nu vaikuNThamu\- dgokulAnanda govinda tubhyaM nAmaH || 3|| yatpadasparshamAdhuryamajjatkuchA dhanyatAM yAnti gopyo ramAto.apyalam | yadyasho dundubherghoShaNA sarvaji\- dgokulAnanda govinda tubhyaM nAmaH || 4|| yasya phelAlavAsvAdane pAtratAM brahmarudrAdayo yAnti naivAnyake | AdharaM shIdhumete.api vindanti no gokulAnanda govinda tubhyaM nAmaH || 5|| yasya lIlAmR^itaM savathAkarShakaM brahmasaukhyAdapi svAdu sarve jaguH | tatpramANaM svayaM vyAsasUnuH shuko gokulAnanda govinda tubhyaM nAmaH || 6|| yat ShaDaishvaryamapyAryabhaktAtmani dhyAtamudyachchamatkAramAnandayet | nAtha tasmai rasAmbhodhaye koTisho gokulAnanda govinda tubhyaM nAmaH || 7|| gokulAnandagovindadevAShTakaM yaH paThen nityamutkaNThitastvatpadoH | premasevAptaye so.achirAnmAdhurI sindhumajjanmanA vA~nChitaM vindatAm || 8|| iti shrIvishvanAthachakravartiThakkuravirachitastavAmR^italaharyAM shrIgokulanandagovindadevAShTakaM sampUrNam | \chapter{##(15) Shri Svayambhagavattvashtakam ## .. (15) shrIsvayaMbhagavattvAShTakam ..} svajanmanyaishvaryaM balamiha vadhe daityavitate\- ryashaH pArthatrANe yadupuri mahAsampadamadhAt | paraM j~nAnaM jiShNau muShalamanu vairAgyamanu yo bhagaiH ShaDbhiH pUrNaH sa bhavatu mude nandatanayaH || 1|| chaturbAhutvaM yaH svajani samaye yo mR^idashane jagatkoTIM kukShyantaraparimitatvaM svavapuShaH | dadhisphoTe brahmaNyatanuta parAnantatanutAM mahaishvaryaH pUrNaH sa bhavatu mude nandatanayaH || 2|| balaM bakyAM dantachChadanavarayoH keshini nR^ige niR^ipe bAhvora~NghreH phaNini vapuShaH kaMsamarutoH | giritre daityeShvapyatanuta nijAstrasya yadato mahaujobhiH pUrNaH sa bhavatu mude nandatanayaH || 3|| asa~NkhyAto gopyo vrajabhuvi mahiShyo yadupure sutAH pradyumnAdyAH suratarusudharmAdi cha dhanam | bahirdvAri brahmAdyApi balivahaM stauti yadataH shriyAM pUraiH pUrNaH sa bhavatu mude nandatanayaH || 4|| yato datte muktiM ripuvitataye yan narajani\- rvijetA rudrAderapi natajanAdhIna iti yat | sabhAyAM draupadyA varakR^idatipUjyo nR^ipamakhe yashobhistatpUrNaH sa bhavatu mude nandatanayaH || 5|| nyadhAdgItAratnaM trijagadatulaM yatpriyasakhe paraM tattvaM premNoddhavaparamabhakte cha nigamam | nijaprANapresThAsvapi rasabhR^itaM gopakulajA\- svato j~nAnaiH pUrNaH sa bhavatu mude nandatanayaH || 6|| kR^itAgaskaM vyAdhaM satanumapi vaikuNThamanayan mamatvasyaikAgrAnapi parijanAn hanta vijahau | yadyapyete shrutyA dhuvatanutayoktAstadapi hA svavairAgyaiH pUrNaH sa bhavatu mude nandatanayaH || 7|| ajatvaM janmitvaM ratiraratitehArahitatA salIlatvaM vyAptiH parimitirahaMtAmamatayoH | pade tyAgAtyAgAvubhayamapi nityaM sadurarI karotIshaH pUrNaH sa bhavatu mude nandatanayaH || 8|| samudyatsandehajvarashataharaM bheShajavaraM jano yaH seveta prathitabhagavattvAShTakamidam | tadaishvaryasvAdaiH svadhiyamativelaM sarasayan labhetAsau tasya priyaparijanAnugyapadavIm || 9|| iti shrIvishvanAthachakravartiThakkuravirachitastavAmR^italaharyAM shrIshrIsvayaMbhagavattvAShTakaM sampUrNam | \chapter{##(16) Shri Jaganmohanashtakam ## .. (16) shrIjaganmohanAShTakam ..} gu~njAvalIveShTitachitrapuShpa chUDAvalanma~njulanavyapi~nCham | gorochanAchArutamAlapatraM vande jaganmohanamiShTadevam || 1|| bhrUvalganonmAditagopanArI kaTAkShabANAvalividdhanetram | nAsAgrarAjanmaNichArumuktaM vande jaganmohanamiShTadevam || 2|| AlolavakrAlakakAntichumbi gaNDasthalapronnatachAruhAsyam | vAmapragaNDochchalakuNDalAntaM vande jaganmohanamiShTadevam || 3|| bandhUkabimbadyutinindiku~nchat prAntAdharbhrAjitaveNuvaktram | ki~nchittirashchInashiro.adhibhAtaM vande jaganmohanamiShTadevam || 4|| akuNTharekhAtrayarAjikaNTha khelatsvarAlishrutirAgarAjim | vakShaHsphuratkaustubhamunnatAMsaM vande jaganmohanamiShTadevam || 5|| AjAnurAjadvalayA~NgadA~nchi smarArgalAkArasuvR^ittabAhum | anarghamuktAmaNipuShpamAlaM vande jaganmohanamiShTadevam || 6|| shvAsaijadashvatthadalAbhatunda madhyastharomAvaliramyarekham | pItAmbaraM ma~njulaki~NkiNIkaM vande jaganmohanamiShTadevam || 7|| vyatyastapAdaM maNinUpurADhyaM shyAmaM tribha~NgaM surashAkhimUle | shrIrAdhayA sArdhamudAralIlaM vande jaganmohanamiShTadevam || 8|| shrImajjaganmohanadevametat padyAShTakena smarato janasya | premA bhavedyena tada~NghrisAkShAt sevAmR^itenaiva nimajjanaM syAt || 9|| iti shrIvishvanAthachakravartiThakkuravirachitastavAmR^italaharyAM shrIjaganmohanAShTakaM sampUrNam | \chapter{##(17) Shri Anuragavallih ## .. (17) shrIanurAgavalliH ..} dehArbudAni bhagavAn! yugapatprayachCha vaktrArbudAni cha punaH pratidehameva | jihvArbudAni kR^ipayA prativaktrameva nR^ityantu teShu tava nAtha! guNArbudAni || 1|| kimAtmanA? yatra na dehakoTyo dehena kiM? yatra na vaktrakoTyaH | vaktreNa kiM? yatra na koTijihvAH kiM jihvayA? yatra na nAmakoTyaH || 2|| AtmAstu nityaM shatadehavartI dehastu nAthAstu sahasravaktraH | vaktraM sadA rAjatu lakShajihvaM gR^ihNAtu jihvA tava nAmakoTim || 3|| yadA yadA mAdhava! yatra yatra gAyanti ye ye tava nAmalIlAH | tatraiva karNAyutadhAryamANA stAste sudhA nityamahaM dhayAni || 4|| karNAyutasyaiva bhavantu lakSha koTyo rasaj~nA bhagavaMstadaiva | yenaiva lIlAH shR^iNavAni nityaM tenaiva gAyAni tataH sukhaM me || 5|| karNAyutasyekShaTakoTirasyA hR^itkoTirasyA rasanArbudaM stAt | shrutvaiva dR^iShTvA tava rUpasindhu mAli~Ngya mAdhuryamaho! dhayAni || 6|| netrArbudasyaiva bhavantu karNa nAsArasaj~nA hR^idayArbudaM vA | saundaryasausvaryasugandhapUra mAdhuryasaMshleSharasAnubhUtyai || 7|| tvatpArshvagatyai padakoTirastu sevAM vidhAtuM mama hastakoTiH | tAM shikShituM stAdapi buddhikoTi retAnvarAnme bhagavan! prayachCha || 8|| iti shrIvishvanAthachakravartiThakkuravirachitastavAmR^italaharyAM shrIanurAgavalliH samAptA | \chapter{##(18) Shri Vrindadevyashtakam ## .. (18) shrIvR^indAdevyaShTakam ..} gA~NgeyachAmpeyataDidvinindi rochiHpravAhasnapitAtmavR^inde! | bandhUkabandhudyutidivyavAso vR^inde! numaste charaNAravindam || 1|| bimbAdharoditvaramandahAsya nAsAgramuktAdyutidIpitAsye | vichitraratnAbharaNAshriyADhye! vR^inde! numaste charaNAravindam || 2|| samastavaikuNThashiromaNau shrI kR^iShNasya vR^indAvanadhanyadhAmni | dattAdhikAre vR^iShabhAnuputryA vR^inde! numaste charaNAravindam || 3|| tvadAj~nayA pallavapuShpabhR^i~Nga mR^igAdibhirmAdhavakeliku~njAH | madhvAdibhirbhAnti vibhUShyamANA vR^inde! numaste charaNAravindam || 4|| tvadIyadUtyena niku~njayuno\- ratyutkayoH kelivilAsasiddhiH | tvatsaubhagaM kena niruchyatAM ta\- dvR^inde! numaste charaNAravindam || 5|| rAsAbhilASho vasatishcha vR^indA vane tvadIshA~NghrisarojasevA | labhyA cha puMsAM kR^ipayA tavaiva vR^inde! numaste charaNAravindam || 6|| tvaM kIrtyase sAtvatatantrAvidbhi\- rlIlAbhidhAnA kila kR^iShNashaktiH | tavaiva mUrtistulasI nR^iloke vR^inde! numaste charaNAravindam || 7|| bhaktyA vihInA aparAdhalakShaiH kShiptAshcha kAmAditara~Ngamadhye | kR^ipAmayi! tvAM sharaNaM prapannA vR^inde! numaste charaNAravindam || 8|| vR^indAShTakaM yaH shR^iNuyAtpaThedvA vR^indAvanAdhIshapadAbjabhR^i~NgaH | sa prApya vR^indAvananityavAsaM tatpremasevAM labhate kR^itArthaH || 9|| iti shrIvishvanAthachakravartiThakkuravirachitastavAmR^italaharyAM shrIvR^indAdevyaShTakaM sampUrNam | \chapter{##(19) Shri Radhikadhyanamritastotram ## .. (19) shrIrAdhikAdhyAnAmR^itastotram ..} taDichchampakasvarNakAshmIrabhAsaH svakAntyA bhR^ishaM daNDayitryA vilAsaH | svarUpasya tasyAstu varNyaH subodhadravo nAmavarNo.api karNyaH || 1|| praphullakusumaprabhAdyotitAnAM lasachchandrikAprotameghopamAnAm | kachAnAM sachAturyabandheyameNI dR^ishaH sachchamaryAgrimA bhAti veNI || 2|| mahAnarghyachUDAmaNIkAmalekhA plutA rAjate chArusImantarekhA | uDudyotimuktaikapa~NktiM vahantI kimAsyendusaudhaikadhArochchalantI || 3|| navendUpame patrapAshyAprabhAle sulIlAlakAlIvR^ite chArubhAle | madenAntarA chitritaM chitrakaM tat vibhAtyachyutAtR^iptanetraikasampat || 4|| atishyAmalA vijyakandarpachApa prabhAjiShNutAM bhrUdvayI ku~nchitApa | mukhAmbhojamAdhvIkapAnAdabhIShTA\- dacheShTAlipa~NktiH kimeShA niviShTA || 5|| sapharyAviva preShThalAvaNyavanye psite rAjataste dR^ishau hanta dhanye | lasatkajjalAkte tayoH shyAmapakShma kvachidvindate kAntatAmbUlalakShma || 6|| taDitkandalI mUrdhni nakShatrayuktA sthirAdhaHsudhAbudbudadvandvasaktA | yadi syAtsarojAntare tAM cha bhAsA mR^igAkShyAstiraskurvatI bhAti nAsA || 7|| kapolAkShibimbAdharashrIviShaktaM bahvenmauktikaM pItanIlAtiraktam | smitodyatpuTodIrNamAdhuryavR^iShTi\- rlasatyachyutasvAntatarShaikasR^iShTiH || 8|| lasatkuNDale kuNDalIbhUya manye sthite kAmapAshAyudhe hanta dhanye | shrutI ratnachakrIshalAkA~nchitAgre dR^ishau karShataH shrIharaye samagre || 9|| atisvachChamantaHsthatAmbUlarAga\- chChaTodgAri shobhAmbudhau kiM lalAga | kapoladvayaM lolatATa~Nkaratna dyumachchumbitaM preyaso yatra yatnaH || 10|| sphuTadbandhujIvaprabhAhAridanta\- chChadadvandvamAbhAti tasyA yadantaH | smitajyotsnayA kShAlitaM yA satR^iShNaM chakorIkarotyatyanvahaM hanta kR^iShNam || 11|| na sA vindate pAkimAruNyabhAji\- chChaviryattulAM dADimIbIjarAjiH | kathaM varNyatAM yA tviyaM dantapa~Nkti\- rmukundAdhare pauruShaM yA vyanakti || 12|| mukhAmbhojamAdhuryadhArA vahantI yadantaH kiyan nimnatAM prApayantI | kimeShA kastUrikAbindubhR^ittaM hariM kiM dadhAnaM vibhAtyAsAvR^ittam || 13|| sa kaNThastaDitkambusaubhAgyahArI trirekhaH pikastavyasausvaryadhArI | srajaM mAlikAM mAlikAM mauktikAnAM dadhatyeva yaH preyasA gumphitAnAm || 14|| urojadvayaM tu~NgatApInatAbhyAM samaM sakhyayuk kR^iShNapANyambujAbhyAm | nakhenduryadodetumichChAM vidhatte tadA ka~nchukI kAlikA nApi dhatte || 15|| mradimNA shirIShasya saubhAgyasAraM kShipantyA vahantyA bhujAbhogabhAram | tulAshUnyasaundaryasImAM dadhatyA nijapreyase.ajasrasaukhyaM dadatyAH || 16|| shritAyAH svakAntasvatAM kamragAtryAH shriyAH shrIvilAsAn bhR^ishaM kharvayantyAH | gatAMsadvayI saubhagaikAntakAntaM yadA pANinotkrAmayeti sAlakAntam || 17|| taDiddhAmabhR^itka~NkaNAnaddhasImA ghanadyotachUDAvalI sAstrasImA | chakAsti prakoShThadvaye yA svanantI smarAjau sukhAbdhau sakhIH plAvayantI || 18|| tadbhAti raktotpaladvandvashochi\- stiraskAripANidvayaM yatra rochiH | shubhA~NkAvaleH saubhagaM yadvyanakti priyAntarhR^idi sthApane yasya shaktiH || 19|| (chaturbhiH kulakam) nakhajyotiShA bhAnti tAH pANishAkhAH