श्रीसुदर्शनस्तोत्रम्

श्रीसुदर्शनस्तोत्रम्

सुदर्शन महाज्वाल प्रसीद जगदः पते । तेजोराशे प्रसीद त्वं कोटिसूर्यमितप्रभ ॥ १॥ अज्ञानतिमिरध्वंसिन् प्रसीद परमाद्भुत । सुदर्शन नमस्तेऽस्तु देवानां त्वं सुदर्शन ॥ २॥ असुराणां सुदुर्दर्श पिशाचानां भयङ्कर । भञ्जकाय नमस्तेऽस्तु सर्वेषामपि तेजसाम् ॥ ३॥ शान्तानामपि शान्ताय घोराय च दुरात्मनाम् । चक्राय चक्ररूपाय परचक्राय मायिने ॥ ४॥ हतये हेतिरूपाय हेतीनां पतये नमः । कालाय कालरूपाय कालचक्राय ते नमः ॥ ५॥ उग्राय चोग्ररूपाय क्रुद्धोल्काय नमो नमः । सहस्राराय शूराय सहस्राक्षाय ते नमः ॥ ६॥ सहस्राक्षादि पूज्याय सहस्रारशिरसे नमः । ज्योतिर्मण्डलरूपाय जगत्त्रितय धारिणे ॥ ७॥ त्रिनेत्राय त्रयी धाम्ने नमस्तेऽस्तु त्रिरूपिणे । त्वं यज्ञस्त्वं वषट्कारः त्वं ब्रह्मा त्वं प्रजापतिः ॥ ८॥ त्वमेव वह्निस्तवं सूर्यः त्वं वायुस्त्वं विशाम्पतिः । आदिमध्यान्त शून्याय नाभिचक्राय ते नमः ॥ ९॥ ज्ञानविज्ञानरूपाय ध्यान ध्येयस्वरूपिणे । चिदानन्दस्वरूपाय प्रकृतेः पृथगात्मने ॥ १०॥ चराचराणां भूतानां सृष्टिस्थित्यन्तकारिणे । सर्वेषामपि भूतानां त्वमेव परमागतिः ॥ ११॥ त्वयैव सर्वं सर्वेश भासते सकलं जगत् । त्वदीयेन प्रसादेन भास्करोऽस्मि सुदर्शन ॥ १२॥ त्वत्तेजसां प्रभावेन ममतेजो हतं प्रभो । भूयस्संहर तेजस्त्वं अविषह्यं सुरासुरैः ॥ १३॥ त्वत्प्रसादादहं भूयः भविष्यामि प्रभान्वितः । क्षमस्व ते नमस्तेऽस्तु अपराधं कृतं मया । भक्तवत्सल सर्वेश प्रणमामि पुनः पुनः ॥ १४॥ इति स्तुतो भानुमता सुदर्शनः हतप्रभेणाद्भुत धाम वैभवः । शशाम धाम्नातिशयेन धाम्नां सहस्रभानौ कृपया प्रसन्नः ॥ १५॥ ॥ इति श्रीकुम्भकोणमाहात्म्ये श्रीसूर्यकृत श्रीसुदर्शनस्तोत्रं सम्पूर्णम् ॥ Encoded and proofread by Musiri Janakiraman mnjraman at hotmail.com From page 924, Part II of Sri Jayamangala Stotram, 2nd Edition 2004 [Publishers Ms. N. Subhadra and Co., 1 Second Cross, Maravaneri, Salem 636 007 (Ph: 0427-2415873); Sri Anantarama Dikshithar Athishtanam Trust
% Text title            : sudarshanastotram 1
% File name             : sudarshanastotram.itx
% itxtitle              : sudarshanastotram 1 (kumbhakoNamAhAtmye shrIsUryakRita sudarshana mahAjvAla)
% engtitle              : sudarshanastotram 1
% Category              : vishhnu, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Musiri Janakiraman mnjraman at hotmail.com
% Proofread by          : Musiri Janakiraman mnjraman at hotmail.com
% Description/comments  : kumbhakoNamAhAtmya
% Source                : page 924, Part II of Sri Jayamangala Stotram
% Acknowledge-Permission: Sri Anantarama Dikshithar Athishtanam Trust
% Latest update         : April 15, 2017
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org