श्रीसुदर्शनषट्कमम्

श्रीसुदर्शनषट्कमम्

सर्वकार्यसिद्ध्यर्थे श्रीसुदर्शनषट्कम् ॥ सहस्रादित्यसंकाशं सहस्रवदनं प्रभुम् । परम् सहस्रदं सहस्रारं प्रपद्येऽहं सुदर्शनम् ॥ १॥ हसंतम् हारकेयुर मुकुटाङ्गद भूषणैः । शोभनैर्भूषिततनुं प्रपद्येऽहं सुदर्शनम् ॥ २॥ स्राकार सहितं मंत्रं वदतां शत्रु निग्रहम् । सर्वरोग प्रशमनं प्रपद्येऽहं सुदर्शनम् ॥ ३॥ रणत्किङ्किणि जालेन राक्षसघ्नं महात्भुतम् । व्याप्तकेशं विरूपाक्षं प्रपद्येऽहं सुदर्शनम् ॥ ४॥ हूँकार भैरवं भीमं प्रणतार्ति हरं प्रभुम् । सर्वदुष्ट प्रशमनं प्रपद्येऽहं सुदर्शनम् ॥ ५॥ फट्शारान्तमनिर्देश्यं दिव्यमंत्रेण संयुतम् । शुभं प्रसन्नवदनं प्रपद्येऽहं सुदर्शनम् ॥ ६॥ एतैष्षड्भिः स्तुतो देवः प्रसन्नः श्रीसुदर्शनः । रक्षां करोतु सर्वात्मा सर्वत्र विजयीभवेत् ॥ ७॥ Encoded and proofread by Usha K.Iyer iyerku at gmail.com
% Text title            : sudarshanaShaTkam
% File name             : sudarshanaShaTaka.itx
% itxtitle              : sudarshanaShaTkam 1
% engtitle              : sudarshanaShaTkam
% Category              : ShaTkam, vishhnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Usha Iyer iyerku at gmail.com
% Proofread by          : Usha Iyer iyerku at gmail.com
% Latest update         : January 22, 2011, July 28, 2017
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org