% Text title : stotraratnam athavA AlavandArastotram % File name : stotraratnaAlavandAra.itx % Category : vishhnu, krishna, vishnu, yAmunAchArya % Location : doc\_vishhnu % Author : yAmunachArya % Transliterated by : Rajnarayanan C K krajnara at gmail.com % Proofread by : Rajnarayanan C K krajnara at gmail.com, PSA Easwaran % Latest update : February 21, 2018 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Stotraratnam or Alavandarastotram ..}## \itxtitle{.. स्तोत्ररत्नं अथवा आलवन्दारस्तोत्रम् ..}##\endtitles ## स्वादयन्निह सर्वेषां त्रय्यन्तार्थं सुदुर्ग्रहम् । स्तोत्रयामास योगीन्द्रस्तं वन्दे यामुनाह्वयम् ॥ नमो नमो यामुनाय यामुनाय नमो नमः । नमो नमो यामुनाय यामुनाय नमो नमः ॥ नमो यामुनपादाब्जरेणुभिः पावितात्मने । विदिताखिल वेद्याय गुरवे विदितात्मने ॥ नमोऽचिन्त्याद्भुताक्लिष्ट ज्ञानवैराग्यराशये । नाथाय मुनयेऽगाधभगवद्भक्तिसिन्धवे ॥ 1॥ तस्मै नमो मधुजिदङ्घ्रिसरोजतत्त्वज्ञानानुरागमहिमातिशयान्तसीम्ने । नाथाय नाथमुनयेऽत्र परत्र चापि नित्यं यदीयचरणौ शरणं मदीयम् ॥ 2॥ भूयो नमोऽपरिमिताच्युतभक्तितत्त्व\- ज्ञानामृताब्धिपरिवाहशुभैर्वचोभिः । लोकेऽवतीर्णपरमार्थसमग्रभक्ति\- योगाय नाथमुनये यमिनां वराय ॥ 3॥ तत्त्वेन यश्चिदचिदीश्वरतत्स्वभावभोगापवर्गतदुपायगतीरुदारः । सन्दर्शयन्निरममीत पुराणरत्नं तस्मै नमो मुनिवराय पराशराय ॥ 4॥ माता पिता युवतयस्तनया विभूतिस्सर्वं यदेव नियमेन मदन्वयानाम् । आद्यस्य नः कुलपतेर्वकुलाभिरामं श्रीमत्तदङ्घ्रियुगलं प्रणमामि मूर्ध्ना ॥ 5॥ यन्मूर्ध्नि मे श्रुतिशिरस्सु च भाति यस्मि\- न्नस्मन्मनोरथपथस्सकलस्समेति । स्तोष्यामि नः कुलधनं कुलदैवतं त\- त्पादारविन्दमरविन्दविलोचनस्य ॥ 6॥ तत्त्वेन यस्य महिमार्णवशीकराणु\- श्शक्यो न मातुमपि शर्वपितामहाद्यैः । कर्तुं तदीयमहिमस्तुतिमुद्यताय मह्यं नमोऽस्तु कवये निरपत्रपाय ॥ 7॥ यद्वा श्रमावधि यथामति वाप्यशक्त\- स्स्तौम्येवमेव खलु तेऽपि सदा स्तुवन्तः । वेदाश्चतुर्मुखमुखाश्च महार्णवान्तः को मज्जतोरणुकुलाचलयोर्विशेषः ॥ 8॥ किञ्चैष शक्त्यतिशयेन न तेऽनुकम्प्य\- स्स्तोतापि तु स्तुतिकृतेन परिश्रमेण । तत्र श्रुमस्तु सुलभो मम मन्दबुद्धे\- रित्युद्यमोऽयमुचितो मम चाब्जनेत्र ॥ 9॥ नावेक्षसे यदि ततो भुवनान्यमूनि नालं प्रभो भवितुमेव कुतः प्रवृत्तिः । एवं निसर्गसुहृदि त्वयि सर्वजन्तो\- स्स्वामिन्विचित्रमिदमाश्रितवत्सलत्वम् ॥ 10॥ स्वाभाविकानवधिकातिशयेशितृत्वं नारायण त्वयि न मृष्यति वैदिकः कः । ब्रह्मा शिवश्शतमखः परमस्वराडि\- त्येतेऽपि यस्य महिमार्णवविप्रुषस्ते ॥ 11॥ कश्श्रीश्श्रियः परमसत्त्वसमाश्रयः कः कः पुण्डरीकनयनः पुरुषोत्तमः कः । कस्यायुतायुतशतैककलांशकांशे विश्वं विचित्रचिदचित्प्रविभागवृत्तम् ॥ 12॥ वेदापहारगुरुपातकदैत्यपीडा\- द्यापद्विमोचनमहिष्ठफलप्रदानैः । कोऽन्यः प्रजापशुपती परिपाति कस्य पादोदकेन स शिवस्स्वशिरोधृतेन ॥ 13॥ कस्योदरे हरविरिञ्चिमुखः प्रपञ्चः को रक्षतीममजनिष्ट च कस्य नाभेः । क्रान्त्वा निगीर्य पुनरुद्गिरति त्वदन्यः कः केन वैष परवानिति शक्यशङ्कः ॥ 14॥ त्वां शीलरूपचरितैः परमप्रकृष्ट\- सत्त्वेन सात्विकतया प्रबलैश्च शास्त्रैः । प्रख्यातदैवपरमार्थविदां मतैश्च नैवासुरप्रकृतयः प्रभवन्ति बोद्धुम् ॥ 15॥ उल्लङ्घितत्रिविधसीमसमातिशायि\- सम्भावनं तव परिव्रढिमस्वभावम् । मायाबलेन भवताऽपि निगूह्यमानं पश्यन्ति केचिदनिशं त्वदनन्यभावाः ॥ 16॥ यदण्डमण्डान्तरगोचरं च यद्दशोत्तराण्यावरणानि यानि च । गुणाः प्रधानं पुरुषः परम्पदं परात्परं ब्रह्म च ते विभूतयः ॥ 17॥ वशी वदान्यो गुणवानृजुश्शुचिर्मृदुर्दयालुर्मधुरस्स्थिरस्समः । कृती कृतज्ञस्त्वमसि स्वभावतस्समस्तकल्याणगुणामृतोदधिः ॥ 18॥ उपर्युपर्यब्जभुवोऽपि पूरुषान्प्रकल्प्य ते ये शतमित्यनुक्रमात् । गिरस्त्वदेकैकगुणावधीप्सया सदास्थिता नोद्यमतोऽतिशेरते ॥ 19॥ त्वदाश्रितानां जगदुद्भवस्थितिप्रणाशसंसारविमोचनादयः । भवन्ति लीलाविधयश्च वैदिकास्त्वदीयगम्भीरमनोऽनुसारिणः ॥ 20॥ नमो नमो वाङ्मनसातिभूमये नमो नमो वाङ्मनसैकभूमये । नमो नमोऽनन्तमहाविभूतये नमो नमोऽनन्तदयैकसिन्धवे ॥ 21॥ न धर्मनिष्ठोऽस्मि न चात्मवेदी न भक्तिमांस्त्वच्चरणारविन्दे । अकिञ्चनोऽनन्यगतिश्शरण्य त्वत्पादमूलं शरणं प्रपद्ये ॥ 22॥ न निन्दितं कर्म तदस्ति लोके सहस्रशो यन्न मया व्यधायि । सोऽहं विपाकावसरे मुकुन्द क्रन्दामि सम्प्रत्यगतिस्तवाग्रे ॥ 23॥ निमज्जतोऽनन्तभवार्णवान्तश्चिराय मे कूलमिवासि लब्धः । त्वयापि लब्धं भगवन्निदानीमनुत्तमं पात्रमिदं दयायाः ॥ 24॥ अभूतपूर्वं मम भावि किं वा सर्वं सहे मे सहजं हि दुःखम् । किन्तु त्वदग्रे शरणागतानां पराभवो नाथ न तेऽनुरूपः ॥ 25॥ निरासकस्यापि न तावदुत्सहे महेश हातुं तव पादपङ्कजम् । रूषा निरस्तोऽपि शिशुस्स्तनन्धयो न जातु मातुश्चरणौ जिहासति ॥ 26॥ तवामृतस्यन्दिनि पादपङ्कजे निवेशितात्मा कथमन्यदिच्छति । स्थितेऽरविन्दे मकरन्दनिर्भरे मधुव्रतो नेक्षुरकं हि वीक्षते ॥ 27॥ त्वदङ्घ्रिमुद्दिश्य कदापि केनचिद्यथा तथा वाऽपि सकृत्कृतोऽञ्चलिः । तदैव मुष्णात्यशुभान्यशेषतश्शुभानि पुष्णाति न जातु हीयते ॥ 28॥ उदीर्णसंसारदवाशुशुक्षणिं क्षणेन निर्व्याप्य परां च निर्वृतिम् । प्रयच्छति त्वच्चरणारुणाम्बुजद्वयानुरागामृतसिन्धुशीकरः ॥ 29॥ विलासविक्रान्तपरावरालयं नमस्यदार्तिक्षपणे कृतक्षणम् । धनं मदीयं तव पादपङ्कजं कदा नु साक्षात्करवाणि चक्षुषा ॥ 