$1
सुदर्शनकवचम् ४
$1

सुदर्शनकवचम् ४

श्रीकृष्णाय नमः ॥ श्रीगोपीजनवल्लभाय नमः ॥ अथ विनियोगः ॐ अस्य श्रीसुदर्शनकवचमहामन्त्रस्य नारायणऋषिः । श्रीसुदर्शनो देवता ॥ गायत्री छन्दः ॥ दुष्टं दारयतीति कीलकम् ॥ हन हन द्विष इति बीजम् ॥ सर्वशत्रुक्षयार्थे सुदर्शनस्तोत्रपाठे विनियोगः ॥ अथ न्यासः ॐ नारायणऋषये नमः शिरसि ॥ ॐ गायत्री छन्दसे नमः मुखे ॥ ॐ दुष्टं दारयतीति कीलकाय नमः हृदये ॥ ॐ ह्रां ह्रीं ह्रूं द्विष इति बीजाय नमः गुह्ये ॥ ॐ सुदर्शने ज्वलत्पावकसङ्काशेति कीलकाय नमः सर्वाङ्गे ॥ इति ऋष्यादिः ॥ अथ हृदयादिन्यासः ॐ नारायणऋषये नमः अङ्गुष्ठाभ्यां नमः ॥ ॐ गायत्रीछन्दसे नमः तर्जनीभ्यां नमः । ॐ दुष्टं दारयतीति कीलकाय नमः मध्यमाभ्यां नमः ॥ - ॐ ह्रां ह्रीं ह्रूं द्विष इति बीजाय नमः अनामिकाभ्यां नमः ॥ ॐ सर्वशत्रुक्षयार्थे श्रीसुदर्शनदेवतेति करतल-करपृष्ठाभ्यां नमः ॥ ॐ नारायणऋषये नमः हृदयाय नमः ॥ ॐ गायत्रीछन्दसे नमः शिरसे स्वाहा ॥ ॐ दुष्टं दारयतीति कीलकाय नमः शिखायै वषट् ॥ ॐ ह्रां ह्रीं ह्रूं द्विष इति बीजाय नमः कवचाय हुम् ॥ ॐ सुदर्शन ज्वलत्पावकसङ्काशेति नेत्रत्रयाय वौषट् ॥ ॐ सर्वशत्रुक्षयार्थे सुदर्शनदेवतेति अस्त्राय फट् ॥ इति न्यासं विधाय ध्यानं कुर्यात् । अथ ध्यानम् । सुदर्शनं महावेगं गोविन्दस्य प्रियायुधम् । ज्वलत्पावकसङ्काशं सर्वशत्रुविनाशनम् ॥ १॥ कृष्णप्राप्तिकरं शश्वद्भक्तानां भयभञ्जनम् । सङ्ग्रामे जयदं तस्माद्ध्यायेदेवं सुदर्शनम् ॥ २॥ अथ मन्त्रः - ॐ ह्रां ह्रीं ह्र्रूं नमो भगवते भो भो सुदर्शनचक्र दुष्टं दारय दारय दुरितं हन हन पापं मथ मथ आरोग्यं कुरु कुरु हुं फट् स्वाहा ॥ अथ सुदर्शन-कवचम् । श्री कृष्णाय नमः ॥ श्रीगोपीजनवल्लभाय नमः ॥ ॐ वैष्णवानां हि रक्षार्थं श्रीवल्लभनिरूपितः । सुदर्शनमहामन्त्रो वैष्णवानां हितावहः ॥ १॥ यन्त्रमध्ये निरूप्यन्ते चक्राकारं च लिख्यते । उत्तरागर्भरक्षा च परीक्षितहिते रतः ॥ २॥ ब्रह्मास्त्रवारणं चैव भक्तानां भयभञ्जनः । वधं च दुष्टदैत्यानां खण्डं खण्डं च कारकः ॥ ३॥ वैष्णवानां हितार्थाय चक्रं धारयते हरिः । पीताम्बरः परब्रह्म वनमाली गदाधरः ॥ ४॥ कोटिकन्दर्पलावण्यो गोपिकाप्राणवल्लभः । श्रीवल्लभः कृपानाथो गिरिधृक् शत्रुमर्दनः ॥ ५॥ दावाग्निपानकर्ता च गोपीभयनिवारकः । गापालो गोपकन्याभिः समावृत्तोऽधितिष्ठते ॥ ६॥ व्रजमण्डलप्रकाशी च रामकृष्णजगन्मयः । गो-गोपिकासमाकीर्णो वेणुवादनतत्परः ॥ ७॥ कामरूपी कलावांश्च कामिन्यां कामदो विभुः । मन्मथो मथुरानाथो माधवो मकरध्वजः ॥ ८॥ श्रीधरः श्रीकरश्चैव श्रीनिवासः सतां गतिः । भुक्तिदो मुक्तिदो विष्णुर्भूधरो भूतभावनः ॥ ९॥ सर्वदुःखहरो वीरो दुष्टदैत्यविनाशकः । श्रीनृसिंहो महाविष्णुः श्रीनिवासः सतां गतिः ॥ १०॥ चिदानन्दमयो नित्यः पूर्णब्रह्मसनातनः । कोटिभानुप्राकाशी च निश्चितार्थस्वरूपकः ॥ ११॥ भक्तप्रियः पद्मनेत्रो भक्तानां वाञ्छितप्रदः । हृदि कृष्णो मुखे कृष्णो नेत्रे कृष्णश्च कर्णयोः ॥ १२॥ भक्तिप्रियश्च श्रीकृष्णः सर्वं कृष्णमयं जगत् । कालमृत्युयमाहूतं भूतप्रेतो न दृश्यते ॥ १३॥ पिशाचा राक्षसाश्चैव हृदि रोगाश्च दारुणाः । भूचराः खेचराः सर्वे डाकिनी शाकिनी तथा ॥ १४॥ नाटकं चेटकं चैव छलं छिद्रं न दृश्यते । अकाले मरणं तस्य शोकदुःखं न लभ्यते ॥ १५॥ सर्वविघ्नं क्षयं याति रक्ष मे गोपिकाप्रिय । भयदावाग्निचौराणां विग्रहे राजसङ्कटे ॥ १६॥ व्याल-व्याघ्र-महाशत्रु-वैरिबन्धो न लभ्यते । आधिव्याधिहरश्चैव ग्रहपीडा-विनाशनम् ॥ १७॥ इमे सप्तशश्लोका यन्त्रमध्ये च लिख्यते । वंशवृद्धिर्भवेत्तस्य श्रोता च फलमाप्नुयात् ॥ १८॥ कृष्णाष्टमीं समारभ्य यावतकृष्णाष्टमी भवेत् । देवं ध्यात्वा जपेन्मत्रमयुतानां चतुष्टयम् ॥ १९॥ वैष्णवानां हि रक्षार्थं वैष्णवानां हिताय च । सुदर्शनमहामन्त्रो लभते जयमङ्गलम् । सर्वपापहर कृष्ण त्वामहं शरणं गतः ॥ २०॥ इति श्रीमद्वल्लभाचार्यचरणविरचितं श्रीसुदर्शनकवचं सम्पूर्णम् । Proofread by PSA Easwaran psaeaswaran at gmail.com
$1
% Text title            : sudarshanakavacham 4
% File name             : sudarshanakavacham4.itx
% itxtitle              : sudarshanakavacham 4
% engtitle              : sudarshanakavacham 4
% Category              : vishhnu, krishna, puShTimArgIya, kavacha
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Description/comments  : puShTimArgIya stotraratnAkara
% Indexextra            : (pushti margiya stotraratnAkara)
% Latest update         : February 28, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org