karotyUrmikAla~NkR^itA yA vishAkhA | samAsajya kR^iShNA~NgulIbhirvilAsa\- stadAsAM yadA rAjate hanta rAsaH || 20|| janitvaiva nAbhisarasyudgatA sA mR^iNAlIva romAvalirbhAti bhAsA | stanachChadmanaivAmbujAte yadagre mukhenduprabhAmudrite te samagre || 21|| kR^ishaM kiM nu shokena muShtiprameyaM na lebhe maNibhUShaNaM yatpidheyam | nibaddhaM valIbhishcha madhyaM tathApi sphuTaM tena sustavyasaundAryamapi || 22|| kvanatki~NkiNImaNDitaM shroNIrodhaH parisphAri yadvarNane kvAsti bodhaH | kiyAnvA kaverhanta yatraiva nityaM mukundasya dR^ikkha~njano.avApa nR^ityam || 23|| priyAna~NgakelibharaikAntavATI paTIva sphuratya~nchitA paTTashATI | vichitrAntarIyopari shrIbhareNa kShipantI navendIvarAbhAmbareNa || 24|| kadalyAvivAna~NgamA~Ngalyasiddhau samAropite shrImadUrU samR^iddhau | vibhAtaH paraM vR^ittatApInatAbhyAM vilAsairhareH chetanAhAri yAbhyAm || 25|| virAjatyaho jAnuyugmaM paTAntaH samAkarShati drAgathApyachyutAntaH | yadAlakShyate tatra lAvaNyasampat suvrittaM lasatkAnakaM sampuTaM tat || 26|| tanutvaM kramAnmUlatashchAruja~Nghe prayAtaH pariprAptasaubhAgyasa~Nghe | padAmbhojayornAlatA dhArayantyau svabhAmantarIyAntare gopayantyau || 27|| jayatya~Nghripa~NkeruhadvandvamiShTaM dalAgre nakhenduvrajenApi hR^iShTam | kvanannUpuraM haMsakArAvabhaktaM hariM ra~njayatyeva lAkShArasAktam || 28|| darAmbhojatATa~NkavallIrathadyai\- rmahAlakShanairbhavyavR^indAbhivAdyaiH | yutaM yattalaM mArdavAruNyashAli smR^itaM yadbhavedachyutAbhIShTapAli || 29|| priye shyAmalo leDhubhR^i~Ngo nalinyA marandaM paraM dandashIti kShudanyA | yadetaM batetyachyutoktyA~nchalAnta\- rmukhAbje sitenduM dadhe sAlakAntaH || 30|| tamAlambya labdhaujaso mAdhavasya sphuTaM pANichApalyamalpaM nirasya | tayA svAdharaH sAdhu karpUraliptaH kR^ito neti netyakSharodgAradIptaH || 31|| sa jAgarti tasyAH parivAracheta\- staTe.anukShaNaM ramyalIlAsametaH | athApyaShTayAmikyamuShyAH saparyA yathAkAlamAcharyate tena varyA || 32|| iti shrIvishvanAthachakravartiThakkuravirachitastavAmR^italaharyAM shrIrAdhikAdhyAnAmR^itastotraM sampUrNam | \chapter{##(20) Shri Rupachintamanih ## .. (20) shrIrUpachintAmaNiH ..} ChatraM shaktiyavA~NkushaM pavichaturjambUphalaM kuNDalaM vedIdaNDagadArathAmbujachatuHsvastiM cha koNAShTakam | shuddhaM parvatamUrdhvarekhAmalo.a~NgaShThAtkaniShThAvadhe\- rbibhraddakShiNapAdapadmamamalaM shachyAtmajashrIhareH || 1|| sha~NkhAkAshakamaNDaluM dhvajalatApuShpasragardhendukaM chakraM nirjyadhanustrikoNavalayApuShpaM chatuskumbhakam | mInaM goShpadakUrmamAsuhR^idayA~NuShThAtkaniShThAvadhe\- rbibhradsavyapadAmbujaM bhagavato vishvambharasya smara || 2|| yavama~NguShThamUle cha tattale chAtapatrakam | a~NguShThatarjanIsandhibhAgasthAmUrdhvarekhikAm || 3|| suku~njikAM sUkShmarUpAM smara re me manaH sadA | tarjanyAstu tale daNDaM vArijaM madhyamAtale || 4|| tattale parvatAkAraM tattale cha rathaM smara | rathasya dakShiNe pArshve gadAM vAme cha shaktikAm || 5|| kaniShThAyAstale.a~NkushaM tattale kulishaM smara | vedikAM tattale vyAptAM tattale kuNDalaM tataH || 6|| eShAM chihnatale dIptaM svastikAnAM chatuShTayam | aShTakoNasamAyuktaM sandhau jambUchatuShTayam || 7|| asavyA~Nghrau mahAlakShma smara gauraharermanaH | atha vAmapadA~NguShThamUle sha~NkhaM tale pavim || 8|| madhyamAtalayAkAshaM taddvayAdho dhanuH smara | guNena rahitaM chApaM valayAM maNimUlake || 9|| kaniShThAyAstale chaikaM sushobhanakamaNDalum | tasya tale goShpadAkhyaM satpatAkAM dhvajAM punaH || 10|| chintaya tattale puShpaM vallIM tasya tale smara | goShpadasya tale.apyekaM trikoNAkR^itimaNDalam || 11|| chintaya tattale kumbhAn chaturaH samanoramAn | teShAM madhye chArdhachandraM tale kUrmaM sushobhanam || 12|| shapharIM tattale ramyAM tasyApi dakShiNe punaH | kUrmasya tulyabhAge tu nimne ghaTatale.api cha || 13|| manoramAM puShpamAlAM smara vAmA~Nghripa~Nkaje | iti dvAtriMshachchihnAni gaurA~Ngasya padAbjayoH || 14|| iti shrIvishvanAthachakravartiThakkuravirachitastavAmR^italaharyAM shrIrUpachintAmaNiH sampUrNA | \chapter{##(21) Shri Sankalpakalpadrumah ## .. (21) shrIsa~NkalpakalpadrumaH ..} shrIshrIrAdhAmadanagopAlo vijayate vR^indAvaneshvari vayoguNarUpalIlA saubhAgyakelikaruNAjaladhe.avadhehi | dAsI bhAvAni sukhayAni sadA sakAntAM tvAmAlIbhiH parivR^itAmidameva yAche || 1|| shR^i~NgArayANi bhavatImabhisArayANi vIkShyaiva kAntavadanaM parivR^itya yAntIm | dhR^itvA~nchalena harisannidhimAnayAni samprApya tarjanasudhAM hR^iShitA bhavAni || 2|| pAde nipatya shirasAnunayAni ruShTAM tAM pratyapA~NgakalikAmapi chAlayAni | taddordvayena sahasA parirambhayAni romA~nchaka~nchukavatImavalokayAni || 3|| prANapriye kusumatalpamala~Nkuru tvaM ityachyutokitmakarandarasaM dhayAni | mAM mu~ncha mAdhava satImiti gadgadArdha vAchastavaitya nikaTaM harimAkShipAni || 4|| vAmAmudasya nijavakShasi tena ruddhAM AnandabAShpatimitAM muhuruchChalantIm | vyastAlakAM skhalitaveNImabaddhanIvIM tvAM vIkShya sAdhu janureva kR^itArthayAni || 5|| talpe mayaiva rachite bahushilpabhAji pauShpe niveshya bhavatIM nananeti vAcham | kR^iShNaM sukhena ramayantamanantalIlaM vAtAyanAttanayanaiva nibhAlayAni || 6|| sthitvA bahirvyajanayantranibaddhaDorI pANirvikarShaNavashAnmR^idu bIjayAni | uttu~NgakelikalitashramabindujAlaM AlopayAni maNitaiH smitamudgIrANi || 7|| shrIrUpama~njarimukhapriyaki~NkarINAM Adeshameva satataM shirasA vahAni | tenaiva hanta tulasI paramAnukampA pAnnIbhavAni karavANi sukhena sevAm || 8|| mAlyAni hArakaTAdimR^ijA vichitra vartiH shitAMshughusR^iNAguruchandanAdi | vITIrlava~NgakhapurAdiyutAH sakhIbhiH sArdhaM mudA virachayAni kalAM prakAshya || 9|| tvAM srastaveShavasanAbharaNAM sakAntAM vIkShya prasAdhanavidhau drutamudyatAbhiH | shrIrUpara~NgatulasIratima~njarIbhi\- rdR^iShTAnayAni tava saMmukhameva tAni || 10|| tvAmAshikhAcharaNamUDhavichitraveShAM spraShTuM punashcha dhR^itatR^iShNamavekShya kR^iShNam | AyAntameva vikaTabhrUkuTIvibha~Nga hu~NkR^ityuda~nchitamukhI vinivartayAni || 11|| tatraitya vismayavatIM lalitAM pratIha sAdhvItvakaNTakaviniShkramanArthamasyAH | prAptaM nyasiddhadayi mAmiyameva dhUrte\- tyuktiM hareH svahR^idayaM rasayAni nityam || 12|| niShkramya ku~njabhavanAdvipine vihartuM kAntaikabAhuparirabdhatanuM prayAntIm | tvAmAlIbhiH saha kathopakathApraphulla vaktrAmahaM vyajanapANiranuprayANi || 13|| gAyAni te guNagaNAMstava vartma gamyaM puShpAstarairmR^idulayAni sugandhayAni | sAlItatiH pratipadaM sumano.ativR^iShTiM svAminyahaM pratidishaM tanavAni bADham || 14|| preShThasvapAni kR^itakausumahAra kA~nchI keyUrakuNDalakirITavirAjitA~NgIm | tvAM bhUShayANi punarAtmakavitvapuShpai\- rAsvAdayAni rasikAlitatIrimAni || 15|| chandrAMshurUpyasalilairavasiktarodha sya~nchatkadambasurabhAvaligItakIrti | ArabdharAsarabhasAM hariNA saha tvAM tatpAThitaiva viduShI kalayAni vINAm || 16|| rAsaM samApya dayitena samaM sakhIbhi\- rvishrAntibhAji navamAlatikAniku~nje | tvayyAnayAni rasavatkarakAmrarambhA\- drAkShAdikAni sarasaM pariveShayANi || 17|| talpe sarojadalakL^iptamana~Ngakeli paryAptamAptakalayA rachitaM tulasyA | tvAM preyasA saha rasAdadhishAyayAni tAmbUlamAshAyitumulbanamullasAni || 18|| saMvAhayAni charaNAvalakaiH spR^ishAni jighrANi saurabhasamUDhachamatkriyAbdhiH | akShNordadhAnyurasijau parirambhayAni chumbAnyalakShitamavekShitasaukumAryAH || 19|| ante nishastanutaraprasR^itAlakAlyA tADa~NkahAratatigandhavahAgramuktAH | preShThasya te tava cha saMgrathitA nibhAlya tatrAnayAni paramAptasakhIH prabodhya || 20|| tA darshayAni sukhasindhuShu majjayAni tAbhyaH prasAdamatulaM sahasApnuvAni | tannUpurAdiraNitairgatasAndranidrAM shayyotthitAM sachakitAM bhavatIM bhajAni || 21|| he svAmini priyasakhItrapayAkulAyA kAntA~Ngatastava viyoktumapArayantyAH | udgranthayAnyalakakuNDalamAlyamuktA granthiM vichakShaNatayA~Ngulikaushalena || 22|| nAshAgrataH shrutiyugAchcha viyojayAni tadbhUShaNaM maNisarAMstu visUtrayANi | prANArbudAdadhikameva sadA tavaikaM romApi devi kalayAni kR^itAvadhAnA || 23|| tvAM sAlimAtmasadanaM nibhR^itaM vrajantIM tyaktvA hareranupathaM tadalakShitaitya | taM khaNDitAmanunayantamavekShya chandrAM tadvR^ittamAlitatisaMsadi varNayAni || 24|| prakShAlayAni vadanaM salilaiH sugandhai\- rdantAn rasAlajadalaistava dhAvayAni | nirNejayAni rasanAM tanuhemapatryA sandarshayAni mukuraM nipuNaM pramR^ijya || 25|| snAnAya sUkShmavasanaM paridhApayAni hArA~NgadAdyapya~NgAdavatArayANi | abhya~njayANyaruNasaurabhahR^idyatailai\- rvartayAni navaku~NkumachandrachUrNaiH || 26|| nIrairmahAsurabhibhiH snapayAni gAtrA\- dambhAMsi sUkShmavasanairapasArayANi | keshAn javAdagurudhUmakulena yatnA\- dAshoShayANi rabhasena sugandhayAni || 27|| vAso manobhiruchitaM paridhApayAni sauvarNaka~NkatikayA chikurAnvishodhya | gumphAni veNImamalaiH kusumairvichitrAM agre lasachchamarikAmaNijAtabhAtAm || 28|| chUDAmaNiM shirasi mauktikapatrapAsyAM bhAle vichitratilakaM cha mudArachayya | a~NktvAkShiNI shrutiyugaM maNikuNDalADhyaM nAsAmala~NkR^itavatIM karavANi devi || 29|| gaNDadvaye makarike chibuke vilikhya kasturikeShTapR^iShataM kuchayoshcha chitram | bAhvostavA~NgadayugaM maNibandhayugme chUDA masArakalitAH kalayAni yatnAt || 30|| pANya~NgulIH kanakaratnamayormikAbhi\- rabhyarchayAni hR^idayaM padakottamena | muktotaka~nchulikayorasijau vichitra mAlyena hAranichayena cha kaNThadesham || 31|| kA~nchyA nitambamarthahaMsakanUpurAbhyAM pAdAmbuje dalatatiM kvaNada~NgurIyaiH | lAkShArasairaruNamapyanura~njayAni he devi tattalayugaM kR^itapuNyapu~njA || 32|| a~NgAni sAhajikasaurabhayantyathAni devyarchayAni navaku~Nkumacharchayaiva | lIlAmbujaM karatale tava dhArayANi tvAM darshayAni maNidarpaNamarpayitvA || 33|| saundaryamadbhutamavekShya nijaM svakAnta netrAlilobhanamavetya vilolagAtrIm | prANArbudena vidhuvartikadIpakaishcha nirma~nChayAni nayanAmbunimajjitA~NgI || 34|| goShTheshvarIprahitayA saha kundavallyA prAbhAtikapriyatamAshanasAdhanAya | yAntIM samaM priyasakhIbhiranuprayANi tAmbUlasampuTamaNivyajanAdipANiH || 35|| goShTheshvarIsadanametya pade praNamya tasyAstadAptabhavikAM trapayAvR^iTA~NgIm | ghrAtaM tayA shirasi tannayanAmbusiktAM tvAM vIkShya tAmahamapi praNamAmi bhaktyA || 36|| mUrtaM tapo.asi vR^iShabhAnukulasya bhAgyaM gehasya me.asi tanayasya cha me varA~Ngi | nairujyadAsyamR^itapANirabhUrvareNa durvAsaso yaditi tadvachasA hasAni || 37|| snAtAnuliptavapuSho dayitasya tasya tAtkAlike madhurimanyatilolitAkShIm | svAminyavetya bhavatIM kvachana pradeshe tatraiva kena cha miSheNa samAnayAni || 38|| prakShAlayAni charaNau bhavada~NgataH sra~N\- mAlyAdi pAkarachanAnupayogi yattat | uttArayANi tadidaM tu tavAstviti tva\- dvAchollasAni vikasanmadhumAdhavIva || 39|| paktvAsthitAM madhurapAyasashAkasUpa bhAjiprabhR^ityamR^itanindichaturvidhAnnam | tvAM lokayAni nananeti muhurvadantIM goShTheshayApi pariveShayituM nidiShTAm || 40|| tR^iptyutthitAM priyatamA~NgaruchiM dhayantyA vAtAyantArpitadR^ishaH sahasollasantyAH | Anandajadyutitara~Ngabhare manoja ma~njukR^ite tava mano mama majjayAni || 41|| rAdhe tavaiva gR^ihametadahaM cha jAte sUnoH shubhe kimaparAM bhavatImavaimi | tadbhu~NkShva sammukhamiti vrajapAgirA tva\- dvaktre smitaM svahR^idayaM rasayAni nityam || 42|| yAntaM vanAya sakhIbhiH samamAtmakAntaM pitrAdibhiH saruditairanugamyamAnam | vIkShyAptagauravagehAM dinanAthapUjA vyAjena labdhagahanAM bhavatIM bhajAni || 43|| kAntaM vilokya kusumAvachaye pravR^ittAM AdAya patrapuTIkAmanuyAnyahaM tvAm | kA taskarIyamiti tadvachasA na kApI\- tyuktyA sahArpitadR^ishaM bhavatIM smarANi || 44|| puShpANi darshaya kiyanti hR^itAni chaurI\- tyuktyaiva puShpapuTikAmapi gopayAni | tadvIkShya hanta mama kakShatale kShipantaM pANiM balAttamabhimR^ishya bhavAni dUnA || 45|| rakShAdya devi kR^ipayA nijadAsikAM mAM ityuchchakAtaragirA sharaNaM vrajAni | kiM dhUrta duHkhayasi majjanamityamuShya bAhuM kareNa tudatIM bhavatIM shrayANi || 46|| tyaktvaiva mAM bhavaduraHkavachaM vikhaNDya prAptAM shrajaM tava galAtsvagale nidhAya | puShpANi chauri mama kiM tava kaNThaheto\- statkaNThameva subhR^ishaM paripIDayAni || 47|| rAjAsti kandaratale chala tatra dhUrte tasyAj~nayaiva sahasA cha vivastrayiShye | tAM vIkShya hR^iShyati sa chen nijadivyamuktA mAlAM pradAsyati lalATataTe madIye || 48|| doSho na te vrajapatestanayo.asi tasya duShTasya yan narapateH khalu sevako.abhUH | tadbuddhirIdR^igabhavanmama chAtra sAdhvyA bhAle kimetadabhavallikhitaM vidhAtrA || 49|| ityAdivA~NmayasudhAmahaha shrutibhyAM svAbhyAM dhayAnyudarapUramathekShaNAbhyAm | rUpAmR^itaM tava sakAntatayA vilAsa sIdhuM cha devi vitarANyatha mAdayAni || 50|| preShThe sarasyabhinavAM kusumairvichitrAM hindolikAM priyatamena sahAdhirUDhAm | tvAM dolayAnyatha kirANi parAgarAji\- rgAyAni chArumahatImapi vAdayAni || 51|| vR^indAvane suramahIruhayogapIThe siMhAsane svaramaNena virAjamAnAm | pAdyArghyadhUpavidhudIpachaturvidhAnna sragbhUShaNAdibhirahaM paripUjayAni || 52|| govardhane madhuvaneShu madhUtsavena vidrAvitAtrapasakhIshatavAhinIkAm | piShTAta yuddhamanu kAntajayAya yAntIM tvAM grAhayANi navajAtuShakUpikAlIH || 53|| agre sthito.asmi tava nishchaya eva vakSha udghATya kandukachayaM kShipa chedbaliShThA | udghATya ka~nchukamuraH kila darshayantI tvaM chApi tiShTha yadi te hR^idi vIratAsti || 54|| yatkathyase tadayameva tava svabhAvo yatpUrvajanmani bhavAnajitaH kilAsIt | mithyaiva tatyadiha bhoH katisho jito.abhU\- rmatki~NkarIbhirapi tadvigatatrapo.asi || 55|| ityevamutpulakinI kalayAni vAchaH si~njAnaka~NkaNajhanatkR^itadundubhIkam | yuddhaM mukhAmukhi radAradi chArubAhu bAhavyamandanakharAnakhari stuvAni || 56|| kasyA~nchidadrinR^ipadIvyadupatyakAyAM sa preyasi tvayi sakhIshataveShTitAyAm | vishrAntibhAji vanadevatayopanItA nIShTAni sIdhuchaShakANi purA dadhAni || 57|| hA kiM kiM kiM dhadharaNI ghughughUrNatIyaM dhAdhAdhadhAvati bhayAdvivivR^ikShapu~njaH | bhIbhIbhibhIrurahamatra kathaM jijIvA\- myevaM lagiShyasi sadA dayitasya kaNThe || 58|| tvatsvAminI pralapatIyamimAM gadena hInAM karomi kalayAtra nirehi netaH | ityuktisIdhurasatarpitahR^ittadaiva niShkramya jAla vitatau vidadhAni netre || 59|| ghrANAkShikarNavadane jalasekatatyA kR^iShNastvayA jita itaH sahasA nimajjya | grAho bhavan sa khalu yatkurute sma tattu vedAnyahaM tava mukhAmbujameva vIkShya || 60|| abhya~njayAni sasakhIdayitAM sahAli\- stvAM snApayAni vasanAbharaNairvichitram | shR^i~NgArayANi maNimandira puShpatalpe sambhojayAni karakAdyatha shAyayAni || 61|| vANIraku~nja iha tiShThati devI nihnutya mR^igyasi kathaM taditaH paratra | satyAmimAM mama giraM tamavishvasantaM yAntaM mayi pradarshya bhavatI harShayANi || 62|| svAminyamUtraharirasti kadambaku~nje nihnutya mR^igyasi kathaM taditaH paratra | satyAmimAM mama giraM khalu vishvasatyAH pANau jayaM tava nayAni tamApnuvatyAH || 63|| rAdhe jitA cha jayinI cha paNaM na dAtuM AdAtumapyahaha chumbanamIshiShe tvam | nAshleShachumbamadhurAdharapAnato.anyaM dyUte glahaM rasavidaH pravaraM vadanti || 64|| govardhane.atra mama kApi sakhI pulinda kanyAsti bhR^i~NgyatitarAM nipuNedR^ishe.arthe | madgrAhyadeyapaNavastuni manniyuktA sA te gR^ihIShyati cha dAsyati chopagUham || 65|| uktvetthamAtmadayitaM prati vakShyase mAM yAhItyathotpulakinI drutapAdapAtA | tAmAnayAnyupa mukundamathAsayAni taM lajjayAni sumukhIrati hAsayAni || 66|| svIyA kila vrajapure muralI tavaikA prAbhUn na tAmapi bhavAnavituM svabhAryAm | sA lampaTApi bhavato.adharasIdhusiktA\- pyanyaM pumAMsamiha mR^igyati chitrametat || 67|| vaMshIM satIM guNavatIM subhagAM dviShantyo.a sAdhvyo bhavatya iha tatsamatAmalabdhAH | tAM kvApi bandhamanayaMstadahaM bhujAbhyAM baddhvaiva vaH shikharigahvaragAH karomi || 68|| ityAgataM harimavekShya rahastadIya kakShAdahaM muralikAM sahasA gR^ihItvA | tAM gopayAni tadalakShitamAttachitra puShpeShu sa~NgararasAM kalayAni cha tvAm || 69|| brahmannimAmanugR^ihANa bhavantameva bhAsvantamarchayitumichChati me snuSheyam | ityAryayA praNamitAM dhR^itavipraveshe kR^iShNe.arpitAM cha bhavatIM smitabhAgbhajAni || 70|| yAntIM gR^ihaM svagurunighnatayAtilaulyAt\- kAntAvalokanakR^ite miShamAmR^ishantIm | dUre.anuyAni yadato.anuvivartitAsyAM ehIti vakShyasi tadAsyarucho dhayantI || 71|| gehAgatAM virahiNIM navapuShpatalpe tvAM shAyayAni parataH kila murmurAbhAt | tasmAtparatra shayanaM visapu~njakL^iptaM adhyAshayAni vidhuchandanapa~NkaliptAm || 72|| AkarNya chandanakalAkathitaM vrajeshA sandeshamutsukamateH sarasA sahAlyAH | sAyantanAshanakR^ite dayitasya navya karpUrakelibaTakAdivinirmitau te || 73|| limpAni chullimatha tatra kaTAhamachCha mArohayANi dahanaM rachayAni dIptam | nirAjyakhaNDakadalImarichendusIri godhUmachUrNamukhavastu samAnayAni || 74|| atyadbhutaM malayajadravasekatatyA vR^iddhiM jagAma yadidaM virahAnalaujaH | karpUra kelIbaTakAvalisAdhanAgni jvAlena shAntimanayattaditi bruvANi || 75|| dhUlirgavAM dishamaruddha hareH sahAmbA rAvetyudantamatulaM madhu pAyayAni | tatpAnasaMmadanirastasamastakR^ityAM tvAmutthitAM sahagaNAmabhisArayANi || 76|| tatkR^iShNavartmanikaTasthalamAnayAni nirvApayANi virahAnalamunnataM te | AyAta eSha iti vallinigUDhagAtrIM AkR^iShya mahyamahaheshvari kopayAni || 77|| shrIkR^iShNadR^i~Nmadhulihau bhavadAsyapadmaM AghrApayANyatitR^iShan tava dR^ikchakorIm | tadvaktrachandravikasatsmitadhArayaiva saMjIvayAni madhurimNi nimajjayAni || 78|| vaivashyamasya tava chAdbhutamIkShayANi tvAmAnayAni sadanaM lalitAnideshAt | karpUrakelyamR^itakelitatiM pradAtuM goShTheshvarImanu sarANi samaM sakhIbhiH || 79|| gatvA praNamya tava shaM kathayAni devi pR^iShTA tayAtha baTakAvaliM bhokShayitvA | tAM harShayANi bhavadadbhutasadguNAlI\- statkIrtitAH savayase shR^iNavAni hR^iShTA || 80|| vIkShyAgataM tanayamunnatasambhramormi magnAM stanAkShipayasAmabhiShichya pUraiH | abhya~njanAdikR^itaye nijadAsikAstA mAM chApi tAM nidishatIM manasA stavAni || 81|| snAnAnulepavasanAbharaNairvichitra shobhasya mitrasahitasya tayA jananyA | snehena sAdhu bahubhojitapAyitasya tasyAvasheShitamalakShitamAdadAni || 82|| tenaiva kAntavirahajvarabheShajena tAtkAlikena tadudantarasena chApi | Agatya sAdhu shishirIkaravANi shIghraM tvannetrakarNarasanAhR^idayANi devi || 83|| snAnAya pAvanataDAgajale nimagnAM tIrthAntare tu nijabandhuvR^ito jalasthaH | saMmajjya tatra jalamadhyata etya sa tvAM Ali~Ngya tatra gata eva samutthitaH syAt || 84|| tan no vidurnikaTagA api te nanandR^i svasrAdayo na kila tasya sahodarAdyAH | j~nAtvAhamutpulakitaiva sahAlireta\- chchAturyametya lalitAM prati varNayAmi || 85|| udyAnamadhyavalabhImadhiruhya tatra vAtAyanArpitadR^ishaM bhavatIM vidhAya | sandarshya tatpriyatamaM surabhIrduhAnaM AnandavAridhimahormiShu majjayAni || 86|| gatvA mukundamatha bhojitapAyitaM taM goShTheshayA tava dashAM nibhR^itaM nivedya | sa~Nketaku~njamadhigatya punaH sametya tvAM j~nApayAnyayi tadutkalikAkulAni || 87|| tvAM shuklakR^iShNarajanIsarasAbhisAra yogyairvichitravasanAbharaNairvibhUShya | prApayya kalpataruku~njamana~Ngasindhau kAntena tena saha te kalayAni kelIH || 88|| he shrItulasyurukR^ipAdyuta tara~NgiNI tvaM yanmUrdhni me charaNapa~NkajamAdadhAH svam | yachchAhamapyapibamambu manAk tadIyaM tanme manasyudayameti manoratho.ayam || 89|| kvAhaM parashatanikR^ityanubiddhachetAH saMkalpa eSha sahasA kva sudurlabhArthe | ekA kR^ipaiva tava mAmajahatyupAdhi shUnyaiva mantumadadhatyagatergatirme || 90|| he ra~Ngama~njari kuruShva mayi prasAdaM he premama~njari kirAtra kR^ipAdR^ishaM svAm | mAmAnaya svapadameva vilAsama~nja\- ryAlIjanaiH samamurIkuru dAsyadAne || 91|| he ma~njulAli nijanAthapadAbjasevAM sAtatyasampadatulAsi mayi prasIda | tubhyaM namo.astu guNama~njari mAM dayasva mAmuddharasva rasike rasama~njari tvam || 92|| he bhAnumatyanupamapraNayAbdhimagnA svasvAminostvamasi mAM padavIM naya svAm | premapravAhapatitAsi lava~Ngama~nja\- ryAtmIyatAmR^itamayIM mayi dheyi dR^iShTim || 93|| he rUpama~njari sadAsi niku~njayUnoH kelikalArasavichitritachittavR^ittiH | tvaddattadR^iShTirapi yatsamakalpayaM tat\- siddhau tavaiva karuNA prabhutAmupaitu || 94|| rAdhA~Nga shashvadupagUhanatastadApta dharmadvayena tanuchittadhR^itena deva | gauro dayAnidhirabhUrapi nandasUno tanme manorathalatAM saphalIkuru tvam || 95|| shrIrAdhikAgiribhR^itau lalitAprasAda labhyAviti vrajavane mahatIM prasiddhim | shrutvAshrayANi lalite tava pAdapadmaM kAruNyara~njitadR^ishaM mayi hA nidhehi || 96|| tvaM nAmarUpaguNashIlavayobhiraikyA\- drAdheva bhAsi sudR^ishAM sadasi prasiddhA | AgaHshatAn na gaNayantyurarIkuruShva tanmAM varA~Ngi nirupAdhikR^ipe vishAkhe || 97|| he premasampadatulA vrajanavyayUnoH prANAdhikAH priyasakhAH priyanarmasakhyaH | yuShmAkameva charaNAbjarajo.abhiShekaM sAkShAdavApya saphalo.astu mamaiva mUrdhA || 98|| vR^indAvanIyamukuTa vrajalokasevya govardhanAchalaguro haridAsavarya | tatsannidhisthitiyuSho mama hR^itshilAsva\- pyetA manorathalatAH sahasodbhavantu || 99|| shrIrAdhayA samaM tadIyasarovara tvat\- tIre vasAni samaye cha bhajAni saMsthAm | tvannIrapAnajanitA mama tarShavallyaH pAlyAstvayA kusumitAH phalitAshcha kAryAH || 100|| vR^indAvanIyasurapAdapa yogapITha svasmin balAdiha nivAsayasi svayaM yat | tanme tvadIyatalastasthuSha eva sarva sa~Nkalpasiddhimapi sAdhu kuruShva shIghram || 101|| vR^indAvanasthiracharAn paripAlayitri vR^inde tayo rasikayoratisaubhagena | ADhyAsi tatkurukR^ipAM gaNanA yathaiva shrIrAdhikAparijaneShu mamApi siddhet || 102|| vR^indAvanAvanipate jaya soma soma maule sanandanasanAtananAradeDya | gopIshvara vrajavilAsi yugA~Nghripadme prItiM prayachCha nirupAdhi namo namaste || 103|| hitvAnyAH kila vAsanA bhajata re vR^indAvanaM premadaM rAdhAkR^iShNavilAsavAridhirasAsvAdaM chetvindatha | tyaktuM shaknutha na spR^ihAmapi punastatraiva hR^idvR^ittayo vishraddhAH shrayata mamaiva satataM sa~Nkalpakalpadrumam || 104|| iti shrIvishvanAthachakravartIThakkuravirachitaH shrIsa~NkalpakalpadrumaH sampUrNaH | \chapter{##(22) Nikunjakelivirudavali ## .. (22) niku~njakelivirudAvalI ..