% Text title : sudarshanAShTottarashatanAmstotra % File name : sudarshan108stotra.itx % Category : aShTottarashatanAma, vishhnu, stotra % Location : doc\_vishhnu % Transliterated by : N.Balasubramanian bbalu at satyam.net.in % Proofread by : N.Balasubramanian bbalu at satyam.net.in % Latest update : April 25, 2008 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrI sudarshanAShTottarashatanAmastotram ..}## \itxtitle{.. shrIsudarshanAShTottarashatanAmastotram ..}##\endtitles ## ||shrIH|| sudarshanashchakrarAjaH tejovyUho mahAdyutiH | sahasrabAhu\-rdIptA~NgaH aruNAxaH pratApavAn || 1|| anekAdityasa~NkAshaH prodyajjvAlAbhira~njitaH | saudAminI\-sahasrAbhaH maNikuNDala\-shobhitaH || 2|| pa~nchabhUtamanorUpo ShaTkoNAntara\-sa.nsthitaH | harAntaH karaNodbhUta\-roShabhIShaNa\-vigrahaH || 3|| haripANilasatpadmavihArAramanoharaH | shrAkArarUpassarvaj~naH sarvalokArchitaprabhuH || 4|| chaturdashasahasrAraH chaturvedamayo\-.analaH | bhaktachAndramasajyotiH bhavaroga\-vinAshakaH || 5|| rephAtmako makArashcha raxosR^igrUShitA~NgakaH | sarvadaityagrIvanAla\-vibhedana\-mahAgajaH || 6|| bhImada.nShTrojjvalAkAro bhImakarmA vilochanaH | nIlavartmA nityasukho nirmalashrI\-rnira~njanaH || 7|| raktamAlyA.nbaradharo raktachandanarUShitaH | rajoguNAkR^itishshUro raxaHkula\-yamopamaH || 8|| nityaxemakaraH prAj~naH pAShaNDajanakhaNDanaH | nArAyaNAj~nAnuvartI naigamAntaHprakAshakaH || 9|| balinandanadordaNDa\-khaNDano vijayAkR^itiH | mitrabhAvI sarvamayo tamovidhva.nsakastathA || 10|| rajassattvatamodvartI triguNAtmA trilokadhR^it | harimAyAguNopeto\-.avyayo\-.axasvarUpabhAk || 11|| paramAtmA para.njyotiH pa~nchakR^itya\-parAyaNaH | j~nAnashakti\-balaishvarya\-vIrya\-tejaH\-prabhAmayaH || 12|| sadasatparamaH pUrNo vA~Nmayo varado.achyutaH | jIvo gururha.nsarUpaH pa~nchAshatpITharUpakaH || 13|| mAtR^ikAmaNDalAdhyaxo madhudhva.nsI manomayaH | buddhirUpashchittasAxI sAro ha.nsAxaradvayaH || 14|| mantra\-yantra\-prabhAvaj~no mantra\-yantra\-mayo vibhuH | sraShTA kriyAspada\-shshuddhaH AdhArashchakra\-rUpakaH || 15|| nirAyudho hyasa.nrambhaH sarvAyudha\-samanvitaH | omkArarUpI pUrNAtmA A.nkArassAdhya\-bandhanaH || 16|| ai.nkAro vAkprado vagmI shrI.nkAraishvaryavardhanaH | klI.nkAramohanAkAro hu.nphaTxobhaNAkR^itiH || 17|| indrArchita\-manovego dharaNIbhAra\-nAshakaH | vIrArAdhyo vishvarUpaH vaiShNavo viShNurUpakaH || 18|| satyavrataH satyadharaH satyadharmAnuSha~NgakaH' nArAyaNakR^ipAvyUha\-tejashchakra\-ssudarshanaH || 19|| || shrI sudarshanAShTottarashatanAma stotra.n sa.npUrNam|| ## Encoded and proofread by N. Balasubramanian bbalu at satyam.net.in \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}