30॥ कदा पुनश्शङ्खरथाङ्गकल्पकध्वजारविन्दाङ्कुशवज्रलाञ्छनम् । त्रिविक्रम त्वच्चरणाम्बुजद्वयं मदीयमूर्धानमलङ्करिष्यति ॥ 31॥ विराजमानोज्ज्वलपीतवाससं स्मितातसीसूनसमामलच्छविम् । निमग्ननाभिं तनुभध्यमुन्नतं विशालवक्षस्स्थलशोभिलक्षणम् ॥ 32॥ चकासतं ज्याकिणकर्कशैश्शुभैश्चतुर्भिराजानुविलम्बिभिर्भुजैः । प्रियावतंसोत्पलकर्णभूषणश्लधालकाबन्धविमर्दशंसिभिः ॥ 33॥ उदग्रपीनांसविलम्बिकुण्डलालकावलीबन्धुरकम्बुकन्धरम् । मुखश्रिया न्यक्कृतपूर्णनिर्मलामृतांशुबिम्बाम्बुरुहोज्ज्वलश्रियम् ॥ 34॥ प्रबुद्धमुग्धाम्बुजचारुलोचनं सविभ्रमभ्रूलतमुज्ज्वलाधरम् । शुचिस्मितं कोमलगण्डमुन्नसं ललाटपर्यन्तविलम्बितालकम् ॥ 35॥ स्फुरत्किरीटाङ्गदहारकण्ठिकामणीन्द्रकाञ्जीगुणनूपुरादिभिः । रथाङ्गशङ्खासिगदाधनुर्वरैर्लसत्तुलस्यावनमालयोज्ज्वलम् ॥ 36॥ चकर्थ यस्या भवनं भुजान्तरं तव प्रियं धाम यदीयजन्मभूः । जगत्समस्तं यदपाङ्गसंश्रयं यदर्थमम्भोधिरमन्थ्यबन्धि च ॥ 37॥ स्ववैश्वरूप्येण सदाऽनुभूतयाप्यपूर्ववद्विस्मयमादधानया । गुणेन रूपेण विलासचेष्टितैस्सदा तवैवोचितया तव श्रिया ॥ 38॥ तया सहासीनमनन्तभोगिनि प्रकृष्टविज्ञानबलैकधामनि । फणामणित्रातमयूखमण्डलप्रकाशमानोदरदिव्यधामनि ॥ 39॥ निवासशय्यासनपादुकांशुकोपधानवर्षातपवारणादिभिः । शरीरभेदैस्तव शेषतां गतैर्यथोचितं शेष इतीर्यते जनैः ॥ 40॥ दासस्सखा वाहनमासनं ध्वजो यस्ते वितानं व्यजनं त्रयीमयः । उपस्थितं तेन पुरो गरुत्मता त्वदङ्घ्रिसम्मर्दकिणाङ्कशोभिना ॥ 41॥ ## वर् ## त्वदङ्घ्रिसंस्पर्शसुखैककामिना त्वदीयभुक्तोज्झितशेषभोजिना त्वया निवृष्टात्मभरेण यद्यथा । प्रियेण सेनापतिना न्यवेदि तत्तथाऽनुजानन्तमुदारवीक्षणैः ॥ 42॥ हताखिलक्लेशमलैस्स्वभावतस्सदानुकूल्यैकरसैस्तवोचितैः । गृहीततत्तत्परिचारसाधनैर्निषेव्यमाणं सचिवैर्यथोचितम् ॥ 43॥ अपूर्वनानारसभावनिर्भरप्रबद्धया मुग्धविदग्धलीलया । क्षणाणुवत्क्षिप्तपरादिकालया प्रहर्षयन्तं महिषीं महाभुजम् ॥ 44॥ अचिन्त्यदिव्याद्भुतनित्ययौवनस्वभावलावण्यमयामृतोदधिम् । श्रियश्श्रियं भक्तजनैकजीवितं समर्थमापत्सस्खमर्थिकल्पकम् ॥ 45॥ भवन्तमेवानुचरन्निरन्तरप्रशान्तनिश्शेषमनोरथान्तरः । कदाहमैकान्तिकनित्यकिङ्करः प्रहर्षयिष्यामि सनाथजीवितः ॥ 46॥ धिगशुचिमविनीतं निर्दयं मामलज्जं परमपुरुष योऽहं योगिवर्याग्रगण्यैः । विधिशिवसनकाद्यैर्ध्यातुमत्यन्तदूरं तव परिजनभावं कामये कामवृत्तः ॥ 47॥ अपराधसहस्रभाजनं पतितं भीमभवार्णवोदरे । अगतिं शरणागतं हरे कृपया केवलमात्मसात्कुरु ॥ 48॥ अविवेकघनान्धदिङ्मुखे बहुधा सन्ततदुःखवर्षिणि । भगवन्भवदुर्दिने पथस्खलितं मामवलोकयाच्युत ॥ 49॥ न मृषा परमार्थमेव मे शृणु विज्ञापनमेकमग्रतः । यदि मे न दयिष्यसे ततो दयनीयस्तव नाथ दुर्लभः ॥ 