} \section{(1)} niku~njakelIvirudAvalIyaM niku~njakelIrasikaprasAdam | svakIrtinaipuNyajuShe pradatte svakIrtinaipuNyapuShe janAya || 1|| shrIkR^iShNalIlA hR^idayaM punAtu me lIlA cha yA premarasAnubhAvinI | rasashcha kAntAparishIlito.asti yaH kAntA cha yA gokulayauvatAgraNIH || 2|| vrajayuvatijanaikaprANabandhoramuShya smaravilasitamevotkarShamAhuH kavIndrAH | bhavakamalabhavAdyaiH stAvakaiH prathyamAnaM na punaranupamaM tatpAramaishvaryamuchchaiH || 3|| prathitamapi vadAnyaM rAdhike mAM tavAlyaH kathamadharasudhAyAstaskaraM tA bruvanti | piba piba mukhachandraM tatsvayaM me nikAmaM tvamiti rahasi shaMsan shaM sa kR^iShNastanotu || 4|| \section{(2)} chaNDavR^ittasya nakhe mAta~Ngakhelitam 2 gokulAnanda shIlitAmanda chAturIpu~nja mAdhavIku~nja | bhAjimAta~Nga gAminIsa~Nga shAlitAra~Nga rAjitAna~Nga | kautukAsa~Nga bhArabhAga~Nga rAgitAra~nji yauvatAsa~nji | dhIratAga~nji chApalAvya~nji kaitavAbhrAnta shoNanetrAnta | shAyakAkrAnta bhAvinIsvAntarbhAvitAnanta kelisAmanta | rechitodanta rAdhikAdanta daMshanAkhaNDa mAdhurIShaNDa | khelitApA~Nga nIradAbhA~Nga rAdhitAshrAnta kandarAdhvAnta | nIlachelA~nchi kAminIkA~nchi mochanodIrNa sammadAkIrNa | shemuShIshIrNa vAmatAbhIrNa kheda sampUrNa vaiduShI tUrNa | kAmasaMrambha sa~NgarArambha jAta romA~ncha pAhi bho mAM cha || 5|| || dhIra || udyannakhA~NkahariNA~NkaruchA suchAru khelAparaM kucharathA~NgayugaM sukaNThyAH | svAgAdhahR^itsarasi sAdhu nimajjayaMsta\- dunmajjayan sa rasiko mudamAdadhAtu || 6|| sa~Ngata sadana~Ngaja mada ra~Nga taralada~Nga garala shR^i~Nga ruchirabhR^i~Nga suchira gu~njana chaNaku~njasharaNa ka~njanichaya ga~njanashaya || 7|| || vIra || \section{(3)} vIrabhadraH 3 kandarpadarpakakuchAdrivimardabhIti saMvignakaustubhabhaTashritakaNThapArshvaH | kAntAtiniHshvasitadhUsaritAdharashrIH kR^iShNo mudaM nayanayormama shaM tanotu || 8|| yu~njadgu~njadbhramarakalitakala bhavyastavyasthalasarasijadala | mAlyasvAlyarpitaratirasakara ra~Ngatra~Ngadrasanayuvativara | dIvyannIvyantikavinihitapuru vAmyaklAmyadbalakarabaladuru | harShotkarShotpulakahR^idayanaTa shambhastambhasphuritajaghanataTa | kA~nchiprA~nchisvanitajanitasukha mandaspandasvalakalalitamukha | nR^ityashrityarthakashubhamaNisara sadyaHpradyatprakharanakharashara | bhinnasvinnastanayuganavaghaTa saktasraktarjakasupadakabhaTa | ratyuddhatyuchchalitachikurachaya shastasrastapravarakusumamaya | talpasvalpasvananavalayadhara kampotkampottaralasutanukara | veShTasveShTasmaravilasitamada mattaprattasvajanahR^idayamuda | bhIShTashrIShTasvapaghanaradabala daShTaspaShTaprabhasadadharadala | kAntasvAntapraNayadamamalasa hR^idyaklidyapyatulakaruNarasa || 9|| || vIra || kaustubhavidalita sulalita ku~Nkumaka~nchukakuchAM rAdhAm | tadalakamArjitatilako ramayan kR^iShNo hR^idi sphurati || 10|| sa~njAtatandrAsya ka~njAtachandrAsya kAshmIrajanmAdirashmIrasammAdi | gharmochitAnalpanarmochitAkalpa ku~nje lasAnanda pu~nje rasAshanda || 11|| || vIra || \section{(4)} puruShottamaH 4 priyAyA gachChantyAH svayamanupalabdho vanapathaM pariShkurvan puShpairghanaviTapavallIrvighaTayan | svapANibhyAM lumpan nijacharaNachihnaM chalati ya\- stadagre taM naumi praNayavivashaM tvAM giridharam || 12|| dharaNIklamahArikriya ramaNIvrajakelipriya | lalitodbhaTaveNusvara valitotkaTakAmajvara | dalitAnvitalokatrapa vanitAsmR^ita bho bhadrapa | kamalArchitapAdadyuti paTalAdritashokashruti yugalochchalanIpasphaTan\- mukulojjvalarUpaChaTa | chapalAprabhacheladvaya mahilArpitahelasmaya | sarasekShaNakoNakrama rabhasekShakalokabhrama | janakAshritavedakrama shamakAchyutashIlashrama | kaNikArjitamAdhurya sa danikAdbhutarochirlasa | puruShottama chetaHsthita maruSho vraNamAshu smR^ita charito dhruvameva drutaM abhito.ardasi nAtha druta manasAM praNayena tvayi mama sAMpratamIsha tvayi bhavatAdratirItirmatiM avatAttava nAmashruti\- ramitArthakalIlasvaraM amitArthada mAmuddhara || 13|| || vIra || urojAntarlagnAM mama dR^ishamiyaM vIkShya chakitaM parisrastaM chelA~nchalamadhishiro nyasya sumukhI | pidhatte ka~nchukyAvR^itamapi kuchaM tadgatamano maNiM me samprApyetyuditasubalo no.avatu hariH || 14|| vimalajaladasubhagasuShama vijitachapalavasanakusuma | sadR^ishamR^idulagajakabhujaka chikurarachitashikhijadalaka | rasikayuvatihR^idayakalana chaTulanayanamadiramilana | ruchiravadanamadhurahasita kathitanikhilasuratacharita | lalitacharaNakamalachalana vilasa sutanuvitanuvalana || 15|| || dhIra || \section{(5)} achyutaH 5 karNAdhvagAmyatanunarmashalAkayaiva vidrAvyachAruradanachChadagADhamudrAm | niShkAsitAM smitasudhAM prasabhaM ramaNyAH kR^iShNaH svanetrachaShakeNa pibanmude syAt || 16|| jaya jaya shIlapriya jaladhIla svaraghananIladyutidhara kIla stuta purulIla praNayanimIlat\- trapatarulIla shrutiparishIlan\- navamuralIkaprabaladalIka plutajanabhIkaprakaTataTIka pramadavatIkasthitasupaTIka\- rShakarajanIpasvakiranadIpa | praNutasamIpasphuTadalanIpa stR^itataTadesha prathitavaresha pragatasukeshapravara nishesha | pratimavisheSha prabhR^itavisheSha prabhashubhavesha vrajamahileSha | chalitasuchela stanayugakhelan\- nayanasuvela smR^itarativela | suhR^idativelapratatanishAta smarasharajAtaprajaranipAta | prabalavighAtaprachalitadeha shritaratageha tvamaghahareha | sphuta hR^idi me ha || 17|| || vIra || mayi kShiptvApA~NgaM kuchakanakashambhuM smitasudhA sudhArAbhiH kAnte! snapayasi na kiM pUjayasi tam | prakAmaM kAmAyAchyutakarasarojeNa sudatI\- tyupAgachChan jalpanvilasatu sa rAdhAratisakhaH || 18|| vR^indAvananagavR^indAdhikalava ku~njAlayachara gu~njAmaNisara | ka~njAtulamadaga~njAmalapada kAntAkuchashaya mAM tAraya jaya || 19|| || dhIra || \section{(6)} tura~NgaH 6 pR^iShThIkR^itya prayAntyA drutamayamadhunaivAgrato rotsyate mAM ityAshvAsaM dadhatyA hR^idi bata sutano rakShiNI te padAbje | prAbhUtAM naiva gantuM kathamapi purato nApi pR^iShThaM druto ve\- tyAku~nchantyA nitambatviShi dhR^itanayano mAdhavo mAM dhinotu || 20|| sundaramukha shashibimbaka kundaniviDa madaDimbaka dantapaTala lasadambuja shantamakara shubhakambuja la~Ngimabhara parikuNThaka ra~NgimadhuratarakaNThaka | sa~Ngatayuvatikadambakara~NgataralitahR^idambara | lu~nchanachaturadR^iga~Ngana ku~nchanavilasitara~NgaNa va~njulakusumasura~njita ma~njulakachabharaga~njita cha~nchalamadhukaramaNDala sa~nchaladalakasakuNDala | mandahasitalasadindirashandacharitaguNamandira | daNDitasamadamata~Ngaja maNDitagativalada~Ngaja | kamparuchiraruchinindita shaMpasutanumatisandita | dambhaviShamajanava~nchaka shambhadamana sharapa~nchaka khaNDitahR^idatanu sAgarapaNDitaratisuhR^ida~Ngara | bambhramadalivaralambhita sambhramasudR^igabhirambhita | sa~Ngamasadalikaka~NkaNa ma~Ngalachalakaraka~NkaNa DiNDimaraNitanirantarachaNDimakalitamudantara | nandahR^idayamakarandaka shandayavipinapurandara || 21|| || vIra || naTachchaTulalochanA~nchalavilAsavalgushriyaM svachillivaravalganaglapitadhairyacharyAbharAm | navapraNayasambhR^itasmitasudhApidhAnAkulAM nijapraNayiNIM smaran sapulako hariH pAtu naH || 22|| jaya chAruveSha naya nAgaresha shayanItatAlamayarAgajAla | dharaveNudUtavarasAdhudhUta vanitAbhimAnajanitAtimAna || 23|| || vIra || \section{(7)} tilakam 7 jIyAddhariH svamuralIparigItapIta pAtatrapAmbusarasIH sarasIruhAksIH | shUnyAntarA gatabalA api tAH prakUrvan\- pUrNA nijAdharasudhArasudhArasena || 24|| chaTulamadhupamadakuNThakasadalaka | vimalajaladaruchiluNThakadamanaka mR^idulasurabhidalagumphakasulalita kulavaratanudhR^itilumpakavihasita | haThabharakuchapaTaku~nchanavikalita yuvatinayanakaTuku~nchanakavalita | karakaradhunanavisha~NkaTakalahaja vitatapulakakulaka~Nkatamalayaja mR^igamadaghusR^iNasugandhitaparisara vanagatamadanamudandhitamadhukara nikararaNitaratima~Ngalamayarava vivR^itasuratarasara~Ngalasukhanava vitanusamarapurudambhapaTimadhara sutanuniviDaparirambha rasikavara | janitamaNitamaNika~NkanakaNadati rabhasaramaNagatasha~Nkachikuratati militanaTanajhaShakuNDalavisR^imara ruchibharavarakarishuNDasadR^ishakara | nijaparicharaNarataM janamimamati kR^ipaya nikhilaguNara~njanaratipati shatamatimathanakR^ida~NgasuShama jaya manasijavalitatara~Ngacharitamaya || 25|| || vIra || ratiraNaghanagharmAkrAntasindUrapa~Nka shritavadalakamAlAsaktabhAlaM prabhAlam | yuvatiradanakIrtikhyApi bimbAdharahR^in\- mama kalayatu kR^iShNasyAsyachandraM svatantram || 26|| tvaM gatasha~Nkitara~Ngatara~Ngita kundasusattamadantavasantama | va~njulaku~njakama~njulagu~njaka sa~njayara~njakaku~Nkumapa~Nkaka || 27|| || vIra || nityaM yAti yathAyathA kuchayugaM pItatvamuttu~NgatAM choliM prApya tanutvamR^ichChati tathAsyArdhAvR^itau yogyatAm | kAnte kupyasi tatprasAdhanakR^ite sakhyau vR^ithA hR^iShTatAM akShNorme kalayeti kR^iShNabhaNitaM jAgartu me chetasi || 28|| \section{(8)} chaNDavR^ittasya vishikhe padmam 8 jaya lavamAtrasvavirahadAtra praditasugAtra vrajamahilAtra | grahapatikanyAtaTalasadanyA pratimasudhanyA yatanatavanyA suhR^idalakAntAlipaTalakAntA likanijakAntAmilanaratAntA | ratiraNara~Ngodayakuchasa~Ngo paNaparibha~Ngoditavadana~Ngo rusharanakhA~NkakalitashashA~NkA valivalitA~NkAdhR^itahariNA~NkA nanasudR^igullAsakapariphullA chaTulamarullAlitabhujamallA hitapariveShTapraNayasukheShTa pravaladakaShTasvaradanadaShTa pramadavatI drAguditasudhArdrA charitamihArdrA vahamati mudrA vitahR^idi yu~nje.aruNataragu~nje litanavaku~nje ruvadalipu~nje || 29|| || vIra || \section{(9)} va~njulam 9 shrIrAdhekShaNasakhyalakShaNarasasvArAjyamatyurjjitaM prApya svairamalaM gato yadadharo bhrAjiShNutAM jiShNutAm | nAtha nyakkurutAmayaM tava tataH sakhyAlidR^i~Nmodano mattAlishritabandhujIvaka yashaHpu~nja niku~njeshvara || 30|| ku~nchitakachavirachanadhR^itachampaka lu~nchitamaNisarasadatanukampaka | ra~njitayuvatisuratarasalampaTa ga~njitataDidabhinavaruchisampaTa || 31|| || vIra || snAtotthitAM kalitara~njitachInachIra pANidvayoddhutakachAM chakitAmakurvan | kAntAM harirjayati vallidalAvR^ito.asyA vakShojakaksasukhavIkShaNasakShaNAtmA || 32|| vilasa visha~Nkata bhujagatasa~Nkata jagadatira~Ngalacharitasuma~Ngala | shashadharaga~njaka mukharuchira~njaka kuruvakama~njulavikasitava~njula | kusumasumaNDita shuchirasapaNDita tanuruchidaNDita jaladharakhaNDita | taDidatisundaravasana purandara dhanuratinindakachalashikhichandraka nichayakarambitakachabharalambita maNisarakampakadhR^itanavachampaka | kalitavikasvarakalagavalasvara sutanujanaskhaladupajaghanasthala | parihitanIvyabhihitamadana vyabhicharita javasphuradatikharaniShThura | gurujanagarjanakaTumukhatarjana kR^itagativarjanavaladupasarjana | pishunavisR^itvarapuruvalitajvara shamanakR^itakramadhR^itayuvatibhrama | kalapadasa~nchitachaturimava~nchita kaTutaradurjanabhavanasamarjana | kalitasutalpakavilasadanalpaka madhurimasandhitamadanamudandhita | varatanuka~NkitakuchayugaTa~Nkita bhujaparirambhaNarutamaNika~NkaNa chapalimalambhanajanitavikampana || 33|| || vIra || vikachayadapi rAdhAnetranIlotpalAntaM smitasitaruchibimbaM sambhramAdujjihAnam | vyanamayadatha sA prAchUkuchattattadaive\- tyuditamanu sa jIyAtkundavallyA mukundaH || 34|| jaya kamalAgocharaparabhAgo chitanavarAgopanatakalAgo panachalarAmAmukhavidhudhAmA mR^itakalanAmAditanavadAmA || 35|| || vIra || nR^ityAnte dhR^itagarvamuddhatasakhiprottejanAtsvaM haThA\- jjetuM dR^igabhineShyamANanaTanAveshAptashobhAM priyAm | kA~nchIka~nchukagADhabandhakaShaNAsaMsaktapANidvayAM pashyan svAkShiyugaM hariH saphalayan dishyAtsa me vA~nChitam || 36|| \section{(10)} bakulabhAsuram 10 jaya jaya pi~nChamukuTa rasasAgara sAgarasAbhUShaNapadaketana ketanakalpaniku~njamahArata hArataralataratApratipAdaka | pAdakamalavaralAsyavilAsaka lAsakalAkautukamuditAntara tAntaramitataruNImukhamArjana mArjana parakarakamalasukhAtula | khAtulavanitAvR^indavimohana mohanadIplAvitabhavanArada | nAradashAprArthakakamalAsana lAsanacharaNAbjaparAgaka | rAgakalAsvaramUrchChanasa~nchaya sa~nchayanAshritasarvavilakShaNa lakShaNamayamuralIparishIlaka shIlakalitaguNamaNipadaparvata | parvataralaramaNIkShaNanirvR^ita nirvR^itanarmavilAsahasapriya | sapriyabhR^i~NgIstutanavamAlaka mAlakadambakama~njularUpaka | rUpakaramyakavitvakavIlita vIlitashikharitaTAptamahArasa | hArasahitakuchaka~nchukaghaTTaka ghaTTakalahakhaNDitasusatIvrata | tIvratamaHshamakA~NgasadAmada dAmadarAndolanagativibhrama | vibhramadantaruditabahusambhrama sambhramavishlathanIvivadhUjana | dhUjanakekShaNakoNavinodana nodanachitracharitravirAjana | rAjanaTopamakaustubhakandhara kandharasundaragokulajIvana | jIvanajAkShasamastasabhAjana bhAjanaku~njagR^ihashritadevana deva namo bhavate bhayabhedana || 37|| || vIra || madhurahasitavidyAdrAvitAsheShanArI dhR^itikaThinabhujA~NgIsa~nchayaH shaM chikIrShuH | shishirataradR^igambhojA~nchalenAmR^ijaMstAH sa rasayatu mukundaH kundadAmAbhirAmaH || 38|| kalitamukhatAna lalitasukhagAna janitamatimoha vanitaratidoha | chaladamalamAla jaladasamabhAla naya chaturashIla jaya madhuralIla || 39|| || vIra || mukhacharaNamekaM kampayan lampaTatvaM dadhadadhitarugAtraM dharayaMshchArayan svam | nijatanumanu netraM valligUDhAmbujAkShI hasitadR^ishi cha yu~njan ku~njanAthaH sa jIyAt || 40|| \section{(11)} bakulatu~Ngam 11 ullasa mukunda kundavanamAla mAlamadahAri hAriruchikAya | kAyanavihAra hAralatikAnta kAntamaNirAjarAjadupakaNTha kaNTha kamalAsya lAsyakR^itabhUSha bhUShaNahagAna gAnavadhimoda | modaya bhadakSha dakShamatinArya nAryapathasatvasatvarahR^idiShTa diShTamahilAga lAgaparabhAga bhAgamaladhIladhIlalitaloka lokanandabhAla bhAlavidhubimba bimbasubhagoShTha goShThapasamudra | mudravarachandra chandrarasachitra chitrakakapola polavanahAsa hAsasahachAri chArimasadanta dantarugakanda kandarasuparva | parvatavilAsa lAsakamahesha he sharaNa deva nAtha || 41|| unnItavAmakarapadma dhR^itAgrashAkhAM rAdhAM vilokya kusumaprachayaikatAnAm | pashchadvivartitamukhIM sahasA vidhitsu\- rvaMshIM svaran jayati gUDhatanurmukundaH || 42|| nIradapu~nja shrIdharagu~nja bhAsurabhR^i~Nga kShmAdharashR^i~Nga sthAtulasantastvAmabhajanta || 43|| || nAtha || pANirme.atra madIyaki~NkiNisakhaH chokUyate tena kiM sadyaH sundari ki~NkiNImanu nijAM shAsha~NkamAnekShase | jeghriye kamalaM vikAsya tava kiM chokupyate vA mukhaM sAkShAdityatima~njulA tava hare vANI vraje bhrAjatAm || 44|| atha chaNDavR^ittasya sAmAnyabhedaH veNudhvAnaka dhenusvAnaka sAraprItida sArashrImada | dhAmashyAmala bhAmadhyAnala gopastrIkR^itakopa shrIDita | hAsaprodita rAsatroTita mAnashleShaNa dAnasveShaNa | dAmabhrAjita kAmaprAmR^ita khelakleshada helashleShada | bAlakShemada mAlapremada bhAlasthAlaka jAlakShAlaka | hArisvedaka vArikShepaka bAtaprAhita shAtadrAgita | bhAtakShmAdhara rAtasvAdara lokakhyApita tokatvAvR^ita | meghatvAyita he.aghatrAvita gopavrAtaka bho patrAnaka | vAditrArata kAditranata lokasthAtula shokavyAkula | chAruvyApR^ita kAruNyAmR^ita dhAra prINaya sArashrImaya || 45|| || vIra || maNisaramahadhAre kaustubhAnarghyadIpe nijaHrdi vanamAlAtoraNe dhAmni nityam | parichaya kamalA~NkasvarNasiMhAsanasthAM aghahara varadevIM rAdhikAM tvaM sakAmaH || 46|| jaya kuNDala ruchisaNDala shubhagaNDaka jagadaNDaka | davakhaNDana varamaNDana ratipaNDita tanudaNDita ghanamaNDala navadaNDala || 47|| || deva || vadanamadhurimasadanaM chalanadalanaM karIndrakIrtInAm | hasitaM sudR^igabhilaShitaM haratu hare mAmakaM hR^idayam || 48|| \section{(12)} ma~njaryAM korakaH 12 nIlasarojakulastutakAyaka shIlasamR^iddhijitAkhilanAyaka | pItanapItanavAmbara nArada gItanavoditalIla sadA mada | mArasahasrajayi prabhanAgara sArasalochana he guNasAgara | chandanachitraka chitralalATaka mandanaTannayanA~nchalahAtaka | kuNDalatANDavitachChabipu~njaka tuNDalasaddvijarAjasugu~njaka | hAravirAjitatu~NgasadaMsaka sAravilAsabharAvadhishaMsaka | sarvavilakShaNAlakShaNamaNDita parvavisheShasamarpaNapaNDita | vishvasabhAjitama~njulatArata nishvasanollasadAnamadAnata tundaramA~NkavirAjaduraHsthala sundarakaustubharatnadharasthala | nIradadAmadarorjitadhUnana dhIrajagadvanitAmatimohana | mattamata~Ngajanavyagatikrama sattamanUpurapUritavibhrama | nR^ityakalAtivichakShaNamAdana kR^ityakalApaparAkhilasAdhana | dharmaparA~NmukhagopavadhUdhR^ita bharmapadA~NadarAvavashIkR^ita | chArutarAbjaparAgabharAdR^ita mArutavellitavellidalAvR^ita | chandrakashobhitachUlasudhAmaya mantrakalasvanavaMsha vibho jaya || 49|| || vIra || rAdhAkaTAkShamadhupAvalipItabandhu jIvAdharadviguNitasmitasIdhupUraH | lIlAmbujaM karatalena vikAshya jighran\- kR^iShNaH sa me hR^idayagehamala~Nkarotu || 50|| pAdapallavabhAsarillava nItakharvatarUpaparvata | mArasustuta kelivastuta nAthasarvaka sheShaparvaka chAruvikrama shIlasukrama || 51|| || vIra || valadghUrNApUrNAruNanayanamAkIrNachikuraM navAlaktAraktAlikamadharasaktA~njanarasam | prage rAdhAbAdhAprakupitasakhItarjitamalaM hariM yu~nje ku~nje hR^idi kamapi bhAvaM dadhati tam || 52|| \section{(13)} ma~njaryAM guchChaH 13 jaya kusumashAyakoddhatayuvatira~njita prabalataraghUrNitAruNanayanaga~njita bhramaradhR^itabandhujIvaruchiruchirAdhara prasaradurujR^imbhitahnutichaturanAgara | shramasalilarAjiyAvakasarasabhAlaka kramavivR^itavishvagAlulitalalitAlaka | prakharanakharA~NkitAruNahR^idayakhaNDita praNayabharavallabhAkaTuraTanadaNDita | krakachanibhachillitarjanabahulatAdhuta prakaTashapathAvalidhvanitanijasAdhuta | smarasamarasUchakalapitavanadAmaka grathitabahuchAturIprativachanasAmaka | drutamasaralAlinirmitapaTimava~nchana pratanu mama bhAvamachyuta manasi ka~nchana || 53|| || vIra || smarasamaravimardAmodamugdhaM tavA~NgaM mamakanayananAsAnandamuchchairvyatAnIt | vitara vitara chATu premagarbhaM priyo.asi shrutisukhamiti rAdhAgIrdhutaM staumi kR^iShNam || 54|| dR^iShTasmaramada sR^iShTashramapada mR^iShTapraNigada dhR^iShTapraNayada | siddhapratibhaya viddhasvahR^idaya vR^iddhaklamaviyadR^iddhaprabha jaya || 55|| || vIra || indIvareNa sakhi karNamala~NkuruShve\- tyuktA nira~njanamudIkShayate svanetram | tattvaM shR^iNoti na cha pashyati rAdhiketi vR^indoktito vidhurito vidhurastu bhUtyai || 56|| \section{(14)} ma~njaryAM gandhaH 14 dhR^iShTavara mAnadava hetibhara dunanava nIraruhachArumukha rAdhAdhR^itakhedasukha ma~njupadachATuchayabhAguditashIlamaya lIla nijatApagaNasUchisamupakramaNa sAdhucharitAlikR^ita shAntasudR^iga~NghridhR^ita chUDavanitAsrajalasiktakuchakumbhatala mArjishubhapANitala labdhamakarA~Nkabala ma~NkShuhR^itamAnadhana romakasamudgamana bodhitavilAsarasa labdharatiku~njalasan\- ma~njukusumAlidala chitramR^idutalpatala rUpapurukelivishada~Nga suhR^idAlidR^ishaM a~Nga sukhayAnupadamiddharuchichandramada hAricharaNAbjanakha dIvyalalitAlisakha || 57|| || deva || jhanaj jhanaditi shruti plutimitA rate ki~NkiNI sanatsanaditi svanAshvasiti santatirvAM muhuH | bhramadbhramara saMbhramA prachala saurabhAlirvibho jhalaj jhalati bhAtu me hR^idaya sampuTe ratnavat || 58|| madana raNaga sutanu dashana vidita vidita charita lalana mukhara balaya kathita vitata sakala sakala nibhR^ita surata kalita vipina sadana shayana vilasa vilasa kamala nayana || 59|| || dhIra || khapura sarasa vITIM charvayannAsya bhAsA