50॥ तदहं त्वदृते न नाथवान्मदृते त्वं दयनीयवान्न च । विधिनिर्मितमेतदन्यं भगवन्पालय मा स्म जैह्म्यया ॥ 51॥ वपुरादिषु योऽपि कोऽपि वा गुणतोऽसानि यथातथाविधः । तदयं तव पादपद्मयोरहमद्यैव मया समर्पितः ॥ 52॥ मम नाथ यदस्ति योऽस्म्यहं सकलं तद्धि तवैव माधव । नियतस्वमिति प्रबुद्धधीरथवा किन्नु समर्पयामि ते ॥ 53॥ अवबोधितवानिमां यथा मयि नित्यां भवदीयतां स्वयम् । कृपयैवमनन्यभोग्यतां भगवन्भक्तिमपि प्रयच्छ मे ॥ 54॥ तवदास्यसुखैकसङ्गिनां भवनेष्वस्त्वपि कीटजन्म मे । इतरावसथेषु मास्म भूदपि मे जन्म चतुर्मुखात्मना ॥ 55॥ सकृत्त्वदाकारविलोकनाशया तृणीकृतानुत्तमभुक्तिमुक्तिभिः । महात्मभिर्मामवलोक्यतां नय क्षणेऽपि ते यद्विरहोऽतिदुस्सहः ॥ 56॥ न देहं न प्राणान्न च सुखमशेषाभिलषितं न चात्मानं नान्यत्किमपि तव शेषत्वविभवात् । बहिर्भूतं नाथ क्षणमपि सहे यातु शतथा विनाशं तत्सत्यं मधुमथन विज्ञापनमिदम् ॥ 57॥ दुरन्तस्यानादेरपरिहरणीयस्य महतो विहीनाचारोऽहं नृपशुरशुभस्यास्पदमपि । दयासिन्धो बन्धो निरवधिकवात्सल्यजलधे । तव स्मारं स्मारं गुणगणमितीच्छामि गतभीः ॥ 58॥ अनिच्छन्नप्येवं यदि पुनरितीच्छन्निव रज\- स्तमश्छन्नच्छद्मस्तुतिवचनभङ्गीमरचयम् । तथापीत्थं रूपं वचनमवलम्ब्यापि कृपया त्वमेवैवं भूतं धरणिधर मे शिक्षय मनः ॥ 59॥ पिता त्वं माता त्वं दयित तनयस्त्वं प्रियसुहृ\- त्त्वमेव त्वं मित्रं गुरुरसि गतिश्चासि जगताम् । त्वदीयस्त्वद्भृत्यस्तव परिजनस्त्वद्गतिरहं प्रपन्नश्चैवं सत्यहमपि तवैवास्मि हि भरः ॥ 60॥ जनित्वाऽहं वंशे महति जगति ख्यातयशसां शुचीनां युक्तानां गुणपुरुषतत्त्वस्थितिविदाम् । निसर्गादेव त्वच्चरणकमलैकान्तमनसा\- मधोधः पापात्मा शरणद निमज्जामि तमसि ॥ 61॥ अमर्यादः क्षुद्रश्चलमतिरसूयाप्रसवभूः कृतघ्नो दुर्मानी स्मरपरवशो वञ्चनपरः । नृशंसः पापिष्टः कथमहमितो दुःखजलधे\- रपारादुत्तीर्णस्तव परिचरेयं चरणयोः ॥ 62॥ रघुवर यदभूस्त्वं तादृशो वायसस्य प्रणत इति दयालुर्यच्च चैद्यस्य कृष्णः । प्रतिभवमपराद्धुर्मुग्धसायुज्यदोऽभू\- र्वद किमपदमागस्तस्य तेऽस्ति क्षमायाः ॥ 63॥ ननु प्रपन्नस्सकृदेव नाथ तवाहमस्मीति च याचमानः । तवानुकम्प्यस्स्मरतः प्रतिज्ञां मदेकवर्जं किमिदं व्रतं ते ॥ 64॥ अकृत्रिमत्वच्चरणारविन्दप्रेमप्रकर्षावधिमात्मवन्तम् । पितामहं नाथमुनिं विलोक्य प्रसीद मद्वृत्तमचिन्तयित्वा ॥ 65॥ यत्पादाम्भोरुहध्यानविध्वस्ताशेषकल्मषः । वस्तुतामुपयातोऽहं यामुनेयां नमामितम् ॥ 66॥ ॥ इति श्रीमद्यामुनमुनिविरचितं श्रीआलवन्दारस्तोत्ररत्नं सम्पूर्णम् ॥ ## Encoded by Rajnarayanan C K krajnara at gmail.com Proofread by Rajnarayanan C K krajnara at gmail.com, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}