varatanu dhR^iti garvaM kharvayan pItavAsAH | subala bhuja shiro~nchadvAma bAhuH sahelaM madakala karigAmI bhAti chitte.anuvelam || 60|| \section{(15)} vidagdhatribha~NgI 15 vR^indArakanativR^indAdR^itashubhavR^indAvipinapurandara kandara khelArata varahelAvR^ita sumahelAmukha vidhubimbakachumbaka gopIgurubhayalopI hitasukharopI kShaNaratinAyakashAyaka ga~NgAdharadhR^itibha~NgAchita navara~NgAvanamuralIlitashIlita sharmAlayaguNakarmAkR^itidhara narmAmR^itarasavarShaNaharShaNa kR^iShNAtaTanaTa kR^iShNAsamasharatR^iShNAvidhutasatIvratatIvrata rambhAjayisubhagambhAvuka guNasambhAvitamahilAlasalAlasa rAdhAsmarasharabAdhAhara surasAdhAyakavachanAmaladAmala kAntAmaNi naya nAntAdaralavashAntAkhiladavalakShaNa sakShaNa rAmAkuchamukulAmAditatama kAmArbudamadadArunavAraNa bAlArpitavanamAlAsulalita kAlAgururasavAsita bhAsita shIloditanijalIlonnata navanIlotpalaruchijAla sadAlasa devAbhilaShitasevAmaviratamevAdisha karuNAlaya pAlaya || 61|| || vIra || cha~nchadbarhavirAjitiryagaruNoShNIShAvanatyunnati bhrAmyatkandharamuchChalatsvaradanadyotAnubiddhasmitam | sakhyAMsAhitavAmabAhuvalayadrAdhAvitarkAvali karNAkarNivachaH prabhorvijayatAM goShThAdhirathyAntaram || 62|| mandamaruchchalapItachela shanda sakhIvrajagItakhela | yu~njadalivrajashobhimAla ku~njagR^ihashritakelijAla || 63|| || vIra || naTanmaNisaraM truTadvalayamuchChalatsaurabhaM kvaNatkanakanUpuraM vraNitamuktadhArAdharam | skhalatkachabharaM darashramakapAli sapreyasI bhavAnmadanaramyatAM dadhadadhIsha raMramyatAm || 64|| \section{(16)} atha sAptavibhaktikI kalikA 16 mukhavidhuriShTaH sudR^igabhimR^iShTaH smaramadadhR^iShTaH sa bhavatu dR^iShTaH | suvalitahastau karikarashastau ratikalitastau yuvatibhirastau | shritabahudAsA jagadabhilAShA madhurimavAsAH syuriha vilAsAH | guNamabhidheyaM tamaparimeyaM jagati sugeyaM raTati vareyam | vrajabhayadaraNau lasadAbharaNau lavaNima dharaNau praNuve charaNau | tAMstarasArAMshchaturimabhArAn\- mama hR^idudArAn bhajatu vihAran | dayitasavayasA sahavaramahasA lasa sahasarasAmR^itamayavachasA pravihara | tAbhyAM sutanudhR^itAbhyAM smaravashagAbhyAM tairjayadakShairyuvatidhR^itikShaiH | pariShadalakShaiH prachalakaTAkShaiH sudR^igabhilaShate vanamadhivasate | tadatimadAbhyAM vitarati tAbhyAM svamapi naTAbhyAM tava nayanAbhyAm | sudR^iguditebhyaH smaravilasitebhya\- stadiha tvamebhyaH pramila sitebhyaH | rati\-sukhabharitAttadatulacharitAn\- na phalamudArAtparamiha sArAt | trasyati tAbhyAM ratimugdhAbhyAM kharanakharAbhyAM tavaka karAbhyAm | prakharatarebhyo madanasharebhyo .avasi bata tebhyaH sutanumitebhyaH | pratitatamasya pratipadamasya svamiva varasya tvamasi rasasya | smararaNachalayornaTarasakalayo\- rjhaShakuNDalayoryugameva kalaya vrajabhuvi vasatAM ratimabhilaShatAm | sharaNamasi satAM tasmin bhagavati lIlAM kurvati paramakR^ipAvati matirastu bhavati | tava mR^idutarayoraruNAdharayoH khapurasurasayoH sudR^igatirasayorullasiteShu pramadaya teShu smitakusumeShu premapradeShu | svAntaM purudaya navanavarasamaya charita nikhilanayamandira jaya jaya || 65|| || vIra || svIyaM kaushalasUchakena kuTilAlokena kIrNo.apyalaM kurvanneva kapolayormakarike gAndharvikAyAshchiram | prasvinnA~NgulirAdisha prabhuvara tvaM mAM kR^ipAvAridhe yena tvAmabhivIjayAni valitAnandAshru sapreyasIm || 66|| jaya shubhalIlAmR^itarasalIlA mayabhavadAliparijanapAlIM anugaNanAyAmahamapi yAyAM iti bhavapAshAvR^itamatirAshAM api rachayeyaM phalatu mameyam || 67|| || nAtha || vIra || madhurarasakR^itArthIkArihArIShTalIlaH praNayisujanachetovapraviplAvishIlaH | kShaNaruchiruchikAntAkAntisaMmardadhIlaH sukhayatu mudiro.asmAnmeduraH ko.api nIlaH || 68|| rAdhAmAdhavasAdhusAdhanasudhAdhArAdhurAdhAriNAM dhAtA sA tamiyaM nutiH pratipadaM prItipratAnA satAm | atrAdhiM vidhuvan dharAdharadharo dhArAdharendradyutiH sadyaH sa dyatu yadyavadyamadhipadyAdyantamadhyAntagaH || 69|| shrImadrUpapadAbjadhUlimalike nityaM dadhe yA manA\- ghrAtA hR^inmadhupaM mamAnayadaho kR^iShNA~NghritR^iShNA~Nghripam | yaH saMsAramata~NgajA~NgamadirAM vyasmArayatsvai rasai\- ryadgandhANulavo.api karShati dhR^itottarShaM munIndrAnapi || 70|| ShodaShabhiH kalikAbhiH pUrNAmR^itarashmimaNDalIveyam | virudAvalyadhiku~njaM sarAdhAmAdhavamude bhUyAt || 71|| viyannabhaHkArakachandrasa~Nkhye shAke shUchau sUryadine shudarshe | niku~njakelIvirudAvalIyaM rAdhAsarastIrabhuvi vyarAjIt || 72|| iti mahAmahopAdhyAyashrIvishvanAthachakravartivirachitA niku~njakelivirudAvalI samAptA | \chapter{##(23) Suratakathamritam Aryashatakam ## .. (23) suratakathAmR^itaM athavA Aryashatakam ..} mUlagranthasya kendrIyashlokaH\- kadAhaM seviShye vratatichamarIchAmaramaru\- dvinodena krIDA kusumashayane nyastavapuShau | daronmIlannetrau shramajalakaNaklidyadalakau bruvANAvanyonyaM vrajanavayuvAnAviha yuvAm || utkalikAvallarI 52 shrIkR^iShNa uvAcha\- chitramidaM nahi yadaho vitarasyadharasudhAM nikAmaM me | ati kR^ipaNo.api kadAchidvadAnyatamatAM janaH priye dhatte || 1|| layamapi na yAti dAne pratyuta R^iddhiM rasAdhikAM labhate | adharasudhottamavidyAM vibudhavarAyAdya me dehi || 2|| svAnte bibhrati bhavatIM svAnte vAsinyatisnigdhe | mayi kimapUrvAM nAdAstvamimAM cha yasmAdviduShyaho tatra || 3|| shrIrAdhAha\- kularamaNItatilajjAnirmUlanatantrakaushalodgAraiH | prathayasi kimu nijagarvaM j~nAtaM pANDityamasti te tatra || 4|| daivAdvipakShatAmapi mayi yAntyA bata mamaiva sahacharyA | nyastAhaM tava haste kathamatra garvo bhaven na te || 5|| ayamapi paramo dharmaH shlAghA mahatI taveyameveShTA | yauvanaphalamapi chedaM kulAbalApIDanaM yadaho || 6|| shrIkR^iShNa Aha\- smaranarapativararAjye dharmaH sharmaprado.ayamAdiShTaH | vatsyAyanamuninirmitapaddhatyuktAnusAreNa hi || 7|| api cha\- atra pramANamiShTaM chenmadukte.api na manyate ki~nchit | bharatamuneH kila shAstraM shAstrAntaramatra ko gaNayet || 8|| vidyuti vidyutidAyI shlAghAM manute payodharaH svIyAm | vidyudapi svAM suShamAM payodhare shlAghayatyadhikAm || 9|| shrIrAdhAha\- govardhanagirikandaravAsI harirasIti shrutaM katidhA | kulabAlAhariNItatirathApi gachChatyato na te doShaH || 10|| kiM kurmaH svAcharito dharmastyaktuM kathaM punaH shakyaH | dinakarapUjanavidhiriha kusumAvachaye pravartyate || 11|| shrIkR^iShNa Aha\- vR^indAraNyapurandaramapi mAM na girApi karhichinmanuShe | sUryArAdhanagarvastadayaM rAdhe na te bhavetkharvaH || 12|| govardhanagiridhAraNakAraNamojo na te.adhikaM manute | tava savayastatirapi sa tavaikakuchashailagarveNa || 13|| shrIrAdhAha\- na kila kuchau mama shailau pashyAmbujakorakau navotpannau | na tayordalanaM marakatashilAnibhenorasA.adya te yogyam || 14|| kaustubhamaNiratitaralaH saralamatiH punarahaM kula pramadA | tadalamanena dhinotu tvAM nijasadR^ishaM bhR^ishaM hR^idisthaste || 15|| shrIkR^iShNa Aha\- satyamayaM bhayataralaH kaNThataTAntaM mama priye shrayate | dayate tava kuchadvayamadhikaM sammardayatyaho sadyaH || 16|| shrIrAdhAha\- tava kharanakharavidAraNasahanaM kuchayoriyaM varA shaktiH | kimatra sambhavati sphuTamanayoH svabalaprakAshanATopaH || 17|| shrIkR^iShNa Aha\- mama kharanakharamahA~NkushaghAtAdapi shataguNaM balaM labdhvA | kolAdiva kucha kumbhau mamArdayato bhR^ishaM priye pashya || 18|| shrIrAdhAha\- kuchapadmakuTmalayugaM mardayati tvAM nijAtidaurAtmyAt | vR^indAvanavarasindhura nanu dayase tvaM nisargakAruNyAt || 19|| shrIkR^iShNa Aha\- tanvAte mudamuchchaistAvakakuchakorakau yadimau | nakhachandrodayamadhi kiM svayogyamatulaM na shobhate priye || 20|| shrIrAdhAha\- nakharAnAmatikharatAratAya te tAvakena kila vidhinA | vrajavanitAnAmaruchya ruSheva niramAyi kiM nUnam || 21|| shrIkR^iShNa Aha\- kusumAdapi mR^idulA~NgyAH kuchayorevAsti hanta kAThinyam | iti tan niShkAshayituM kShuNatti nakharAvalI chaturA || 22|| shrIrAdhAha\- hanta kR^itaM bata kimidaM suratarasonmadakulastriyAH kadanam | hArAstruTitAH kA~nchI galitA skhalitA tathaiva me veNI || 23|| shrIkR^iShNa Aha\- hArA balAdurubhArAH kR^ishamapi madhyaM cha nahyate kA~nchI | chikurakadarthanabhUtA veNI tadimA rakShituM na yogyAH || 24|| shrIrAdhAha\- Udho yena girIndrastamapi na vahato mamoraso bhAraH | hArairbhUShaNabhUtairabhUdiyaM snehamudrA kim || 25|| kuchagirivahanapaTutvaM kR^ishamapi madhyaM yato balAddhatte | maNimayakA~nchIbandhAdeva tamR^ite dR^iDhatA.asya kena syAt || 26|| utkarShaNAvAkarShaNaparyAyoditaparasparAsaktyA | prItiriyaM kila veNIchikurANAM na cha kadarthanaM vAchyam || 27|| shrIkR^iShNa Aha\- satyamahaM giridhArI karanalinAbhyAM giridvayaM dhAsye | madhyasyAtra paTutvairalaM balaM kila mamaivAstAm || 28|| chikurANAmapi veNyAH parasparAsaktiH sUchitA | prItyA kiM phalamiha yadi paricharaNaM te na kurvanti || 29|| veNIbandhavimuktashchikura kalApo.atra vellito marutA | chAmaratAmupayAtaH svinnA~NgIM vIjayatyaho bhavatIm || 30|| shrIrAdhAha\- AviskR^ita puru shilpaM sakhyA me bahu vilambato rachitam | chitrakamalikataTe tatkShaNena vidhvaMsitaM bhavatA || 31|| shrIkR^iShNa Aha\- smitamukhi ruchArdhavidhunA suchArubhAlena me milantyeShA | tvadalikavidhurekhA.asmai premnA.arpayati sma sarvasvam || 32|| shrIrAdhAha\- gaNDataTe mama makarI shyAmA saralAtichitritApyabalAm | makaradvayatATa~Nkashchapalo dhR^iShTaH kadarthayatyenAm || 33|| shrIkR^iShNa Aha\- ramaNi mama shrutiyugalaM tvaduditasaudhadravaiH plutaM tadapi | dviguNitatR^iShNaM jAtaM lolupatAyAH svarUpamevaitat || 34|| shrIrAdhAha\- lolupachUDAmaNirasi tavA~NgavR^indaM cha lolupaM yadayam | mannayanAktamasImapyadharo rAgI sva maNDanaM kurute || 35|| shrIkR^iShNa Aha\- bandhUkAntaravartinamalinamivAyaM masIdravaM dhR^itvA | akShNoreva mudaM te tanute tadimaM kimAkShipasi || 36|| shrIrAdhAha\- vande tava parihasitaM kaM devaM paricharasyaho nibhiR^itam | yatprasAdAdadhItA sauratavidyAtichAturIdhArA || 37|| shrIkR^iShNa Aha\- tava jaghanottamasadanaM sarasaM devaM samupacharAmyatulam | nibhR^itaniku~njagR^ihasthaH prati dinamuchitAdhikAra evAham || 38|| shrIrAdhAha\- satyamataH svArUpyaM labdhvA dR^iptaH kulAbalAnalinIH | malinIH kuruShe kA tava nayane patitA svakaM patiM bhajatAm || 39|| shrIkR^iShNa Aha\- sakhi tava nirAvR^itAnyatiruchirAnya~NgAnyatIva sa~Nkuchanti | samprati mannayanAntarvishanti mandAkShamagnAni || 40|| shrIrAdhAha\- dhR^iShTatame tava nayane yanmitraM kaustubho dyutiM tanute | tadiha mada~NgAnyadhunA sharaNaM yAntu tvada~NgAnAm || 41|| shrIkR^iShNa Aha\- hitvA satR^iShadR^ishau mama vairAdiva kaustubhaM parAbhUya | vishati tava stanayugalaM maddhR^idayAntaH svavikramaM bibhrat || 42|| shrIrAdhAha\- kaThinatamaM tava hR^idayaM kuchayugamapi me pratIyate kaThinam | taduchitamanayormilanaM yogyaM yogyena yujyate yasmAt || 43|| shrIkR^iShNa Aha\- maduraH pakShagatA tvaM mama yadyakShNorvipakShatAM kuruShe | tadapi tayostvadvadanaM prakAmasubhagaM mudaM tanute || 44|| shrIrAdhAha\- svachChandaM yadi ramase ramasva tatrAbalAsmi kiM kuryAm | kShipasi dR^ishaM yadalajjaM madapaghane tatkathaM sahe kulajA || 45|| shrIkR^iShNa Aha\- yadi mama dR^iShtichakoryA vidhumukhi naivopalabhyase daivAt | hR^idayagR^ihe khelasyapi tathApi hA jvalayasi prasabham || 46|| shrIrAdhAha\- tava bhujayugadR^iDhabandhaM vAmApIhe.anyathA bhavannayane | nistrapashiromaNe mAM trapAmbudhau pAtayiShyataH prakaTam || 47|| shrIkR^iShNa Aha\- tvannayane cha madakShNorantevAsitvamichChataH kintu | garvAdiva na cha paThataH prakaTaM prauDhiH kiyato aho yadiyam || 48|| shrIrAdhAha\- chetaH sphuTati svayaM cha tathApi nayane na tAdR^ishe bhavataH | sAdhvInAmiyamuchitA eva nisargatrapAkulatA || 49|| shrIkR^iShNa Aha\- samprati satyaM brUShe trapAvatInAM shiromaNistvamasi | vatsyAyanatantroktaH sAdhvInAmayameva dharmaH || 50|| shrIrAdhAha\- yadyapyarundhatI sA sAdhvIgaNagaNyagauravA jagati | dharmamimaM pAThayituM tAmapi shaknoti te nayanam || 51|| shrIkR^iShNa Aha\- rADhe dviguNitashobhaM madAsyapa~NkeruhaM dhruvaM pibatu | sampratyapi nijalochanamadhukarayugaM kiM na sarvathA dishasi || 52|| shrIrAdhAha\- lAvaNyAdbhutavanyAmayaM tvada~NgaM na shIlayatyadhikam | lochanashapharayugaM mama dR^igantajAlaM yadA nu tatkShipasi || 53|| shrIkR^iShNa Aha\- nUpurama~NgalavAdyaj~nApitamanasijanR^ipotsavAmodaH | tvaritamupayAti alivandI kIrtiM cha tava prathayanvirAjate || 54|| shrIrAdhAha\- dayita nR^ipo.asyanubhUtaH satyaM manasijaparaHshatAnAM tvam | dishi dishi satIShu vikramavijayaM shaMsati tavaivAyam || 55|| shrIkR^iShNa Aha\- suratamahAmakhabherI trijagati garjaMstavaiSha nUpuraH | tarjati garvavatIstAH prakAmamamarA~NganA api prasabham || 56|| shrIrAdhAha\- ramaNamahoditamadabharamattAhaM kiM bravImi te charitam | stauShi muhurnUpuramapi nUpuramAtrAvashiShTabhUShAyAH || 57|| shrIkR^iShNa Aha\- kiM kathyase svayaM bata ramaNamahe tvaM samuddhatA satyam | madabharamatta yan nijaparihitavAso.api kuruShe smarasAt || 58|| shrIrAdhAha\- sa kila taveShTA devatA madanaH shraddhAvatIrato yuvatIH | upadiShyaitanmantraM shiShyAH kuruShe vitIrNasarvasvAH || 59|| shrIkR^iShNa Aha\- tvayi punarasau rasaj~naH smaro.api ropitamudA vasati | yadidaM kuchahATaka sampuTayugamasya sarvasvam || 60|| shrIrAdhAha\- evaM chetkathamanayoH ka~nchukamatha mauktikaM lasaddhAram | mR^igamadacharchAM dalayasi kalayasi cha kaThinakarAghAtam || 61|| shrIkR^iShNa Aha\- svadhanavyavahR^itisamaye hATakamayasamputasya yaddR^iShTaH | ma~NgalabhUShaNavasanodghATo mukhadArDhyataH nakhAghAtaH || 62|| shrIrAdhAha\- tadvyavahartA punaratha kR^itvA dviguNitasusambhAram | AvR^ityAtirahaHsthaM kurute sampuTamidaM cha bho dR^iShTam || 63|| shrIkR^iShNa Aha\- smaramaNisampuTakuchayugamadhunApyuttAnamasti tatkAnte | hR^idayagR^ihaM mama pUraya kR^itvA.adho mukhamidaM mahAratnaiH || 64|| shrIrAdhAha\- vidhinA vimR^ishya nihitaM yAsAmabaleti nAma yuktArtham | tAsAM kuchasampuTayoradho mukhI kR^itividhau kva vA shaktiH || 65|| shrIkR^iShNa Aha\- kati na karagrahavidhinA kuchasampuTakAntarAhR^ita rAdhe | modamaNInAM tatayastadapi na me pUryate hR^idayam || 66|| shrIrAdhAha\- vrajavanitAH shatakoTyastavaiva tAH paNDitAshcha ratitantre | hR^idayaM tadapi ratau bata ra~NkatamatvaM na te tyajati || 67|| shrIkR^iShNa Aha\- smarashikhitapte mama hR^idi sukumAryastAH vishantu kiM mugdhAH | tvamatisamarthA prasabhaM pravishya rAjasi sadaivaikA || 68|| shrIrAdhAha\- tadaye svara~NgadAne svara~NganAstAH samAnaya kShipram | tattannAma gR^ihItvA muralIgAne tavAtra ko yatnaH || 69|| shrIkR^iShNa Aha\- nandanavanakusumA~nchitashiro.api dhartuM nijAtyayogyatayA | tava padanakhatalasavidhe lajjaM te suravarA~NganA api tAH || 70|| shrIrAdhAha\- nAbhIvivaravarAnme samudgateyaM na kAntaromAlI | kintu prakupitabhujagI tadunmukhaM kimu chikIrShasi svakaram || 71|| shrIkR^iShNa Aha\- tava romAlIbhujagIM khelayituM matkarashchalatyabhitaH | bhavadakhilA~NgagatAnyapi romAnyudyAnti kiM roddhum || 72|| shrIrAdhAha\- madakhilagAtrabhaTA api yataH parAbhavamavApya muhyanti | smararaNamatte tvayi kiM bata romnAM yujyate yuddham || 73|| shrIkR^iShNa Aha\- vayamatikR^ishAshcha tadapi prabhavAmodgamavidhAviti prakaTam | bhavatImudgamacharyAM romabhaTAH smarayantyaho chaturAH || 74|| shrIrAdhAha\- ratirasaparavasha ! sahate te.atathyaM kiM me tanoranvayaH | ramayasva ativAmAmapi tAM na cha dayase kAntyA vedayase || 75|| shrIkR^iShNa Aha\- smarashararAdhe rAdhe samare samarekhayA~nchite dvitaye | iha bhavada~Ngamada~Nge pratibhaTamadhunA dhunAnestAm || 76|| shrIrAdhAha\- prasvedAmbu vamantI ghanarasasikteva gAtravallI me | dalito lalitAkalpastalpashcha khaNDito no vA katidhA || 77|| shrIkR^iShNa Aha\- madanaghanAghana eSha svedamiShAdvarShatIha tanuvallIm | ghanarasabharaiH pratipadamuditalasatkorakAM kAnte || 78|| shrIrAdhAha\- priya tava taruNimajaladheravadheranveShaNaM kathaM kurutAm | mahilAmatimakarI tadviramyatAM ramyatAM rataM yAtu || 79|| shrIkR^iShNa Aha\- atiniHshvasitasamIraNavegAddviguNIbhavanmahAvIchim | kelisudhAsaritaM nau mAnasakariNau muhurmuhurbhajatAm || 80|| shrIrAdhAha\- khelati manaHkarI te satyaM prakaTaM sa lakShyate kintu | tatraikyaM mama manaso brUShe ko.atrAbhiprAyaste || 81|| shrIkR^iShNa Aha\- shrImanmadanasurottamasevA samsiddhaye tu nau manasI | aikyamavApya tvarayA tatra cha sAyujyamIhete || 82|| shrIrAdhAha\- svasminneva tanormama manasashchApyekadaiva sAyujyam | prasabhaM kuruShe deva tvameva sAkShAnmahAmadanaH || 83|| shrIkR^iShNa Aha\- sarvasvAtmasamarpaNakAriNyai te mudA mAraH | svIyAM mauktikamAlAmalike svedakaNavyAjAddatte || 84|| shrIrAdhAha\- tvadalakanikarastAmapi nItvA stimyati haThAdayaM chapalaH | madanaprasAda ityatibhAgyaM saMshlAghate svIyam || 85|| shrIkR^iShNa Aha\- tAmbUlAmR^itarasalavalAbhenaivAtra garvite bhavannayane | antarbahirapi tadrasamudite gaNDe kathaM nu me hasataH || 86|| shrIrAdhAha\- yatsUchayasi rasapriya tadidaM svenaiva pAThitaM tantram | svayameva vyAchaShTe sa bhavAniti kila namastubhyam || 87|| shrIkR^iShNa Aha\- manmukhapa~Nkeruhamapi chitramidaM yadvikAshayasyadhikam | guNavatyatisurabhitena svavadanasudhAkarasudhAdraveNa hi || 88|| shrIrAdhAha\- nIlanidherbata poto binduvyAjena rakShitashchibuke | tamapi cha bhavadadharo.ayaM hR^itavAniti kati mR^iShAmyanayam || 89|| shrIkR^iShNa Aha\- anurAgiNamapi sAgasamadharaM me daNDayasyataH kopAt | radanAstreNa tadapyabhimanute labdhaprasAdamevAyam || 90|| shrIrAdhAha\- adhi radanachChandanaM me svaradanakIrtiM na kiM vichArayasi | yuvatIsabhAsu chitraM trapAkulatamateyaM nu mayi sR^iShTA || 91|| shrIkR^iShNa Aha\- viShamAshugaraNara~Nge svA~NgenAtula parAkramA kramase | darshaya bhujabalamayi bho mayi te dayite guNAvalI phalatu || 92|| shrIrAdhAha\- tanvImapi tanumetAM muhuratidArDhyena veShTayate | tvadbhujabhujA~NgapAshaH shvAso me kevalaM valate || 93|| shrIkR^iShNa Aha\- samprati sAkShAtkAro madanasya syAditIva jAnImaH | yan nashchetastvarate nirupamamatraikabhAvAya || 94|| shrIrAdhAha\- tANDavapaNDita nitarAmalamadhyApanashrameNa te | madapaghanAH svayamete chAraNacharyAsu yAnti naipuNyam || 95|| shrIkR^iShNa Aha\- madanamahAghanaghUrNAghrAtAnya~NgAni nau priye yugapat | shvAsoditajayachaturimabharamanyonyaM dishanti sonmAdam || 96|| (shrI granthakartAha\- ) lochanamInachatuShTayamadhunA niShpandatAmurIkurute | rasabharavismayamatte naisargikacheShTitasmR^itiH kiM syAt || 97|| chandananaladasudhAMshudravamayajalayantraveshmamadhyasthe | sthalajalaruhadalakalpitatalpe.asuptAM ratashrAntau || 98|| kramavalitairniHshvasitaiH surabhayatoH svAminorathAnyonyam | nidrAvR^iddhimavetya pramodasindhAvayaM janaH plavatAm || 99|| suratakathAmR^itamAryashatakaM natakandharo jano juShatAm | ratasukhadhAmagavAkShashritanayanaH svAminoraho kR^ipayA || 100|| pravishatu shanaiH shanairatha mUkitanUpuraM janastatra | gAtre nibhAlya yUnoH svavalayarAjIM pidhAya badhnAtu || 101|| kampanachakitairalibhistyaktumashakyena tAlavR^intena | vIjayatu shramasalilaM pratya~NgaM shoShitaM nirUpayatu || 102|| rAdhAkuNDataTavAsamahAsampadaM madaH so.ayam | kimu vA~nChitamatidurlabhavastuni tamR^ite mamAstu sambhAvyam || 103|| aShTamak adhikarahasyavya~njakaM mathnan nibadhyate.atra shatake | tAdR^ishabhAvavibhAvitahR^idayenaivAstu tatsevyam || 104|| khaviyadR^itukShamAgaNite shAke vR^iShasaMsthite divAdhIshe | suratakathAmR^itamudagadudayatAM cha bhaktahR^innabhasi || 105|| iti mahAmahopAdhyAyashrIvishvanAthachakravartivirachitaM suratakathAmR^itaM samAptam || \chapter{##(24) Shri Nandishvarashtakam ## .. (24) shrInandIshvarAShTakam ..} sAkShAnmahattamamahAghanachidvilAsa pu~njaH svayaM shikharishekharatAmupetaH | yatreshvaraH sa khalu nandati yena veti nandIshvaraH sa madamandamudaM dadhAtu || 1|| brahmANDavapragatalokanikAyashasya santarpi kR^iShNacharitAmR^itanirjharADhyaH | parjanyasantatisukhAspadapUrvako yo nandIshvaraH sa madamandamudaM dadhAtu || 2|| yatsaubhagaM bhagavatA dharaNIbhR^itApi na prApyate suragiriH sa hi ko varAkaH | nandaH svayaM vasati yatra saputradAro nandIshvaraH sa madamandamudaM dadhAtu || 3|| yatra vrajAdhipapurApratimaprakAsha prAsAdamUrdhakalashoparinR^ityara~NgI | barhIkShyate bhuvi jayadhvajaketubhUto nandIshvaraH sa madamandamudaM dadhAtu || 4|| yachChR^i~Ngasa~NgatasugandhashilAdhirUDhaH kR^iShNaH satR^iShNanayanaH parito vrajAbjam | Alokyate dviShaDudAradAlATavIstA nandIshvaraH sa madamandamudaM dadhAtu || 5|| jigye yadIyataTarAjisarojarAji saurabhyama~njulasarojalashIkareNa | trailokyavartivaratIrthayasho rasaughai\- rnandIshvaraH sa madamandamudaM dadhAtu || 6|| yattIrasa~NgipavanairabhimR^ishyamAnAH syuH pAvanA api janAH svadashAM pareShAm | sA pAvanAkhyasarasI yadupatyakAyAM nandIshvaraH sa madamandamudaM dadhAtu || 7|| kR^iShNAkhyamasti mahadujjvalanIlaratnaM sUte tadeva vasu tatsvabhuvaiva dR^iShTam | tallabhyate sukR^itinaiva yadIyasAnau nandIshvaraH sa madamandamudaM dadhAtu || 8|| durvAsanAshatavR^ito.api bhavatprayatnaH padyAShTakaM paThati yaH shikharIsha tubhyam | kR^iShNA~Nghripadyarasa eva sadA satR^iShNaM etaM janaM kuru gurupraNayaM dadhAnam || 9|| iti mahAmahopAdhyAyashrIvishvanAthachakravartivirachitaM shrInandIshvarAShTakaM samAptam | \chapter{##(25) Shri Vrindavanashtakam 2 ## .. (25) shrIvR^indAvanAShTakam 2 ..} na yogasiddhirna mamAstu mokSho vaikuNThaloke.api na pArShadatvam | premApi na syAditi chettarAM tu mamAstu vR^indAvana eva vAsaH || 1|| tArNaM januryatra vidhiryayAche sadbhaktachUDAmaNiruddhavo.api | vIkShyaiva mAdhuryadhUrAM tadasmin mamAstu vR^indAvana eva vAsaH || 2|| kiM te kR^itaM hanta tapaH kShitIti gopyo.api bhUmeH stuvate sma kIrtiM yenaiva kR^iShNA~NghripadA~Nkite.asmin mamAstu vR^indAvana eva vAsaH || 3|| gopA~NganAlampaTataiva yatra yasyAM rasaH pUrNatamatvamApa | yato raso vai sa iti shrutistan mamAstu vR^indAvana eva vAsaH || 4|| bhAnDIragovardhanarAsapIThai\- strIsImake yojanapa~nchakena | mite vibhutvAdamite.api chAsmin mamAstu vR^indAvana eva vAsaH || 5|| yatrAdhipatyaM vR^iShabhAnuputryA yenodayetpremasukhaM janAnAm | yasminmamAshA balavatyato.asmin mamAstu vR^indAvana eva vAsaH || 6|| yasminmahArAsavilAsalIlA na prApa yAM shrIrapi sA tapobhiH | tatrollasanma~njuniku~njapu~nje mamAstu vR^indAvana eva vAsaH || 7|| sadA rurunya~NkumukhA visha~NkaM khelanti kUjanti pikAlikIrAH | shikhaNDino yatra naTanti tasmin mamAstu vR^indAvana eva vAsaH || 8|| vR^indAvanasyAShTakametaduchchaiH paThanti ye nishchalabuddhayaste | vR^indAvaneshA~NghrisarojasevAM sAkShAllabhante januSho.anta eva || 9|| iti mahAmahopAdhyAyashrIvishvanAthachakravartivirachitaM shrIvR^indAvanAShTakaM samAptam | \chapter{##(26) Shri Govardhanashtakam ## .. (26) shrIgovardhanAShTakam ..} kR^iShNaprasAdena samastashaila sAmrAjyamApnoti cha vairiNo.api | shakrasya yaH prApa baliM sa sAkShA\- dgovardhano me dishatAmabhIShTam || 1|| svapreShThahastAmbujasaukumArya sukhAnubhUteratibhUmi vR^itteH | mahendravajrAhatimapyajAnan govardhano me diShatAmabhIShTam || 2|| yatraiva kR^iShNo vR^iShabhAnuputryA dAnaM gR^ihItuM kalahaM vitene | shruteH spR^ihA yatra mahatyataH shrI govardhano me diShatAmabhiShTam || 3|| snAtvA saraH svashu samIra hastI yatraiva nIpAdiparAga dhUliH | Alolayan khelati chAru sa shrI govardhano me diShatAmabhIShTam || 4|| kastUrikAbhiH shayitaM kimatre\- tyUhaM prabhoH svasya muhurvitanvan | naisargikasvIyashilAsugandhai\- rgovardhano me diShatAmabhIShTam || 5|| vaMshapratidhvanyanusAravartma didR^ikShavo yatra hariM hariNyAH | yAntyo labhante na hi vismitAH sa govardhano me diShatAmabhIShTam || 6|| yatraiva ga~NgAmanu nAvi rAdhAM Arohya madhye tu nimagnanaukaH | kR^iShNo hi rAdhAnugalo babhau sa govardhano me diShatAmabhIShTam || 7|| vinA bhavetkiM haridAsavarya padAshrayaM bhaktirataH shrayAmi | yameva saprema nijeshayoH shrI govardhano me diShatAmabhIShTam || 8|| etatpaThedyo haridAsavarya mahAnubhAvAShTakamArdrachetAH | shrIrAdhikAmAdhavayoH padAbja dAsyaM sa vindedachireNa sAkShAt || 9|| iti mahAmahopAdhyAyashrIvishvanAthachakravartivirachitaM shrIgovardhanAShTakaM samAptam | \chapter{##(27) Shri Krishnakundashtakam ## .. (27) shrIkR^iShNakuNDAShTakam ..} kiM tapashchachAra tIrthalakShamakShayaM purA suprasIdati sma kR^iShNa eva sadaraM yataH | yatra vAsamApa sAdhu tatsamastadurlabhe tatra kR^iShNakuNDa eva saMsthitiH stutAstu naH || 1|| yadyariShTadAnavo.api dAnado mahAnidhe\- rasmadAdidurmatibhya ityahovasIyate | yo mR^itichChalena yatra muktimadbhutAM vyadhAt tatra kR^iShNakuNDa eva saMsthitiH stutAstu naH || 2|| govadhasya niShkR^itistrilokatIrthakoTibhI rAdhayetyavAdi tena tA hariH samAhvayan | yatra pArShNighATaje mamajja cha svayaM mudA tatra kR^iShNakuNDa eva saMsthitiH stutAstu naH || 3|| kvApi pApanAsha eva karmabandhabandhanA\- dbrahmasaukhyameva viShNulokavAsitA kvachit | premaratnamatyayatnameva yatra labhyate tatra kR^iShNakuNDa eva saMsthitiH stutAstu naH || 4|| phullamAdhavIrasAlanIpaku~njamaNDale bhR^i~NgakokakokilAdikAkalI yada~nchati | AShTayAmikAvitarkakoTibhedasaurabhaM tatra kR^iShNakuNDa eva saMsthitiH stutAstu naH || 5|| dolakelichitrarAsanR^ityagItavAdanai\- rnihnavaprasUnayuddhasIdhupAnakautukaiH | yatra khelataH koshorashekharau sahAlibhi\- statra kR^iShNakuNDa eva saMsthitiH stutAstu naH || 6|| divyaratnanirmitAvatArasArasauShTavai\- shChatrikA virAji chAru kuTTimaprabhAbharaiH | sarvalokalochanAtidhanyatA yato bhavet tatra kR^iShNakuNDa eva saMsthitiH stutAstu naH || 7|| mAthuraM vikuNThato.api janmadhAmadurlabhaM vAskAnanantato.api pANinA dhR^ito giriH | shrIharestato.api yatparaM saro.atipAvanaM tatra kR^iShNakuNDa eva saMsthitiH stutAstu naH || 8|| kR^iShNakuNDatIravAsasAdhakaM paThedidaM yo.aShTakaM dhiyaM nimajya kelaku~njarAjitoH | rAdhikAgirIndradhAriNoH padAmbujeShu sa premadAsyameva shIghramApnuyAdanAmayam || 9|| iti mahAmahopAdhyAyashrIvishvanAthachakravartivirachitaM shrIkR^iShNakuNDAShTakaM samAptam | \chapter{##(28) Shri Gitavali 2 ## .. (28) shrIgItAvalI 2 ..} prabho kR^iShNachaitanya gaurA~Nga vishvambhara shrIshachInandana premasindho | hare kR^iShNa gopAla govinda nandAtmaja goShThagopIjanaprANabandho || dhR^i|| \section{(1)} pAyaya kR^ipayA premasudhA mAM kAraya nijasevA bahudhA mAm | shrIgovinda madanagopAla gopInAtha shrIkR^iShNa hare vrajajanagItalIlAgAtha || madhurimagarimasarasakaruNAlaya lochanakoNavikAsham | mAmanubhAvaya bhAvaya nijaguNarUpa kalApavilAsam || shrIvR^indAvanaku~njavihAriNi rAdhe haridayite | naya nijacharaNasarojatalaM mAmurarIkuru lalite || 1|| \section{(2)} rAga kAnaDA vande shrIvR^iShabhAnusutApada ! kamalanayanalochanasampada || nakhara mukurajita koTisudhAkara | mAdhava hR^idayachakora manohara || kamalAnuta saubhagarekhA~nchita | lalitAdikarayAvakara~njita || saMsevayA giridhara matimaNDita | rAsavilAsa naTanarasapaNDita || \section{(3)} rAga tuDi iha navava~njulaku~nje | kuruvakakusumasuShamanavagu~nje || tAmabhisAraya dhIrAm | trijagadatulaguNabharimagabhIrAm || guruma~NgIkuru bhAram | virachaya madanamahodadhipAram || bhavatIM garimavalambe | maduchitamiha kuru vigatavilambe || iti gaditA madhuripuNA | tvaritamagAdiyamatinipuNA || rahasi sarasi chaTu rAdhA | samabodhayadaghahara purubAdhAm || hR^idi sakhi ! vasasi murAreH | jvalayasi tadapi kimakR^itavichAre || adhunA dR^ishi cha balavantI | shishiraya tadamitaruchi vibhavantI || harivallabha giramamalAm | shravasi rachaya sumanasamiva mR^idulAm || \section{(4)} kedAra rAga sundari kalaya sapadi nijacharitam | tvamatanukArmaNaviduShi rasikamamUM AkarShasi guNakalitam || \section{(5)} nijamandiramanupadalasadindiraM api parihAya vilAsI | abhavadapAstasamastakalaM giri kandarataTavanavAsI || bhavadanurAganR^ipo.akR^ita hA kiM akAraNavairamapAram | praharati manasija dhanvAmunA prahito yadamuM kati vAram || jIvayituM yadi kAntamana~Nga guNAlayamichChasi kAnte | abhisara samprati bhAmini harivallabhabhuvi tAnte || \section{(6)} varADI mA tuda mu~ncha paTAntamiti sphuTakuTilamukhaM smitamishram | ShADavamiva prItishritabhujabalarAshiraghArirakR^iShTam || sakhi he ! pashya nayanasukhasAram | rasikamukuTatanuyugalamadhi shritabahuvidhamadanavikAram || chaTulitavikaTachillidhanurarpitashAnitashoNakaTAkShA | tarjati dayitamimaM tadapi pratiparirambhaNarasadakShA || mukhamatipUtamidaM yuvati vrajarasanArasitamakhaNDam | sparshaya mA dayitetyabhidhAya punardhayati priyagaNDam || virama satItvamajani mama khaNDitamiti hitamapi tava siddham | iti sA ruSheva radairnijavallabhamadhare rachayati viddham || \section{(7)} haribhujakalitamadhuramR^idulA~NgA | tadamalamukhashashivilasadapA~NgA || rAdhA lalitavilAsA | adhi ratishayanamajani mR^iduhAsA || asadkR^iduda~nchitaghanaparirambhA | kharanakharA~NkushoditakuchakumbhA || smarasharakhaNDitadhR^itimatilajjA | premasudhAjaladhikR^itamajjA || sarabhasavalitaradanachChadapAnA | shramasalilAplutavapurapidhAnA || ka~NkaNaki~NkiNijha~NkR^itaruchirA | parimalamilitamadhuvratanikarA || mR^igamadarasacharchitanavanalinA | kR^itidharatimitachikuravR^itavadanA || vallabharasikakalArasasArA | saphalIkR^itanijamadhurimabhArA || \section{(8)} kR^iShNA nandagopanandanA | jaya kR^iShNamandahAsyavadanA || ka~NkaNaki~NkiNi keyUrabhUShaNakaustubhamaNirAjitA | kR^iShNA padmanindicharaNA | va~njulasadmavIthichalanA || indukoTijayinakhamaNidarpaNadaNDitaghanatimirA || kR^iShNA rAjada~NkalalitA | madagajarAjavaryachalitA || ma~njulashi~njitama~njIrachumbitacha~nchalamAlyataTA || kR^iShNA hATakaruchivasanA | navarasanATakamaNirasanA || nAbhisarovaratIrasamutthitavIchivalitritayA || kR^iShNA kundadAmachapalA | bandhuratundashobhitaralA || kR^iShNA pInabAhuyugalA | niyatanavInara~NgakushalA || rAdhikA sukhasAgaranAgarasundarAbjanayanA || kR^iShNA karNalambikuNDalA | kuvalayavarNanindikuntalA || bhAlara~njitilakAvalinAsikAdambharochiratulA || kR^iShNA vaMshavAdyachaturA | lasadavataMsapi~nChamadhurA || nIlakha~njaghanapu~njajiShNunavyasuShamA || kR^iShNA rAsalAsyaviditA | madhuravilAsanityamuditA || \section{(9)} shrIrAga vihAgaDA madhuragokulanandana Chavila vR^indAvanachandra | muralIdhara madhusUdana mAdhava gopInAtha mukunda | kelikalAnidhi ku~njavihArin giridhara Anandakanda || rAdhe kR^iShNa rAdhe || \section{(10)} jaya mAdhuryapatAke shrIrAdhe | jaya vR^iShabhAnusute || lalitAdisakhikumudAvalirAke ! premamahAmR^itabhAvitarasamayatanu guNarUpakalApe | nijaparijanapariShadi mAmupanaya kalitalalitamamatAke || \section{(11)} nandasUno kR^iShNa govinda | dR^ishamayi disha mayi nijakR^ipayA | mAM jIvaya mandasmitasudhayA || pItavasana mama kalaya mano | nava nIlanalinakamanIyatano || vallavanagaravataMsa vibho | vallabha mAmurarIkuru bhoH || iti mahAmahopAdhyAyashrIvishvanAthachakravartivirachitaM shrIgItAvalI samAptA | iti shrImadvishvanAthachakravartivirachitA shrIshrIstavAmR^italaharI samAptA | || sampUrNo.ayaM granthaH || ## \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}